Book 3 Chapter 197
1mārkaṇḍeya uvāca
1kaś cid dvijātipravaro vedādhyāyī tapodhanaḥ
tapasvī dharmaśīlaś ca kauśiko nāma bhārata
2sāṅgopaniṣadān vedān adhīte dvijasattamaḥ
sa vṛkṣamūle kasmiṃś cid vedān uccārayan sthitaḥ
3upariṣṭāc ca vṛkṣasya balākā saṃnyalīyata
tayā purīṣam utsṛṣṭaṃ brāhmaṇasya tadopari
4tām avekṣya tataḥ kruddhaḥ samapadhyāyata dvijaḥ
bhṛśaṃ krodhābhibhūtena balākā sā nirīkṣitā
5apadhyātā ca vipreṇa nyapatad vasudhātale
balākāṃ patitāṃ dṛṣṭvā gatasattvām acetanām
kāruṇyād abhisaṃtaptaḥ paryaśocata tāṃ dvijaḥ
6akāryaṃ kṛtavān asmi rāgadveṣabalātkṛtaḥ
ity uktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ
7grāme śucīni pracaran kulāni bharatarṣabha
praviṣṭas tat kulaṃ yatra pūrvaṃ caritavāṃs tu saḥ
8dehīti yācamāno vai tiṣṭhety uktaḥ striyā tataḥ
śaucaṃ tu yāvat kurute bhājanasya kuṭumbinī
9etasminn antare rājan kṣudhāsaṃpīḍito bhṛśam
bhartā praviṣṭaḥ sahasā tasyā bharatasattama
10sā tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāya tam
pādyam ācamanīyaṃ ca dadau bhartre tathāsanam
11prahvā paryacarac cāpi bhartāram asitekṣaṇā
āhāreṇātha bhakṣyaiś ca vākyaiḥ sumadhurais tathā
12ucchiṣṭaṃ bhuñjate bhartuḥ sā tu nityaṃ yudhiṣṭhira
daivataṃ ca patiṃ mene bhartuś cittānusāriṇī
13na karmaṇā na manasā nātyaśnān nāpi cāpibat
taṃ sarvabhāvopagatā patiśuśrūṣaṇe ratā
14sādhvācārā śucir dakṣā kuṭumbasya hitaiṣiṇī
bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate
15devatātithibhṛtyānāṃ śvaśrūśvaśurayos tathā
śuśrūṣaṇaparā nityaṃ satataṃ saṃyatendriyā
16sā brāhmaṇaṃ tadā dṛṣṭvā saṃsthitaṃ bhaikṣakāṅkṣiṇam
kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā
17vrīḍitā sābhavat sādhvī tadā bharatasattama
bhikṣām ādāya viprāya nirjagāma yaśasvinī
18brāhmaṇa uvāca
18kim idaṃ bhavati tvaṃ māṃ tiṣṭhety uktvā varāṅgane
uparodhaṃ kṛtavatī na visarjitavaty asi
19mārkaṇḍeya uvāca
19brāhmaṇaṃ krodhasaṃtaptaṃ jvalantam iva tejasā
dṛṣṭvā sādhvī manuṣyendra sāntvapūrvaṃ vaco 'bravīt
20kṣantum arhasi me vipra bhartā me daivataṃ mahat
sa cāpi kṣudhitaḥ śrāntaḥ prāptaḥ śuśrūṣito mayā
21brāhmaṇa uvāca
21brāhmaṇā na garīyāṃso garīyāṃs te patiḥ kṛtaḥ
gṛhasthadharme vartantī brāhmaṇān avamanyase
22indro 'py eṣāṃ praṇamate kiṃ punar mānuṣā bhuvi
avalipte na jānīṣe vṛddhānāṃ na śrutaṃ tvayā
brāhmaṇā hy agnisadṛśā daheyuḥ pṛthivīm api
23stry uvāca
23nāvajānāmy ahaṃ viprān devais tulyān manasvinaḥ
aparādham imaṃ vipra kṣantum arhasi me 'nagha
24jānāmi tejo viprāṇāṃ mahābhāgyaṃ ca dhīmatām
apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ
25tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām
yeṣāṃ krodhāgnir adyāpi daṇḍake nopaśāmyati
26brāhmaṇānāṃ paribhavād vātāpiś ca durātmavān
agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ
27prabhāvā bahavaś cāpi śrūyante brahmavādinām
krodhaḥ suvipulo brahman prasādaś ca mahātmanām
28asmiṃs tv atikrame brahman kṣantum arhasi me 'nagha
patiśuśrūṣayā dharmo yaḥ sa me rocate dvija
29daivateṣv api sarveṣu bhartā me daivataṃ param
aviśeṣeṇa tasyāhaṃ kuryāṃ dharmaṃ dvijottama
30śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam
balākā hi tvayā dagdhā roṣāt tad viditaṃ mama
31krodhaḥ śatruḥ śarīrastho manuṣyāṇāṃ dvijottama
yaḥ krodhamohau tyajati taṃ devā brāhmaṇaṃ viduḥ
32yo vaded iha satyāni guruṃ saṃtoṣayeta ca
hiṃsitaś ca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ
33jitendriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ
kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ
34yasya cātmasamo loko dharmajñasya manasvinaḥ
sarvadharmeṣu ca ratas taṃ devā brāhmaṇaṃ viduḥ
35yo 'dhyāpayed adhīyīta yajed vā yājayīta vā
dadyād vāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ
36brahmacārī ca vedānyo adhīyīta dvijottamaḥ
svādhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ
37yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ parikīrtayet
satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ
38dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damam ārjavam
indriyāṇāṃ nigrahaṃ ca śāśvataṃ dvijasattama
satyārjave dharmam āhuḥ paraṃ dharmavido janāḥ
39durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ
śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam
40bahudhā dṛśyate dharmaḥ sūkṣma eva dvijottama
bhavān api ca dharmajñaḥ svādhyāyanirataḥ śuciḥ
na tu tattvena bhagavan dharmān vetsīti me matiḥ
41mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ
mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati
tatra gacchasva bhadraṃ te yathākāmaṃ dvijottama
42atyuktam api me sarvaṃ kṣantum arhasy anindita
striyo hy avadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ
43brāhmaṇa uvāca
43prīto 'smi tava bhadraṃ te gataḥ krodhaś ca śobhane
upālambhas tvayā hy ukto mama niḥśreyasaṃ param
svasti te 'stu gamiṣyāmi sādhayiṣyāmi śobhane
44mārkaṇḍeya uvāca
44tayā visṛṣṭo nirgamya svam eva bhavanaṃ yayau
vinindan sa dvijo 'tmānaṃ kauśiko narasattama