Book 3 Chapter 198
1mārkaṇḍeya uvāca
1cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ
vinindan sa dvijo 'tmānam āgaskṛta ivābabhau
2cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt
śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham
3kṛtātmā dharmavit tasyāṃ vyādho nivasate kila
taṃ gacchāmy aham adyaiva dharmaṃ praṣṭuṃ tapodhanam
4iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ
balākāpratyayenāsau dharmyaiś ca vacanaiḥ śubhaiḥ
saṃpratasthe sa mithilāṃ kautūhalasamanvitaḥ
5atikrāmann araṇyāni grāmāṃś ca nagarāṇi ca
tato jagāma mithilāṃ janakena surakṣitām
6dharmasetusamākīrṇāṃ yajñotsavavatīṃ śubhām
gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām
7praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām
paṇyaiś ca bahubhir yuktāṃ suvibhaktamahāpathām
8aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām
hṛṣṭapuṣṭajanākīrṇāṃ nityotsavasamākulām
9so 'paśyad bahuvṛttāntāṃ brāhmaṇaḥ samatikraman
dharmavyādham apṛcchac ca sa cāsya kathito dvijaiḥ
10apaśyat tatra gatvā taṃ sūnāmadhye vyavasthitam
mārgamāhiṣamāṃsāni vikrīṇantaṃ tapasvinam
ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ
11sa tu jñātvā dvijaṃ prāptaṃ sahasā saṃbhramotthitaḥ
ājagāma yato vipraḥ sthita ekānta āsane
12vyādha uvāca
12abhivādaye tvā bhagavan svāgataṃ te dvijottama
ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām
13ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti
jānāmy etad ahaṃ sarvaṃ yadarthaṃ tvam ihāgataḥ
14mārkaṇḍeya uvāca
14śrutvā tu tasya tad vākyaṃ sa vipro bhṛśaharṣitaḥ
dvitīyam idam āścaryam ity acintayata dvijaḥ
15adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam
gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha
16bāḍham ity eva saṃhṛṣṭo vipro vacanam abravīt
agratas tu dvijaṃ kṛtvā sa jagāma gṛhān prati
17praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ
pādyam ācamanīyaṃ ca pratigṛhya dvijottamaḥ
18tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt
karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me
anutapye bhṛśaṃ tāta tava ghoreṇa karmaṇā
19vyādha uvāca
19kulocitam idaṃ karma pitṛpaitāmahaṃ mama
vartamānasya me dharme sve manyuṃ mā kṛthā dvija
20dhātrā tu vihitaṃ pūrvaṃ karma svaṃ pālayāmy aham
prayatnāc ca gurū vṛddhau śuśrūṣe 'haṃ dvijottama
21satyaṃ vade nābhyasūye yathāśakti dadāmi ca
devatātithibhṛtyānām avaśiṣṭena vartaye
22na kutsayāmy ahaṃ kiṃ cin na garhe balavattaram
kṛtam anveti kartāraṃ purā karma dvijottama
23kṛṣigorakṣyavāṇijyam iha lokasya jīvanam
daṇḍanītis trayī vidyā tena lokā bhavanty uta
24karma śūdre kṛṣir vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ
brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā
25rājā praśāsti dharmeṇa svakarmaniratāḥ prajāḥ
vikarmāṇaś ca ye ke cit tān yunakti svakarmasu
26bhetavyaṃ hi sadā rājñāṃ prajānām adhipā hi te
mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ
27janakasyeha viprarṣe vikarmastho na vidyate
svakarmaniratā varṇāś catvāro 'pi dvijottama
28sa eṣa janako rājā durvṛttam api cet sutam
daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam
29suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati
śrīś ca rājyaṃ ca daṇḍaś ca kṣatriyāṇāṃ dvijottama
30rājāno hi svadharmeṇa śriyam icchanti bhūyasīm
sarveṣām eva varṇānāṃ trātā rājā bhavaty uta
31pareṇa hi hatān brahman varāhamahiṣān aham
na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tv aham
32na bhakṣayāmi māṃsāni ṛtugāmī tathā hy aham
sadopavāsī ca tathā naktabhojī tathā dvija
33aśīlaś cāpi puruṣo bhūtvā bhavati śīlavān
prāṇihiṃsārataś cāpi bhavate dhārmikaḥ punaḥ
34vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān
adharmo vardhate cāpi saṃkīryante tathā prajāḥ
35uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca
klībāś cāndhāś ca jāyante badhirā lambacūcukāḥ
pārthivānām adharmatvāt prajānām abhavaḥ sadā
36sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati
anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā
37ye caiva māṃ praśaṃsanti ye ca nindanti mānavāḥ
sarvān supariṇītena karmaṇā toṣayāmy aham
38ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ
na kiṃ cid upajīvanti dakṣā utthānaśīlinaḥ
39śaktyānnadānaṃ satataṃ titikṣā dharmanityatā
yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā
tyāgān nānyatra martyānāṃ guṇās tiṣṭhanti pūruṣe
40mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ
na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet
41priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret
na muhyed arthakṛcchreṣu na ca dharmaṃ parityajet
42karma cet kiṃ cid anyat syād itaran na samācaret
yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet
43na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet
ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati
44karma caitad asādhūnāṃ vṛjinānām asādhuvat
na dharmo 'stīti manvānāḥ śucīn avahasanti ye
aśraddadhānā dharmasya te naśyanti na saṃśayaḥ
45mahādṛtir ivādhmātaḥ pāpo bhavati nityadā
mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bhavet
darśayaty antarātmānaṃ divā rūpam ivāṃśumān
46na loke rājate mūrkhaḥ kevalātmapraśaṃsayā
api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate
47abruvan kasya cin nindām ātmapūjām avarṇayan
na kaś cid guṇasaṃpannaḥ prakāśo bhuvi dṛśyate
