Book 3 Chapter 233
1vaiśaṃpāyana uvāca
1yudhiṣṭhiravacaḥ śrutvā bhīmasenapurogamāḥ
prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ
2abhedyāni tataḥ sarve samanahyanta bhārata
jāmbūnadavicitrāṇi kavacāni mahārathāḥ
3te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ
pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ
4tān rathān sādhu saṃpannān saṃyuktāñ javanair hayaiḥ
āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ
5tataḥ kauravasainyānāṃ prādurāsīn mahāsvanaḥ
prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān
6jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ
kṣaṇenaiva vane tasmin samājagmur abhītavat
7nyavartanta tataḥ sarve gandharvā jitakāśinaḥ
dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe
8tāṃs tu vibhrājato dṛṣṭvā lokapālān ivodyatān
vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ
9rājñas tu vacanaṃ śrutvā dharmarājasya dhīmataḥ
krameṇa mṛdunā yuddham upakrāmanta bhārata
10na tu gandharvarājasya sainikā mandacetasaḥ
śakyante mṛdunā śreyaḥ pratipādayituṃ tadā
11tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ
sāntvapūrvam idaṃ vākyam uvāca khacarān raṇe
12naitad gandharvarājasya yuktaṃ karma jugupsitam
paradārābhimarśaś ca mānuṣaiś ca samāgamaḥ
13utsṛjadhvaṃ mahāvīryān dhṛtarāṣṭrasutān imān
dārāṃś caiṣāṃ vimuñcadhvaṃ dharmarājasya śāsanāt
14evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā
utsmayantas tadā pārtham idaṃ vacanam abruvan
15ekasyaiva vayaṃ tāta kuryāma vacanaṃ bhuvi
yasya śāsanam ājñāya carāma vigatajvarāḥ
16tenaikena yathādiṣṭaṃ tathā vartāma bhārata
na śāstā vidyate 'smākam anyas tasmāt sureśvarāt
17evam uktas tu gandharvaiḥ kuntīputro dhanaṃjayaḥ
gandharvān punar evedaṃ vacanaṃ pratyabhāṣata
18yadi sāmnā na mokṣadhvaṃ gandharvā dhṛtarāṣṭrajam
mokṣayiṣyāmi vikramya svayam eva suyodhanam
19evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ
sasarja niśitān bāṇān khacarān khacarān prati
20tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ
pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasaḥ
21tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām
babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata