Book 3 Chapter 223
1draupady uvāca
1imaṃ tu te mārgam apetadoṣaṃ; vakṣyāmi cittagrahaṇāya bhartuḥ
yasmin yathāvat sakhi vartamānā; bhartāram ācchetsyasi kāminībhyaḥ
2naitādṛśaṃ daivatam asti satye; sarveṣu lokeṣu sadaivateṣu
yathā patis tasya hi sarvakāmā; labhyāḥ prasāde kupitaś ca hanyāt
3tasmād apatyaṃ vividhāś ca bhogāḥ; śayyāsanāny adbhutadarśanāni
vastrāṇi mālyāni tathaiva gandhāḥ; svargaś ca loko viṣamā ca kīrtiḥ
4sukhaṃ sukheneha na jātu labhyaṃ; duḥkhena sādhvī labhate sukhāni
sā kṛṣṇam ārādhaya sauhṛdena; premṇā ca nityaṃ pratikarmaṇā ca
5tathāśanaiś cārubhir agryamālyair; dākṣiṇyayogair vividhaiś ca gandhaiḥ
asyāḥ priyo 'smīti yathā viditvā; tvām eva saṃśliṣyati sarvabhāvaiḥ
6śrutvā svaraṃ dvāragatasya bhartuḥ; pratyutthitā tiṣṭha gṛhasya madhye
dṛṣṭvā praviṣṭaṃ tvaritāsanena; pādyena caiva pratipūjaya tvam
7saṃpreṣitāyām atha caiva dāsyām; utthāya sarvaṃ svayam eva kuryāḥ
jānātu kṛṣṇas tava bhāvam etaṃ; sarvātmanā māṃ bhajatīti satye
8tvatsaṃnidhau yat kathayet patis te; yady apy aguhyaṃ parirakṣitavyam
kā cit sapatnī tava vāsudevaṃ; pratyādiśet tena bhaved virāgaḥ
9 priyāṃś ca raktāṃś ca hitāṃś ca bhartus; tān bhojayethā vividhair upāyaiḥ
dveṣyair apakṣair ahitaiś ca tasya; bhidyasva nityaṃ kuhakoddhataiś ca
10madaṃ pramādaṃ puruṣeṣu hitvā; saṃyaccha bhāvaṃ pratigṛhya maunam
pradyumnasāmbāv api te kumārau; nopāsitavyau rahite kadā cit
11mahākulīnābhir apāpikābhiḥ; strībhiḥ satībhis tava sakhyam astu
caṇḍāś ca śauṇḍāś ca mahāśanāś ca; caurāś ca duṣṭāś capalāś ca varjyāḥ
12etad yaśasyaṃ bhagavedanaṃ ca; svargyaṃ tathā śatrunibarhaṇaṃ ca
mahārhamālyābharaṇāṅgarāgā; bhartāram ārādhaya puṇyagandhā