Book 3 Chapter 220
1mārkaṇḍeya uvāca
1yadā skandena mātṝṇām evam etat priyaṃ kṛtam
athainam abravīt svāhā mama putras tvam aurasaḥ
2icchāmy ahaṃ tvayā dattāṃ prītiṃ paramadurlabhām
tām abravīt tataḥ skandaḥ prītim icchasi kīdṛśīm
3svāhovāca
3dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja
bālyāt prabhṛti nityaṃ ca jātakāmā hutāśane
4na ca māṃ kāminīṃ putra samyag jānāti pāvakaḥ
icchāmi śāśvataṃ vāsaṃ vastuṃ putra sahāgninā
5skanda uvāca
5havyaṃ kavyaṃ ca yat kiṃ cid dvijā mantrapuraskṛtam
hoṣyanty agnau sadā devi svāhety uktvā samudyatam
6adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ
evam agnis tvayā sārdhaṃ sadā vatsyati śobhane
7mārkaṇḍeya uvāca
7evam uktā tataḥ svāhā tuṣṭā skandena pūjitā
pāvakena samāyuktā bhartrā skandam apūjayat
8tato brahmā mahāsenaṃ prajāpatir athābravīt
abhigaccha mahādevaṃ pitaraṃ tripurārdanam
9rudreṇāgniṃ samāviśya svāhām āviśya comayā
hitārthaṃ sarvalokānāṃ jātas tvam aparājitaḥ
10umāyonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā
āste girau nipatitaṃ miñjikāmiñjikaṃ yataḥ
11saṃbhūtaṃ lohitode tu śukraśeṣam avāpatat
sūryaraśmiṣu cāpy anyad anyac caivāpatad bhuvi
āsaktam anyad vṛkṣeṣu tad evaṃ pañcadhāpatat
12ta ete vividhākārā gaṇā jñeyā manīṣibhiḥ
tava pāriṣadā ghorā ya ete piśitāśanāḥ
13evam astv iti cāpy uktvā mahāseno maheśvaram
apūjayad ameyātmā pitaraṃ pitṛvatsalaḥ
14arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhiḥ
vyādhipraśamanārthaṃ ca teṣāṃ pūjāṃ samācaret
15miñjikāmiñjikaṃ caiva mithunaṃ rudrasaṃbhavam
namaskāryaṃ sadaiveha bālānāṃ hitam icchatā
16striyo mānuṣamāṃsādā vṛddhikā nāma nāmataḥ
vṛkṣeṣu jātās tā devyo namaskāryāḥ prajārthibhiḥ
17evam ete piśācānām asaṃkhyeyā gaṇāḥ smṛtāḥ
ghaṇṭāyāḥ sapatākāyāḥ śṛṇu me saṃbhavaṃ nṛpa
18airāvatasya ghaṇṭe dve vaijayantyāv iti śrute
guhasya te svayaṃ datte śakreṇānāyya dhīmatā
19ekā tatra viśākhasya ghaṇṭā skandasya cāparā
patākā kārttikeyasya viśākhasya ca lohitā
20yāni krīḍanakāny asya devair dattāni vai tadā
tair eva ramate devo mahāseno mahābalaḥ
21sa saṃvṛtaḥ piśācānāṃ gaṇair devagaṇais tathā
śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ
22tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ
ādityenevāṃśumatā mandaraś cārukandaraḥ
23saṃtānakavanaiḥ phullaiḥ karavīravanair api
pārijātavanaiś caiva japāśokavanais tathā
24kadambataruṣaṇḍaiś ca divyair mṛgagaṇair api
divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvataḥ
25tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ
meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ
26tatra divyāś ca gandharvā nṛtyanty apsarasas tathā
hṛṣṭānāṃ tatra bhūtānāṃ śrūyate ninado mahān
27evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam
prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt