Book 3 Chapter 224
1vaiśaṃpāyana uvāca
1mārkaṇḍeyādibhir vipraiḥ pāṇḍavaiś ca mahātmabhiḥ
kathābhir anukūlābhiḥ sahāsitvā janārdanaḥ
2tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ
ārurukṣū rathaṃ satyām āhvayām āsa keśavaḥ
3satyabhāmā tatas tatra svajitvā drupadātmajām
uvāca vacanaṃ hṛdyaṃ yathābhāvasamāhitam
4kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ
bhartṛbhir devasaṃkāśair jitāṃ prāpsyasi medinīm
5na hy evaṃ śīlasaṃpannā naivaṃ pūjitalakṣaṇāḥ
prāpnuvanti ciraṃ kleśaṃ yathā tvam asitekṣaṇe
6avaśyaṃ ca tvayā bhūmir iyaṃ nihatakaṇṭakā
bhartṛbhiḥ saha bhoktavyā nirdvaṃdveti śrutaṃ mayā
7dhārtarāṣṭravadhaṃ kṛtvā vairāṇi pratiyātya ca
yudhiṣṭhirasthāṃ pṛthivīṃ draṣṭāsi drupadātmaje
8yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ
tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ
9tava duḥkhopapannāyā yair ācaritam apriyam
viddhi saṃprasthitān sarvāṃs tān kṛṣṇe yamasādanam
10putras te prativindhyaś ca sutasomas tathā vibhuḥ
śrutakarmārjuniś caiva śatānīkaś ca nākuliḥ
sahadevāc ca yo jātaḥ śrutasenas tavātmajaḥ
11sarve kuśalino vīrāḥ kṛtāstrāś ca sutās tava
abhimanyur iva prītā dvāravatyāṃ ratā bhṛśam
12tvam ivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā
prīyate bhāvanirdvaṃdvā tebhyaś ca vigatajvarā
13bheje sarvātmanā caiva pradyumnajananī tathā
bhānuprabhṛtibhiś cainān viśinaṣṭi ca keśavaḥ
14bhojanācchādane caiṣāṃ nityaṃ me śvaśuraḥ sthitaḥ
rāmaprabhṛtayaḥ sarve bhajanty andhakavṛṣṇayaḥ
tulyo hi praṇayas teṣāṃ pradyumnasya ca bhāmini
15evamādi priyaṃ prītyā hṛdyam uktvā manonugam
gamanāya manaś cakre vāsudevarathaṃ prati
16tāṃ kṛṣṇāṃ kṛṣṇamahiṣī cakārābhipradakṣiṇam
āruroha rathaṃ śaureḥ satyabhāmā ca bhāminī
17smayitvā tu yaduśreṣṭho draupadīṃ parisāntvya ca
upāvartya tataḥ śīghrair hayaiḥ prāyāt paraṃtapaḥ