Book 3 Chapter 219
1mārkaṇḍeya uvāca
1śriyā juṣṭaṃ mahāsenaṃ devasenāpatiṃ kṛtam
saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman
2ṛṣibhiḥ saṃparityaktā dharmayuktā mahāvratāḥ
drutam āgamya cocus tā devasenāpatiṃ prabhum
3vayaṃ putra parityaktā bhartṛbhir devasaṃmitaiḥ
akāraṇād ruṣā tāta puṇyasthānāt paricyutāḥ
4asmābhiḥ kila jātas tvam iti kenāpy udāhṛtam
asatyam etat saṃśrutya tasmān nas trātum arhasi
5akṣayaś ca bhavet svargas tvatprasādād dhi naḥ prabho
tvāṃ putraṃ cāpy abhīpsāmaḥ kṛtvaitad anṛṇo bhava
6skanda uvāca
6mātaro hi bhavatyo me suto vo 'ham aninditāḥ
yac cābhīpsatha tat sarvaṃ saṃbhaviṣyati vas tathā
7mārkaṇḍeya uvāca
7evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt
uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ
8abhijit spardhamānā tu rohiṇyā kanyasī svasā
icchantī jyeṣṭhatāṃ devī tapas taptuṃ vanaṃ gatā
9tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāc cyutam
kālaṃ tv imaṃ paraṃ skanda brahmaṇā saha cintaya
10dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ
rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat
11evam ukte tu śakreṇa tridivaṃ kṛttikā gatāḥ
nakṣatraṃ śakaṭākāraṃ bhāti tad vahnidaivatam
12vinatā cābravīt skandaṃ mama tvaṃ piṇḍadaḥ sutaḥ
icchāmi nityam evāhaṃ tvayā putra sahāsitum
13skanda uvāca
13evam astu namas te 'stu putrasnehāt praśādhi mām
snuṣayā pūjyamānā vai devi vatsyasi nityadā
14mārkaṇḍeya uvāca
14atha mātṛgaṇaḥ sarvaḥ skandaṃ vacanam abravīt
vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ
icchāmo mātaras tubhyaṃ bhavituṃ pūjayasva naḥ
15skanda uvāca
15mātaras tu bhavatyo me bhavatīnām ahaṃ sutaḥ
ucyatāṃ yan mayā kāryaṃ bhavatīnām athepsitam
16mātara ūcuḥ
16yās tu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ
asmākaṃ tad bhavet sthānaṃ tāsāṃ caiva na tad bhavet
17bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha
prajāsmākaṃ hṛtās tābhis tvatkṛte tāḥ prayaccha naḥ
18skanda uvāca
18dattāḥ prajā na tāḥ śakyā bhavatībhir niṣevitum
anyāṃ vaḥ kāṃ prayacchāmi prajāṃ yāṃ manasecchatha
19mātara ūcuḥ
19icchāma tāsāṃ mātṝṇāṃ prajā bhoktuṃ prayaccha naḥ
tvayā saha pṛthagbhūtā ye ca tāsām atheśvarāḥ
20skanda uvāca
20prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam
parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ
21mātara ūcuḥ
21parirakṣāma bhadraṃ te prajāḥ skanda yathecchasi
tvayā no rocate skanda sahavāsaś ciraṃ prabho
22skanda uvāca
22yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ
prabādhata manuṣyāṇāṃ tāvad rūpaiḥ pṛthagvidhaiḥ
23ahaṃ ca vaḥ pradāsyāmi raudram ātmānam avyayam
paramaṃ tena sahitā sukhaṃ vatsyatha pūjitāḥ
24mārkaṇḍeya uvāca
24tataḥ śarīrāt skandasya puruṣaḥ kāñcanaprabhaḥ
bhoktuṃ prajāḥ sa martyānāṃ niṣpapāta mahābalaḥ
25apatat sa tadā bhūmau visaṃjño 'tha kṣudhānvitaḥ
skandena so 'bhyanujñāto raudrarūpo 'bhavad grahaḥ
skandāpasmāram ity āhur grahaṃ taṃ dvijasattamāḥ
26vinatā tu mahāraudrā kathyate śakunigrahaḥ
pūtanāṃ rākṣasīṃ prāhus taṃ vidyāt pūtanāgraham
27kaṣṭā dāruṇarūpeṇa ghorarūpā niśācarī
piśācī dāruṇākārā kathyate śītapūtanā
garbhān sā mānuṣīṇāṃ tu harate ghoradarśanā
28aditiṃ revatīṃ prāhur grahas tasyās tu raivataḥ
so 'pi bālāñ śiśūn ghoro bādhate vai mahāgrahaḥ
29daityānāṃ yā ditir mātā tām āhur mukhamaṇḍikām
atyarthaṃ śiśumāṃsena saṃprahṛṣṭā durāsadā
30kumārāś ca kumāryaś ca ye proktāḥ skandasaṃbhavāḥ
te 'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ
31tāsām eva kumārīṇāṃ patayas te prakīrtitāḥ
ajñāyamānā gṛhṇanti bālakān raudrakarmiṇaḥ
32gavāṃ mātā tu yā prājñaiḥ kathyate surabhir nṛpa
śakunis tām athāruhya saha bhuṅkte śiśūn bhuvi
33saramā nāma yā mātā śunāṃ devī janādhipa
sāpi garbhān samādatte mānuṣīṇāṃ sadaiva hi
34pādapānāṃ ca yā mātā karañjanilayā hi sā
karañje tāṃ namasyanti tasmāt putrārthino narāḥ
35ime tv aṣṭādaśānye vai grahā māṃsamadhupriyāḥ
dvipañcarātraṃ tiṣṭhanti satataṃ sūtikāgṛhe
36kadrūḥ sūkṣmavapur bhūtvā garbhiṇīṃ praviśed yadā
bhuṅkte sā tatra taṃ garbhaṃ sā tu nāgaṃ prasūyate
37gandharvāṇāṃ tu yā mātā sā garbhaṃ gṛhya gacchati
tato vilīnagarbhā sā mānuṣī bhuvi dṛśyate
38yā janitrī tv apsarasāṃ garbham āste pragṛhya sā
upaviṣṭaṃ tato garbhaṃ kathayanti manīṣiṇaḥ
39lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā
lohitāyanir ity evaṃ kadambe sā hi pūjyate
40puruṣeṣu yathā rudras tathāryā pramadāsv api
āryā mātā kumārasya pṛthakkāmārtham ijyate
41evam ete kumārāṇāṃ mayā proktā mahāgrahāḥ
yāvat ṣoḍaśa varṣāṇi aśivās te śivās tataḥ
42ye ca mātṛgaṇāḥ proktāḥ puruṣāś caiva ye grahāḥ
sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ
43teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpam athāñjanam
balikarmopahāraś ca skandasyejyā viśeṣataḥ
44evam ete 'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām
āyur vīryaṃ ca rājendra samyak pūjānamaskṛtāḥ
45ūrdhvaṃ tu ṣoḍaśād varṣād ye bhavanti grahā nṛṇām
tān ahaṃ saṃpravakṣyāmi namaskṛtya maheśvaram
46yaḥ paśyati naro devāñ jāgrad vā śayito 'pi vā
unmādyati sa tu kṣipraṃ taṃ tu devagrahaṃ viduḥ
47āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitṝn
unmādyati sa tu kṣipraṃ sa jñeyas tu pitṛgrahaḥ
48avamanyati yaḥ siddhān kruddhāś cāpi śapanti yam
unmādyati sa tu kṣipraṃ jñeyaḥ siddhagrahas tu saḥ
49upāghrāti ca yo gandhān rasāṃś cāpi pṛthagvidhān
unmādyati sa tu kṣipraṃ sa jñeyo rākṣaso grahaḥ
50gandharvāś cāpi yaṃ divyāḥ saṃspṛśanti naraṃ bhuvi
unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ
51āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye
unmādyati sa tu kṣipraṃ jñeyo yakṣagrahas tu saḥ
52adhirohanti yaṃ nityaṃ piśācāḥ puruṣaṃ kva cit
unmādyati sa tu kṣipraṃ paiśācaṃ taṃ grahaṃ viduḥ
53yasya doṣaiḥ prakupitaṃ cittaṃ muhyati dehinaḥ
unmādyati sa tu kṣipraṃ sādhanaṃ tasya śāstrataḥ
54vaiklavyāc ca bhayāc caiva ghorāṇāṃ cāpi darśanāt
unmādyati sa tu kṣipraṃ sattvaṃ tasya tu sādhanam
55kaś cit krīḍitukāmo vai bhoktukāmas tathāparaḥ
abhikāmas tathaivānya ity eṣa trividho grahaḥ
56yāvat saptativarṣāṇi bhavanty ete grahā nṛṇām
ataḥ paraṃ dehināṃ tu grahatulyo bhavej jvaraḥ
57aprakīrṇendriyaṃ dāntaṃ śuciṃ nityam atandritam
āstikaṃ śraddadhānaṃ ca varjayanti sadā grahāḥ
58ity eṣa te grahoddeśo mānuṣāṇāṃ prakīrtitaḥ
na spṛśanti grahā bhaktān narān devaṃ maheśvaram