Book 3 Chapter 210
1mārkaṇḍeya uvāca
1kāśyapo hy atha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ
agnir āṅgirasaś caiva cyavanas triṣuvarcakaḥ
2acaranta tapas tīvraṃ putrārthe bahuvārṣikam
putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam
3mahāvyāhṛtibhir dhyātaḥ pañcabhis tais tadā tv atha
jajñe tejomayo 'rciṣmān pañcavarṇaḥ prabhāvanaḥ
4samiddho 'gniḥ śiras tasya bāhū sūryanibhau tathā
tvaṅ netre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata
5pañcavarṇaḥ sa tapasā kṛtas taiḥ pañcabhir janaiḥ
pāñcajanyaḥ śruto vede pañcavaṃśakaras tu saḥ
6daśa varṣasahasrāṇi tapas taptvā mahātapāḥ
janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan
7bṛhad rathaṃtaraṃ mūrdhno vaktrāc ca tarasāharau
śivaṃ nābhyāṃ balād indraṃ vāyvagnī prāṇato 'sṛjat
8bāhubhyām anudāttau ca viśve bhūtāni caiva ha
etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān
9bṛhadūrjasya praṇidhiḥ kāśyapasya bṛhattaraḥ
bhānur aṅgiraso vīraḥ putro varcasya saubharaḥ
10prāṇasya cānudāttaś ca vyākhyātāḥ pañca vaṃśajāḥ
devān yajñamuṣaś cānyān sṛjan pañcadaśottarān
11abhīmam atibhīmaṃ ca bhīmaṃ bhīmabalābalam
etān yajñamuṣaḥ pañca devān abhyasṛjat tapaḥ
12sumitraṃ mitravantaṃ ca mitrajñaṃ mitravardhanam
mitradharmāṇam ity etān devān abhyasṛjat tapaḥ
13surapravīraṃ vīraṃ ca sukeśaṃ ca suvarcasam
surāṇām api hantāraṃ pañcaitān asṛjat tapaḥ
14trividhaṃ saṃsthitā hy ete pañca pañca pṛthak pṛthak
muṣṇanty atra sthitā hy ete svargato yajñayājinaḥ
15teṣām iṣṭaṃ haranty ete nighnanti ca mahad bhuvi
spardhayā havyavāhānāṃ nighnanty ete haranti ca
16havir vedyāṃ tad ādānaṃ kuśalaiḥ saṃpravartitam
tad ete nopasarpanti yatra cāgniḥ sthito bhavet
17cito 'gnir udvahan yajñaṃ pakṣābhyāṃ tān prabādhate
mantraiḥ praśamitā hy ete neṣṭaṃ muṣṇanti yajñiyam
18bṛhadukthatapasyaiva putro bhūmim upāśritaḥ
agnihotre hūyamāne pṛthivyāṃ sadbhir ijyate
19rathaṃtaraś ca tapasaḥ putro 'gniḥ paripaṭhyate
mitravindāya vai tasya havir adhvaryavo viduḥ
mumude paramaprītaḥ saha putrair mahāyaśāḥ