Book 3 Chapter 216
1mārkaṇḍeya uvāca
1grahāḥ sopagrahāś caiva ṛṣayo mātaras tathā
hutāśanamukhāś cāpi dīptāḥ pāriṣadāṃ gaṇāḥ
2ete cānye ca bahavo ghorās tridivavāsinaḥ
parivārya mahāsenaṃ sthitā mātṛgaṇaiḥ saha
3saṃdigdhaṃ vijayaṃ dṛṣṭvā vijayepsuḥ sureśvaraḥ
āruhyairāvataskandhaṃ prayayau daivataiḥ saha
vijighāṃsur mahāsenam indras tūrṇataraṃ yayau
4ugraṃ tac ca mahāvegaṃ devānīkaṃ mahāprabham
vicitradhvajasaṃnāhaṃ nānāvāhanakārmukam
pravarāmbarasaṃvītaṃ śriyā juṣṭam alaṃkṛtam
5vijighāṃsuṃ tadāyāntaṃ kumāraḥ śakram abhyayāt
vinadan pathi śakras tu drutaṃ yāti mahābalaḥ
saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam
6saṃpūjyamānas tridaśais tathaiva paramarṣibhiḥ
samīpam upasaṃprāptaḥ kārttikeyasya vāsavaḥ
7siṃhanādaṃ tataś cakre deveśaḥ sahitaḥ suraiḥ
guho 'pi śabdaṃ taṃ śrutvā vyanadat sāgaro yathā
8tasya śabdena mahatā samuddhūtodadhiprabham
babhrāma tatra tatraiva devasainyam acetanam
9jighāṃsūn upasaṃprāptān devān dṛṣṭvā sa pāvakiḥ
visasarja mukhāt kruddhaḥ pravṛddhāḥ pāvakārciṣaḥ
tā devasainyāny adahan veṣṭamānāni bhūtale
10te pradīptaśirodehāḥ pradīptāyudhavāhanāḥ
pracyutāḥ sahasā bhānti citrās tārāgaṇā iva
11dahyamānāḥ prapannās te śaraṇaṃ pāvakātmajam
devā vajradharaṃ tyaktvā tataḥ śāntim upāgatāḥ
12tyakto devais tataḥ skande vajraṃ śakro 'bhyavāsṛjat
tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam
bibheda ca mahārāja pārśvaṃ tasya mahātmanaḥ
13vajraprahārāt skandasya saṃjātaḥ puruṣo 'paraḥ
yuvā kāñcanasaṃnāhaḥ śaktidhṛg divyakuṇḍalaḥ
yad vajraviśanāj jāto viśākhas tena so 'bhavat
14taṃ jātam aparaṃ dṛṣṭvā kālānalasamadyutim
bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ
15tasyābhayaṃ dadau skandaḥ sahasainyasya sattama
tataḥ prahṛṣṭās tridaśā vāditrāṇy abhyavādayan