Book 3 Chapter 196
1vaiśaṃpāyana uvāca
1tato yudhiṣṭhiro rājā mārkaṇḍeyaṃ mahādyutim
papraccha bharataśreṣṭho dharmapraśnaṃ sudurvacam
2śrotum icchāmi bhagavan strīṇāṃ māhātmyam uttamam
kathyamānaṃ tvayā vipra sūkṣmaṃ dharmaṃ ca tattvataḥ
3pratyakṣeṇa hi viprarṣe devā dṛśyanti sattama
sūryācandramasau vāyuḥ pṛthivī vahnir eva ca
4pitā mātā ca bhagavan gāva eva ca sattama
yac cānyad eva vihitaṃ tac cāpi bhṛgunandana
5manye 'haṃ guruvat sarvam ekapatnyas tathā striyaḥ
pativratānāṃ śuśrūṣā duṣkarā pratibhāti me
6pativratānāṃ māhātmyaṃ vaktum arhasi naḥ prabho
nirudhya cendriyagrāmaṃ manaḥ saṃrudhya cānagha
patiṃ daivatavac cāpi cintayantyaḥ sthitā hi yāḥ
7bhagavan duṣkaraṃ hy etat pratibhāti mama prabho
mātāpitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija
8strīṇāṃ dharmāt sughorād dhi nānyaṃ paśyāmi duṣkaram
sādhv ācārāḥ striyo brahman yat kurvanti sadādṛtāḥ
duṣkaraṃ bata kurvanti pitaro mātaraś ca vai
9ekapatnyaś ca yā nāryo yāś ca satyaṃ vadanty uta
kukṣiṇā daśa māsāṃś ca garbhaṃ saṃdhārayanti yāḥ
nāryaḥ kālena saṃbhūya kim adbhutataraṃ tataḥ
10saṃśayaṃ paramaṃ prāpya vedanām atulām api
prajāyante sutān nāryo duḥkhena mahatā vibho
puṣṇanti cāpi mahatā snehena dvijasattama
11ye ca krūreṣu sarveṣu vartamānā jugupsitāḥ
svakarma kurvanti sadā duṣkaraṃ tac ca me matam
12kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija
dharmaḥ sudurlabho vipra nṛśaṃsena durātmanā
13etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara
śrotuṃ bhṛgukulaśreṣṭha śuśrūṣe tava suvrata
14mārkaṇḍeya uvāca
14hanta te sarvam ākhyāsye praśnam etaṃ sudurvacam
tattvena bharataśreṣṭha gadatas tan nibodha me
15mātaraṃ sadṛśīṃ tāta pitṝn anye ca manyate
duṣkaraṃ kurute mātā vivardhayati yā prajāḥ
16tapasā devatejyābhir vandanena titikṣayā
abhicārair upāyaiś ca īhante pitaraḥ sutān
17evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham
cintayanti sadā vīra kīdṛśo 'yaṃ bhaviṣyati
18āśaṃsate ca putreṣu pitā mātā ca bhārata
yaśaḥ kīrtim athaiśvaryaṃ prajā dharmaṃ tathaiva ca
19tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit
pitā mātā ca rājendra tuṣyato yasya nityadā
iha pretya ca tasyātha kīrtir dharmaś ca śāśvataḥ
20naiva yajñaḥ striyaḥ kaś cin na śrāddhaṃ nopavāsakam
yā tu bhartari śuśrūṣā tayā svargam upāśnute
21etat prakaraṇaṃ rājann adhikṛtya yudhiṣṭhira
prativratānāṃ niyataṃ dharmaṃ cāvahitaḥ śṛṇu