Book 3 Chapter 212
1mārkaṇḍeya uvāca
1āpasya muditā bhāryā sahasya paramā priyā
bhūpatir bhuvabhartā ca janayat pāvakaṃ param
2bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim
ātmā bhuvanabharteti sānvayeṣu dvijātiṣu
3mahatāṃ caiva bhūtānāṃ sarveṣām iha yaḥ patiḥ
bhagavān sa mahātejā nityaṃ carati pāvakaḥ
4agnir gṛhapatir nāma nityaṃ yajñeṣu pūjyate
hutaṃ vahati yo havyam asya lokasya pāvakaḥ
5apāṃ garbho mahābhāgaḥ sahaputro mahādbhutaḥ
bhūpatir bhuvabhartā ca mahataḥ patir ucyate
6dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat
agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu
7āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt
devās taṃ nādhigacchanti mārgamāṇā yathādiśam
8dṛṣṭvā tv agnir atharvāṇaṃ tato vacanam abravīt
devānāṃ vaha havyaṃ tvam ahaṃ vīra sudurbalaḥ
atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me
9preṣya cāgnir atharvāṇam anyaṃ deśaṃ tato 'gamat
matsyās tasya samācakhyuḥ kruddhas tān agnir abravīt
10bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām
atharvāṇaṃ tathā cāpi havyavāho 'bravīd vacaḥ
11anunīyamāno 'pi bhṛśaṃ devavākyād dhi tena saḥ
naicchad voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat
12sa tac charīraṃ saṃtyajya praviveśa dharāṃ tadā
bhūmiṃ spṛṣṭvāsṛjad dhātūn pṛthak pṛthag atīva hi
13āsyāt sugandhi tejaś ca asthibhyo devadāru ca
śleṣmaṇaḥ sphaṭikaṃ tasya pittān marakataṃ tathā
14yakṛt kṛṣṇāyasaṃ tasya tribhir eva babhuḥ prajāḥ
nakhās tasyābhrapaṭalaṃ śirājālāni vidrumam
śarīrād vividhāś cānye dhātavo 'syābhavan nṛpa
15evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ
bhṛgvaṅgirādibhir bhūyas tapasotthāpitas tadā
16bhṛśaṃ jajvāla tejasvī tapasāpyāyitaḥ śikhī
dṛṣṭvā ṛṣīn bhayāc cāpi praviveśa mahārṇavam
17tasmin naṣṭe jagad bhītam atharvāṇam athāśritam
arcayām āsur evainam atharvāṇaṃ surarṣayaḥ
18atharvā tv asṛjal lokān ātmanālokya pāvakam
miṣatāṃ sarvabhūtānām unmamātha mahārṇavam
19evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā
āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā
20evaṃ tv ajanayad dhiṣṇyān vedoktān vibudhān bahūn
vicaran vividhān deśān bhramamāṇas tu tatra vai
21sindhuvarjaṃ pañca nadyo devikātha sarasvatī
gaṅgā ca śatakumbhā ca śarayūr gaṇḍasāhvayā
22carmaṇvatī mahī caiva medhyā medhātithis tathā
tāmrāvatī vetravatī nadyas tisro 'tha kauśikī
23tamasā narmadā caiva nadī godāvarī tathā
veṇṇā praveṇī bhīmā ca medrathā caiva bhārata
24bhāratī suprayogā ca kāverī murmurā tathā
kṛṣṇā ca kṛṣṇaveṇṇā ca kapilā śoṇa eva ca
etā nadyas tu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ
25adbhutasya priyā bhāryā tasyāḥ putro viḍūrathaḥ
yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca
26atreś cāpy anvaye jātā brahmaṇo mānasāḥ prajāḥ
atriḥ putrān sraṣṭukāmas tān evātmany adhārayat
tasya tad brahmaṇaḥ kāyān nirharanti hutāśanāḥ
27evam ete mahātmānaḥ kīrtitās te 'gnayo mayā
aprameyā yathotpannāḥ śrīmantas timirāpahāḥ
28adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam
tādṛśaṃ viddhi sarveṣām eko hy eṣa hutāśanaḥ
29eka evaiṣa bhagavān vijñeyaḥ prathamo 'ṅgirāḥ
bahudhā niḥsṛtaḥ kāyāj jyotiṣṭomaḥ kratur yathā
30ity eṣa vaṃśaḥ sumahān agnīnāṃ kīrtito mayā
pāvito vividhair mantrair havyaṃ vahati dehinām