Book 3 Chapter 234
1vaiśaṃpāyana uvāca
1tato divyāstrasaṃpannā gandharvā hemamālinaḥ
visṛjantaḥ śarān dīptān samantāt paryavārayan
2catvāraḥ pāṇḍavā vīrā gandharvāś ca sahasraśaḥ
raṇe saṃnyapatan rājaṃs tad adbhutam ivābhavat
3yathā karṇasya ca ratho dhārtarāṣṭrasya cobhayoḥ
gandharvaiḥ śataśaś chinnau tathā teṣāṃ pracakrire
4tān samāpatato rājan gandharvāñ śataśo raṇe
pratyagṛhṇan naravyāghrāḥ śaravarṣair anekaśaḥ
5avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ
na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum
6abhikruddhān abhiprekṣya gandharvān arjunas tadā
lakṣayitvātha divyāni mahāstrāṇy upacakrame
7sahasrāṇāṃ sahasraṃ sa prāhiṇod yamasādanam
āgneyenārjunaḥ saṃkhye gandharvāṇāṃ balotkaṭaḥ
8tathā bhīmo maheṣvāsaḥ saṃyuge balināṃ varaḥ
gandharvāñ śataśo rājañ jaghāna niśitaiḥ śaraiḥ
9mādrīputrāv api tathā yudhyamānau balotkaṭau
parigṛhyāgrato rājañ jaghnatuḥ śataśaḥ parān
10te vadhyamānā gandharvā divyair astrair mahātmabhiḥ
utpetuḥ kham upādāya dhṛtarāṣṭrasutāṃs tataḥ
11tān utpatiṣṇūn buddhvā tu kuntīputro dhanaṃjayaḥ
mahatā śarajālena samantāt paryavārayat
12te baddhāḥ śarajālena śakuntā iva pañjare
vavarṣur arjunaṃ krodhād gadāśaktyṛṣṭivṛṣṭibhiḥ
13gadāśaktyasivṛṣṭīs tā nihatya sa mahāstravit
gātrāṇi cāhanad bhallair gandharvāṇāṃ dhanaṃjayaḥ
14śirobhiḥ prapatadbhiś ca caraṇair bāhubhis tathā
aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam
15te vadhyamānā gandharvāḥ pāṇḍavena mahātmanā
bhūmiṣṭham antarikṣasthāḥ śaravarṣair avākiran
16teṣāṃ tu śaravarṣāṇi savyasācī paraṃtapaḥ
astraiḥ saṃvārya tejasvī gandharvān pratyavidhyata
17sthūṇākarṇendrajālaṃ ca sauraṃ cāpi tathārjunaḥ
āgneyaṃ cāpi saumyaṃ ca sasarja kurunandanaḥ
18te dahyamānā gandharvāḥ kuntīputrasya sāyakaiḥ
daiteyā iva śakreṇa viṣādam agaman param
19ūrdhvam ākramamāṇāś ca śarajālena vāritāḥ
visarpamāṇā bhallaiś ca vāryante savyasācinā
20gandharvāṃs trāsitān dṛṣṭvā kuntīputreṇa dhīmatā
citraseno gadāṃ gṛhya savyasācinam ādravat
21tasyābhipatatas tūrṇaṃ gadāhastasya saṃyuge
gadāṃ sarvāyasīṃ pārthaḥ śaraiś ciccheda saptadhā
22sa gadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇais tarasvinā
saṃvṛtya vidyayātmānaṃ yodhayām āsa pāṇḍavam
astrāṇi tasya divyāni yodhayām āsa khe sthitaḥ
23gandharvarājo balavān māyayāntarhitas tadā
antarhitaṃ samālakṣya praharantam athārjunaḥ
tāḍayām āsa khacarair divyāstrapratimantritaiḥ
24antardhānavadhaṃ cāsya cakre kruddho 'rjunas tadā
śabdavedhyam upāśritya bahurūpo dhanaṃjayaḥ
25sa vadhyamānas tair astrair arjunena mahātmanā
athāsya darśayām āsa tadātmānaṃ priyaḥ sakhā
26citrasenam athālakṣya sakhāyaṃ yudhi durbalam
saṃjahārāstram atha tat prasṛṣṭaṃ pāṇḍavarṣabhaḥ
27dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam
saṃjahruḥ pradrutān aśvāñ śaravegān dhanūṃṣi ca
28citrasenaś ca bhīmaś ca savyasācī yamāv api
pṛṣṭvā kauśalam anyonyaṃ ratheṣv evāvatasthire