Book 3 Chapter 232
1yudhiṣṭhira uvāca
1asmān abhigatāṃs tāta bhayārtāñ śaraṇaiṣiṇaḥ
kauravān viṣamaprāptān kathaṃ brūyās tvam īdṛśam
2bhavanti bhedā jñātīnāṃ kalahāś ca vṛkodara
prasaktāni ca vairāṇi jñātidharmo na naśyati
3yadā tu kaś cij jñātīnāṃ bāhyaḥ prārthayate kulam
na marṣayanti tat santo bāhyenābhipramarṣaṇam
4jānāti hy eṣa durbuddhir asmān iha ciroṣitān
sa eṣa paribhūyāsmān akārṣīd idam apriyam
5duryodhanasya grahaṇād gandharveṇa balād raṇe
strīṇāṃ bāhyābhimarśāc ca hataṃ bhavati naḥ kulam
6śaraṇaṃ ca prapannānāṃ trāṇārthaṃ ca kulasya naḥ
uttiṣṭhadhvaṃ naravyāghrāḥ sajjībhavata māciram
7arjunaś ca yamau caiva tvaṃ ca bhīmāparājitaḥ
mokṣayadhvaṃ dhārtarāṣṭraṃ hriyamāṇaṃ suyodhanam
8ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ
indrasenādibhiḥ sūtaiḥ saṃyatāḥ kanakadhvajāḥ
9etān āsthāya vai tāta gandharvān yoddhum āhave
suyodhanasya mokṣāya prayatadhvam atandritāḥ
10ya eva kaś cid rājanyaḥ śaraṇārtham ihāgatam
paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara
11ka ihānyo bhavet trāṇam abhidhāveti coditaḥ
prāñjaliṃ śaraṇāpannaṃ dṛṣṭvā śatrum api dhruvam
12varapradānaṃ rājyaṃ ca putrajanma ca pāṇḍava
śatroś ca mokṣaṇaṃ kleśāt trīṇi caikaṃ ca tat samam
13kiṃ hy abhyadhikam etasmād yad āpannaḥ suyodhanaḥ
tvadbāhubalam āśritya jīvitaṃ parimārgati
14svayam eva pradhāveyaṃ yadi na syād vṛkodara
vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā
15sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam
tathā sarvair upāyais tvaṃ yatethāḥ kurunandana
16na sāmnā pratipadyeta yadi gandharvarāḍ asau
parākrameṇa mṛdunā mokṣayethāḥ suyodhanam
17athāsau mṛduyuddhena na muñced bhīma kauravān
sarvopāyair vimocyās te nigṛhya paripanthinaḥ
18etāvad dhi mayā śakyaṃ saṃdeṣṭuṃ vai vṛkodara
vaitāne karmaṇi tate vartamāne ca bhārata
19vaiśaṃpāyana uvāca
19ajātaśatror vacanaṃ tac chrutvā tu dhanaṃjayaḥ
pratijajñe guror vākyaṃ kauravāṇāṃ vimokṣaṇam
20arjuna uvāca
20yadi sāmnā na mokṣyanti gandharvā dhṛtarāṣṭrajān
adya gandharvarājasya bhūmiḥ pāsyati śoṇitam
21vaiśaṃpāyana uvāca
21arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ
kauravāṇāṃ tadā rājan punaḥ pratyāgataṃ manaḥ