Book 3 Chapter 202
1mārkaṇḍeya uvāca
1evam uktaḥ sa vipras tu dharmavyādhena bhārata
kathām akathayad bhūyo manasaḥ prītivardhanīm
2brāhmaṇa
2mahābhūtāni yāny āhuḥ pañca dharmavidāṃ vara
ekaikasya guṇān samyak pañcānām api me vada
3vyādha uvāca
3bhūmir āpas tathā jyotir vāyur ākāśam eva ca
guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān
4bhūmiḥ pañcaguṇā brahmann udakaṃ ca caturguṇam
guṇās trayas tejasi ca trayaś cākāśavātayoḥ
5śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ
ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ
6śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpi dvijottama
apām ete guṇā brahman kīrtitās tava suvrata
7śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ
śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca
8ete pañcadaśa brahman guṇā bhūteṣu pañcasu
vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ
anyonyaṃ nātivartante saṃpac ca bhavati dvija
9yadā tu viṣamībhāvam ācaranti carācarāḥ
tadā dehī deham anyaṃ vyatirohati kālataḥ
10ānupūrvyā vinaśyanti jāyante cānupūrvaśaḥ
tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ
yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam
11indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam
avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam
12yathāsvaṃ grāhakāny eṣāṃ śabdādīnām imāni tu
indriyāṇi yadā dehī dhārayann iha tapyate
13loke vitatam ātmānaṃ lokaṃ cātmani paśyati
parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati
14paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā
brahmabhūtasya saṃyogo nāśubhenopapadyate
15jñānamūlātmakaṃ kleśam ativṛttasya mohajam
loko buddhiprakāśena jñeyamārgeṇa dṛśyate
16anādinidhanaṃ jantum ātmayoniṃ sadāvyayam
anaupamyam amūrtaṃ ca bhagavān āha buddhimān
tapomūlam idaṃ sarvaṃ yan māṃ viprānupṛcchasi
17indriyāṇy eva tat sarvaṃ yat svarganarakāv ubhau
nigṛhītavisṛṣṭāni svargāya narakāya ca
18eṣa yogavidhiḥ kṛtsno yāvad indriyadhāraṇam
etan mūlaṃ hi tapasaḥ kṛtsnasya narakasya ca
19indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam
saṃniyamya tu tāny eva tataḥ siddhim avāpnute
20ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati
na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ
21rathaḥ śarīraṃ puruṣasya dṛṣṭam; ātmā niyantendriyāṇy āhur aśvān
tair apramattaḥ kuśalī sadaśvair; dāntaiḥ sukhaṃ yāti rathīva dhīraḥ
22ṣaṇṇām ātmani nityānām indriyāṇāṃ pramāthinām
yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ
23indriyāṇāṃ prasṛṣṭānāṃ hayānām iva vartmasu
dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam
24indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate
tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi
25yeṣu vipratipadyante ṣaṭsu mohāt phalāgame
teṣv adhyavasitādhyāyī vindate dhyānajaṃ phalam