Book 3 Chapter 221
1mārkaṇḍeya uvāca
1yadābhiṣikto bhagavān senāpatyena pāvakiḥ
tadā saṃprasthitaḥ śrīmān hṛṣṭo bhadravaṭaṃ haraḥ
rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ
2sahasraṃ tasya siṃhānāṃ tasmin yuktaṃ rathottame
utpapāta divaṃ śubhraṃ kālenābhipracoditaḥ
3te pibanta ivākāśaṃ trāsayantaś carācarān
siṃhā nabhasy agacchanta nadantaś cārukesarāḥ
4tasmin rathe paśupatiḥ sthito bhāty umayā saha
vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā
5agratas tasya bhagavān dhaneśo guhyakaiḥ saha
āsthāya ruciraṃ yāti puṣpakaṃ naravāhanaḥ
6airāvataṃ samāsthāya śakraś cāpi suraiḥ saha
pṛṣṭhato 'nuyayau yāntaṃ varadaṃ vṛṣabhadhvajam
7jambhakair yakṣarakṣobhiḥ sragvibhiḥ samalaṃkṛtaḥ
yāty amogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ
8tasya dakṣiṇato devā marutaś citrayodhinaḥ
gacchanti vasubhiḥ sārdhaṃ rudraiś ca saha saṃgatāḥ
9yamaś ca mṛtyunā sārdhaṃ sarvataḥ parivāritaḥ
ghorair vyādhiśatair yāti ghorarūpavapus tathā
10yamasya pṛṣṭhataś caiva ghoras triśikharaḥ śitaḥ
vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ
11tam ugrapāśo varuṇo bhagavān salileśvaraḥ
parivārya śanair yāti yādobhir vividhair vṛtaḥ
12pṛṣṭhato vijayasyāpi yāti rudrasya paṭṭiśaḥ
gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ
13paṭṭiśaṃ tv anvagād rājaṃś chatraṃ raudraṃ mahāprabham
kamaṇḍaluś cāpy anu taṃ maharṣigaṇasaṃvṛtaḥ
14tasya dakṣiṇato bhāti daṇḍo gacchañ śriyā vṛtaḥ
bhṛgvaṅgirobhiḥ sahito devaiś cāpy abhipūjitaḥ
15eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ
yāti saṃharṣayan sarvāṃs tejasā tridivaukasaḥ
16ṛṣayaś caiva devāś ca gandharvā bhujagās tathā
nadyo nadā drumāś caiva tathaivāpsarasāṃ gaṇāḥ
17nakṣatrāṇi grahāś caiva devānāṃ śiśavaś ca ye
striyaś ca vividhākārā yānti rudrasya pṛṣṭhataḥ
sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ
18parjanyaś cāpy anuyayau namaskṛtya pinākinam
chatraṃ tu pāṇḍuraṃ somas tasya mūrdhany adhārayat
cāmare cāpi vāyuś ca gṛhītvāgniś ca viṣṭhitau
19śakraś ca pṛṣṭhatas tasya yāti rājañ śriyā vṛtaḥ
saha rājarṣibhiḥ sarvaiḥ stuvāno vṛṣaketanam
20gaurī vidyātha gāndhārī keśinī mitrasāhvayā
sāvitryā saha sarvās tāḥ pārvatyā yānti pṛṣṭhataḥ
21tatra vidyāgaṇāḥ sarve ye ke cit kavibhiḥ kṛtāḥ
yasya kurvanti vacanaṃ sendrā devāś camūmukhe
22sa gṛhītvā patākāṃ tu yāty agre rākṣaso grahaḥ
vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā
piṅgalo nāma yakṣendro lokasyānandadāyakaḥ
23ebhiḥ sa sahitas tatra yayau devo yathāsukham
agrataḥ pṛṣṭhataś caiva na hi tasya gatir dhruvā
24rudraṃ satkarmabhir martyāḥ pūjayantīha daivatam
śivam ity eva yaṃ prāhur īśaṃ rudraṃ pinākinam
bhāvais tu vividhākāraiḥ pūjayanti maheśvaram
25devasenāpatis tv evaṃ devasenābhir āvṛtaḥ
anugacchati deveśaṃ brahmaṇyaḥ kṛttikāsutaḥ
26athābravīn mahāsenaṃ mahādevo bṛhadvacaḥ
saptamaṃ mārutaskandhaṃ rakṣa nityam atandritaḥ
27skanda uvāca
27saptamaṃ mārutaskandhaṃ pālayiṣyāmy ahaṃ prabho
yad anyad api me kāryaṃ deva tad vada māciram
28rudra uvāca
28kāryeṣv ahaṃ tvayā putra saṃdraṣṭavyaḥ sadaiva hi
darśanān mama bhaktyā ca śreyaḥ param avāpsyasi
29mārkaṇḍeya uvāca
29ity uktvā visasarjainaṃ pariṣvajya maheṣvaraḥ
visarjite tataḥ skande babhūvautpātikaṃ mahat
sahasaiva mahārāja devān sarvān pramohayat
30jajvāla khaṃ sanakṣatraṃ pramūḍhaṃ bhuvanaṃ bhṛśam
cacāla vyanadac corvī tamobhūtaṃ jagat prabho
31tatas tad dāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkaras tadā
umā caiva mahābhāgā devāś ca samaharṣayaḥ
32tatas teṣu pramūḍheṣu parvatāmbudasaṃnibham
nānāpraharaṇaṃ ghoram adṛśyata mahad balam
33tad dhi ghoram asaṃkhyeyaṃ garjac ca vividhā giraḥ
abhyadravad raṇe devān bhagavantaṃ ca śaṃkaram
34tair visṛṣṭāny anīkeṣu bāṇajālāny anekaśaḥ
parvatāś ca śataghnyaś ca prāsāś ca parighā gadāḥ
35nipatadbhiś ca tair ghorair devānīkaṃ mahāyudhaiḥ
kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpy adṛśyata
36nikṛttayodhanāgāśvaṃ kṛttāyudhamahāratham
dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau
37asurair vadhyamānaṃ tat pāvakair iva kānanam
apatad dagdhabhūyiṣṭhaṃ mahādrumavanaṃ yathā
38te vibhinnaśirodehāḥ pracyavante divaukasaḥ
na nātham adhyagacchanta vadhyamānā mahāraṇe
39atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ
āśvāsayann uvācedaṃ balavad dānavārditam
40bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata
kurudhvaṃ vikrame buddhiṃ mā vaḥ kā cid vyathā bhavet
41jayatainān sudurvṛttān dānavān ghoradarśanān
abhidravata bhadraṃ vo mayā saha mahāsurān
42śakrasya vacanaṃ śrutvā samāśvastā divaukasaḥ
dānavān pratyayudhyanta śakraṃ kṛtvā vyapāśrayam
43tatas te tridaśāḥ sarve marutaś ca mahābalāḥ
pratyudyayur mahāvegāḥ sādhyāś ca vasubhiḥ saha
44tair visṛṣṭāny anīkeṣu kruddhaiḥ śastrāṇi saṃyuge
śarāś ca daityakāyeṣu pibanti smāsṛgulbaṇam
45teṣāṃ dehān vinirbhidya śarās te niśitās tadā
niṣpatanto adṛśyanta nagebhya iva pannagāḥ
46tāni daityaśarīrāṇi nirbhinnāni sma sāyakaiḥ
apatan bhūtale rājaṃś chinnābhrāṇīva sarvaśaḥ
47tatas tad dānavaṃ sainyaṃ sarvair devagaṇair yudhi
trāsitaṃ vividhair bāṇaiḥ kṛtaṃ caiva parāṅmukham
48athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ
saṃhatāni ca tūryāṇi tadā sarvāṇy anekaśaḥ
49evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam
devānāṃ dānavānāṃ ca māṃsaśoṇitakardamam
50anayo devalokasya sahasaiva vyadṛśyata
tathā hi dānavā ghorā vinighnanti divaukasaḥ
51tatas tūryapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ
babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ
52atha daityabalād ghorān niṣpapāta mahābalaḥ
dānavo mahiṣo nāma pragṛhya vipulaṃ girim
53te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam
samudyatagiriṃ rājan vyadravanta divaukasaḥ
54athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim
patatā tena giriṇā devasainyasya pārthiva
bhīmarūpeṇa nihatam ayutaṃ prāpatad bhuvi
55atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān
abhyadravad raṇe tūrṇaṃ siṃhaḥ kṣudramṛgān iva
56tam āpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ
vyadravanta raṇe bhītā viśīrṇāyudhaketanāḥ
57tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau
abhidrutya ca jagrāha rudrasya rathakūbaram
58yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ
resatū rodasī gāḍhaṃ mumuhuś ca maharṣayaḥ
59vyanadaṃś ca mahākāyā daityā jaladharopamāḥ
āsīc ca niścitaṃ teṣāṃ jitam asmābhir ity uta
60tathābhūte tu bhagavān nāvadhīn mahiṣaṃ raṇe
sasmāra ca tadā skandaṃ mṛtyuṃ tasya durātmanaḥ
61mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat
devān saṃtrāsayaṃś cāpi daityāṃś cāpi praharṣayan
62tatas tasmin bhaye ghore devānāṃ samupasthite
ājagāma mahāsenaḥ krodhāt sūrya iva jvalan
63lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ
lohitāsyo mahābāhur hiraṇyakavacaḥ prabhuḥ
64ratham ādityasaṃkāśam āsthitaḥ kanakaprabham
taṃ dṛṣṭvā daityasenā sā vyadravat sahasā raṇe
65sa cāpi tāṃ prajvalitāṃ mahiṣasya vidāriṇīm
mumoca śaktiṃ rājendra mahāseno mahābalaḥ
66sā muktābhyahanac chaktir mahiṣasya śiro mahat
papāta bhinne śirasi mahiṣas tyaktajīvitaḥ
67kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ
skandahastam anuprāptā dṛśyate devadānavaiḥ
68prāyaḥ śarair vinihatā mahāsenena dhīmatā
śeṣā daityagaṇā ghorā bhītās trastā durāsadaiḥ
skandasya pārṣadair hatvā bhakṣitāḥ śatasaṃghaśaḥ
69dānavān bhakṣayantas te prapibantaś ca śoṇitam
kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ
70tamāṃsīva yathā sūryo vṛkṣān agnir ghanān khagaḥ
tathā skando 'jayac chatrūn svena vīryeṇa kīrtimān
71saṃpūjyamānas tridaśair abhivādya maheśvaram
śuśubhe kṛttikāputraḥ prakīrṇāṃśur ivāṃśumān
72naṣṭaśatrur yadā skandaḥ prayātaś ca maheśvaram
athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ
73brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ
devās tṛṇamayā yasya babhūvur jayatāṃ vara
so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ
74śataṃ mahiṣatulyānāṃ dānavānāṃ tvayā raṇe
nihataṃ devaśatrūṇāṃ yair vayaṃ pūrvatāpitāḥ
75tāvakair bhakṣitāś cānye dānavāḥ śatasaṃghaśaḥ
ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ
76etat te prathamaṃ deva khyātaṃ karma bhaviṣyati
triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati
vaśagāś ca bhaviṣyanti surās tava surātmaja
77mahāsenety evam uktvā nivṛttaḥ saha daivataiḥ
anujñāto bhagavatā tryambakena śacīpatiḥ
78gato bhadravaṭaṃ rudro nivṛttāś ca divaukasaḥ
uktāś ca devā rudreṇa skandaṃ paśyata mām iva
79sa hatvā dānavagaṇān pūjyamāno maharṣibhiḥ
ekāhnaivājayat sarvaṃ trailokyaṃ vahninandanaḥ
80skandasya ya idaṃ janma paṭhate susamāhitaḥ
sa puṣṭim iha saṃprāpya skandasālokyatām iyāt