Book 3 Chapter 204
1mārkaṇḍeya uvāca
1evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira
dṛḍhaṃ prītamanā vipro dharmavyādham uvāca ha
2nyāyayuktam idaṃ sarvaṃ bhavatā parikīrtitam
na te 'sty aviditaṃ kiṃ cid dharmeṣv iha hi dṛśyate
3vyādha uvāca
3pratyakṣaṃ mama yo dharmas taṃ paśya dvijasattama
yena siddhir iyaṃ prāptā mayā brāhmaṇapuṃgava
4uttiṣṭha bhagavan kṣipraṃ praviśyābhyantaraṃ gṛham
draṣṭum arhasi dharmajña mātaraṃ pitaraṃ ca me
5mārkaṇḍeya uvāca
5ity uktaḥ sa praviśyātha dadarśa paramārcitam
saudhaṃ hṛdyaṃ catuḥśālam atīva ca manoharam
6devatāgṛhasaṃkāśaṃ daivataiś ca supūjitam
śayanāsanasaṃbādhaṃ gandhaiś ca paramair yutam
7tatra śuklāmbaradharau pitarāv asya pūjitau
kṛtāhārau sutuṣṭau tāv upaviṣṭau varāsane
dharmavyādhas tu tau dṛṣṭvā pādeṣu śirasāpatat
8vṛddhāv ūcatuḥ
8uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu
prītau svas tava śaucena dīrgham āyur avāpnuhi
satputreṇa tvayā putra nityakālaṃ supūjitau
9na te 'nyad daivataṃ kiṃ cid daivateṣv api vartate
prayatatvād dvijātīnāṃ damenāsi samanvitaḥ
10pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ
prītās te satataṃ putra damenāvāṃ ca pūjayā
11manasā karmaṇā vācā śuśrūṣā naiva hīyate
na cānyā vitathā buddhir dṛśyate sāṃprataṃ tava
12jāmadagnyena rāmeṇa yathā vṛddhau supūjitau
tathā tvayā kṛtaṃ sarvaṃ tadviśiṣṭaṃ ca putraka
13mārkaṇḍeya uvāca
13tatas taṃ brāhmaṇaṃ tābhyāṃ dharmavyādho nyavedayat
tau svāgatena taṃ vipram arcayām āsatus tadā
14pratigṛhya ca tāṃ pūjāṃ dvijaḥ papraccha tāv ubhau
saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe
anāmayaṃ ca vāṃ kaccit sadaiveha śarīrayoḥ
15vṛddhāv ūcatuḥ
15kuśalaṃ no gṛhe vipra bhṛtyavarge ca sarvaśaḥ
kaccit tvam apy avighnena saṃprāpto bhagavann iha
16mārkaṇḍeya uvāca
16bāḍham ity eva tau vipraḥ pratyuvāca mudānvitaḥ
dharmavyādhas tu taṃ vipram arthavad vākyam abravīt
17pitā mātā ca bhagavann etau me daivataṃ param
yad daivatebhyaḥ kartavyaṃ tad etābhyāṃ karomy aham
18trayastriṃśad yathā devāḥ sarve śakrapurogamāḥ
saṃpūjyāḥ sarvalokasya tathā vṛddhāv imau mama
19upahārān āharanto devatānāṃ yathā dvijāḥ
kurvate tadvad etābhyāṃ karomy aham atandritaḥ
20etau me paramaṃ brahman pitā mātā ca daivatam
etau puṣpaiḥ phalai ratnais toṣayāmi sadā dvija
21etāv evāgnayo mahyaṃ yān vadanti manīṣiṇaḥ
yajñā vedāś ca catvāraḥ sarvam etau mama dvija
22etadarthaṃ mama prāṇā bhāryā putrāḥ suhṛjjanāḥ
saputradāraḥ śuśrūṣāṃ nityam eva karomy aham
23svayaṃ ca snāpayāmy etau tathā pādau pradhāvaye
āhāraṃ saṃprayacchāmi svayaṃ ca dvijasattama
24anukūlāḥ kathā vacmi vipriyaṃ parivarjayan
adharmeṇāpi saṃyuktaṃ priyam ābhyāṃ karomy aham
25dharmam eva guruṃ jñātvā karomi dvijasattama
atandritaḥ sadā vipra śuśrūṣāṃ vai karomy aham
26pañcaiva guravo brahman puruṣasya bubhūṣataḥ
pitā mātāgnir ātmā ca guruś ca dvijasattama
27eteṣu yas tu varteta samyag eva dvijottama
bhaveyur agnayas tasya paricīrṇās tu nityaśaḥ
gārhasthye vartamānasya dharma eṣa sanātanaḥ