48vikarmaṇā tapyamānaḥ pāpād viparimucyate
naitat kuryāṃ punar iti dvitīyāt parimucyate
49karmaṇā yena teneha pāpād dvijavarottama
evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate
50pāpāny abuddhveha purā kṛtāni; prāg dharmaśīlo vinihanti paścāt
dharmo brahman nudate pūruṣāṇāṃ; yat kurvate pāpam iha pramādāt
51pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ
cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ
52vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ
pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate
mucyate sarvapāpebhyo mahābhrair iva candramāḥ
53yathādityaḥ samudyan vai tamaḥ sarvaṃ vyapohati
evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate
54pāpānāṃ viddhy adhiṣṭhānaṃ lobham eva dvijottama
lubdhāḥ pāpaṃ vyavasyanti narā nātibahuśrutāḥ
adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ
55teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ
sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ
56mārkaṇḍeya uvāca
56sa tu vipro mahāprājño dharmavyādham apṛcchata
śiṣṭācāraṃ katham ahaṃ vidyām iti narottama
etan mahāmate vyādha prabravīhi yathātatham
57vyādha uvāca
57yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama
pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā
58kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam
dharma ity eva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ
59na teṣāṃ vidyate 'vṛttaṃ yajñasvādhyāyaśīlinām
ācārapālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam
60guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca
etac catuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā
61śiṣṭācāre manaḥ kṛtvā pratiṣṭhāpya ca sarvaśaḥ
yām ayaṃ labhate tuṣṭiṃ sā na śakyā hy ato 'nyathā
62vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ
damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā
63ye tu dharmam asūyante buddhimohānvitā narāḥ
apathā gacchatāṃ teṣām anuyātāpi pīḍyate
64ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ
dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ
65niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ
upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ
66nāstikān bhinnamaryādān krūrān pāpamatau sthitān
tyaja tāñ jñānam āśritya dhārmikān upasevya ca
67kāmalobhagrahākīrṇāṃ pañcendriyajalāṃ nadīm
nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara
68krameṇa saṃcito dharmo buddhiyogamayo mahān
śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi
69ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param
ahiṃsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ
satye kṛtvā pratiṣṭhāṃ tu pravartante pravṛttayaḥ
70satyam eva garīyas tu śiṣṭācāraniṣevitam
ācāraś ca satāṃ dharmaḥ santaś cācāralakṣaṇāḥ
71yo yathāprakṛtir jantuḥ svāṃ svāṃ prakṛtim aśnute
pāpātmā krodhakāmādīn doṣān āpnoty anātmavān
72ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ
anācāras tv adharmeti etac chiṣṭānuśāsanam
73akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ
ṛjavaḥ śamasaṃpannāḥ śiṣṭācārā bhavanti te
74traividyavṛddhāḥ śucayo vṛttavanto manasvinaḥ
guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavanty uta
75teṣām adīnasattvānāṃ duṣkarācārakarmaṇām
svaiḥ karmabhiḥ satkṛtānāṃ ghoratvaṃ saṃpraṇaśyati
76taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam
dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ
77āstikā mānahīnāś ca dvijātijanapūjakāḥ
śrutavṛttopasaṃpannāḥ te santaḥ svargagāminaḥ
78vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ
śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam
79pāraṇaṃ cāpi vidyānāṃ tīrthānām avagāhanam
kṣamā satyārjavaṃ śaucaṃ śiṣṭācāranidarśanam
80sarvabhūtadayāvanto ahiṃsāniratāḥ sadā
paruṣaṃ na prabhāṣante sadā santo dvijapriyāḥ
81śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye
vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ
82nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ
santaḥ svargajitaḥ śuklāḥ saṃniviṣṭāś ca satpathe
83dātāraḥ saṃvibhaktāro dīnānugrahakāriṇaḥ
sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ
84sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ
dānanityāḥ sukhāṃl lokān āpnuvantīha ca śriyam
85pīḍayā ca kalatrasya bhṛtyānāṃ ca samāhitāḥ
atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ
86lokayātrāṃ ca paśyanto dharmam ātmahitāni ca
evaṃ santo vartamānā edhante śāśvatīḥ samāḥ
87ahiṃsā satyavacanam ānṛśaṃsyam athārjavam
adroho nātimānaś ca hrīs titikṣā damaḥ śamaḥ
88dhīmanto dhṛtimantaś ca bhūtānām anukampakāḥ
akāmadveṣasaṃyuktās te santo lokasatkṛtāḥ
89trīṇy eva tu padāny āhuḥ satāṃ vṛttam anuttamam
na druhyec caiva dadyāc ca satyaṃ caiva sadā vadet
90sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ
gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam
śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ
91anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā
kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam
92karmaṇā śrutasaṃpannaṃ satāṃ mārgam anuttamam
śiṣṭācāraṃ niṣevante nityaṃ dharmeṣv atandritāḥ
93prajñāprāsādam āruhya muhyato mahato janān
prekṣanto lokavṛttāni vividhāni dvijottama
atipuṇyāni pāpāni tāni dvijavarottama
94etat te sarvam ākhyātaṃ yathāprajñaṃ yathāśrutam
śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha