Book 3 Chapter 227
1vaiśaṃpāyana uvāca
1karṇasya vacanaṃ śrutvā rājā duryodhanas tadā
hṛṣṭo bhūtvā punar dīna idaṃ vacanam abravīt
2bravīṣi yad idaṃ karṇa sarvaṃ me manasi sthitam
na tv abhyanujñāṃ lapsyāmi gamane yatra pāṇḍavāḥ
3paridevati tān vīrān dhṛtarāṣṭro mahīpatiḥ
manyate 'bhyadhikāṃś cāpi tapoyogena pāṇḍavān
4atha vāpy anubudhyeta nṛpo 'smākaṃ cikīrṣitam
evam apy āyatiṃ rakṣan nābhyanujñātum arhati
5na hi dvaitavane kiṃ cid vidyate 'nyat prayojanam
utsādanam ṛte teṣāṃ vanasthānāṃ mama dviṣām
6jānāsi hi yathā kṣattā dyūtakāla upasthite
abravīd yac ca māṃ tvāṃ ca saubalaṃ ca vacas tadā
7tāni pūrvāṇi vākyāni yac cānyat paridevitam
vicintya nādhigacchāmi gamanāyetarāya vā
8mamāpi hi mahān harṣo yad ahaṃ bhīmaphalgunau
kliṣṭāv araṇye paśyeyaṃ kṛṣṇayā sahitāv iti
9na tathā prāpnuyāṃ prītim avāpya vasudhām api
dṛṣṭvā yathā pāṇḍusutān valkalājinavāsasaḥ
10kiṃ nu syād adhikaṃ tasmād yad ahaṃ drupadātmajām
draupadīṃ karṇa paśyeyaṃ kāṣāyavasanāṃ vane
11yadi māṃ dharmarājaś ca bhīmasenaś ca pāṇḍavaḥ
yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet
12upāyaṃ na tu paśyāmi yena gacchema tad vanam
yathā cābhyanujānīyād gacchantaṃ māṃ mahīpatiḥ
13sa saubalena sahitas tathā duḥśāsanena ca
upāyaṃ paśya nipuṇaṃ yena gacchema tad vanam
14aham apy adya niścitya gamanāyetarāya vā
kālyam eva gamiṣyāmi samīpaṃ pārthivasya ha
15mayi tatropaviṣṭe tu bhīṣme ca kurusattame
upāyo yo bhaved dṛṣṭas taṃ brūyāḥ sahasaubalaḥ
16tato bhīṣmasya rājñaś ca niśamya gamanaṃ prati
vyavasāyaṃ kariṣye 'ham anunīya pitāmaham
17tathety uktvā tu te sarve jagmur āvasathān prati
vyuṣitāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt
18tato duryodhanaṃ karṇaḥ prahasann idam abravīt
upāyaḥ paridṛṣṭo 'yaṃ taṃ nibodha janeśvara
19ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa
ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ
20ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate
evaṃ ca tvāṃ pitā rājan samanujñātum arhati
21tathā kathayamānau tau ghoṣayātrāviniścayam
gāndhārarājaḥ śakuniḥ pratyuvāca hasann iva
22upāyo 'yaṃ mayā dṛṣṭo gamanāya nirāmayaḥ
anujñāsyati no rājā codayiṣyati cāpy uta
23ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa
ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ
24tataḥ prahasitāḥ sarve te 'nyonyasya talān daduḥ
tad eva ca viniścitya dadṛśuḥ kurusattamam