Book 3 Chapter 231
1vaiśaṃpāyana uvāca
1gandharvais tu mahārāja bhagne karṇe mahārathe
saṃprādravac camūḥ sarvā dhārtarāṣṭrasya paśyataḥ
2tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān
duryodhano mahārāja nāsīt tatra parāṅmukhaḥ
3tām āpatantīṃ saṃprekṣya gandharvāṇāṃ mahācamūm
mahatā śaravarṣeṇa so 'bhyavarṣad ariṃdamaḥ
4acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham
duryodhanaṃ jighāṃsantaḥ samantāt paryavārayan
5yugam īṣāṃ varūthaṃ ca tathaiva dhvajasārathī
aśvāṃs triveṇuṃ talpaṃ ca tilaśo 'bhyahanan ratham
6duryodhanaṃ citraseno virathaṃ patitaṃ bhuvi
abhidrutya mahābāhur jīvagrāham athāgrahīt
7tasmin gṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe
paryagṛhṇanta gandharvāḥ parivārya samantataḥ
8viviṃśatiṃ citrasenam ādāyānye pradudruvuḥ
vindānuvindāv apare rājadārāṃś ca sarvaśaḥ
9sainyās tu dhārtarāṣṭrasya gandharvaiḥ samabhidrutāḥ
pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā
10śakaṭāpaṇaveśyāś ca yānayugyaṃ ca sarvaśaḥ
śaraṇaṃ pāṇḍavāñ jagmur hriyamāṇe mahīpatau
11priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ
gandharvair hriyate rājā pārthās tam anudhāvata
12duḥśāsano durviṣaho durmukho durjayas tathā
baddhvā hriyante gandharvai rājadārāś ca sarvaśaḥ
13iti duryodhanāmātyāḥ krośanto rājagṛddhinaḥ
ārtā dīnasvarāḥ sarve yudhiṣṭhiram upāgaman
14tāṃs tathā vyathitān dīnān bhikṣamāṇān yudhiṣṭhiram
vṛddhān duryodhanāmātyān bhīmaseno 'bhyabhāṣata
15anyathā vartamānānām artho jāto 'yam anyathā
asmābhir yad anuṣṭheyaṃ gandharvais tad anuṣṭhitam
16durmantritam idaṃ tāta rājño durdyūtadevinaḥ
dveṣṭāram anye klībasya pātayantīti naḥ śrutam
17tad idaṃ kṛtaṃ naḥ pratyakṣaṃ gandharvair atimānuṣam
diṣṭyā loke pumān asti kaś cid asmatpriye sthitaḥ
yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ
18śītavātātapasahāṃs tapasā caiva karśitān
samastho viṣamasthān hi draṣṭum icchati durmatiḥ
19adharmacāriṇas tasya kauravyasya durātmanaḥ
ye śīlam anuvartante te paśyanti parābhavam
20adharmo hi kṛtas tena yenaitad upaśikṣitam
anṛśaṃsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ
21evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenam amarṣaṇam
na kālaḥ paruṣasyāyam iti rājābhyabhāṣata