Book 3 Chapter 190
1vaiśaṃpāyana uvāca
1bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasīty abravīt pāṇḍaveyo mārkaṇḍeyam
2athācaṣṭa mārkaṇḍeyaḥ
3ayodhyāyām ikṣvākukulotpannaḥ pārthivaḥ parikṣin nāma mṛgayām agamat
4tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat
5 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaś ca kasmiṃś cid uddeśe nīlaṃ vanaṣaṇḍam apaśyat
tac ca viveśa
6 tatas tasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata
7athāśvastaḥ sa bisamṛṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat
8tataḥ śayāno madhuraṃ gītaśabdam aśṛṇot
9sa śrutvācintayat
neha manuṣyagatiṃ paśyāmi
kasya khalv ayaṃ gītaśabda iti
10 athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇy avacinvatīṃ gāyantīṃ ca
11atha sā rājñaḥ samīpe paryakrāmat
12tām abravīd rājā
kasyāsi subhage tvam iti
13sā pratyuvāca
kanyāsmīti
14tāṃ rājovāca
arthī tvayāham iti
15athovāca kanyā
samayenāhaṃ śakyā tvayā labdhum
nānyatheti
16tāṃ rājā samayam apṛcchat
17tataḥ kanyedam uvāca
udakaṃ me na darśayitavyam iti
18sa rājā bāḍham ity uktvā tāṃ samāgamya tayā sahāste
19tatraivāsīne rājani senānvagacchat
padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat
20paryāśvastaś ca rājā tayaiva saha śibikayā prāyād avighāṭitayā
svanagaram anuprāpya rahasi tayā saha ramann āste
nānyat kiṃ canāpaśyat
21atha pradhānāmātyas tasyābhyāśacarāḥ striyo 'pṛcchat
kim atra prayojanaṃ vartata iti
22athābruvaṃs tāḥ striyaḥ
apūrvam iva paśyāma udakaṃ nātra nīyateti
23 athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasy upagamya rājānam abravīt
vanam idam udāram anudakam
sādhv atra ramyatām iti
24sa tasya vacanāt tayaiva saha devyā tad vanaṃ prāviśat
sa kadā cit tasmin vane ramye tayaiva saha vyavaharat
atha kṣuttṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat
25 tat praviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat
26dṛṣṭvaiva ca tāṃ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat
27atha tāṃ devīṃ sa rājābravīt
sādhv avatara vāpīsalilam iti
28sā tadvacaḥ śrutvāvatīrya vāpīṃ nyamajjat
na punar udamajjat
29tāṃ mṛgayamāṇo rājā nāpaśyat
30 vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddha ājñāpayām āsa
sarvamaṇḍūkavadhaḥ kriyatām iti
yo mayārthī sa mṛtakair maṇḍūkair upāyanair mām upatiṣṭhed iti
31atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat
te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan
32tato maṇḍūkarāṭ tāpasaveṣadhārī rājānam abhyagacchat
33upetya cainam uvāca
mā rājan krodhavaśaṃ gamaḥ
prasādaṃ kuru
nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti
34ślokau cātra bhavataḥ
34mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhārayācyuta
prakṣīyate dhanodreko janānām avijānatām
35pratijānīhi naitāṃs tvaṃ prāpya krodhaṃ vimokṣyase
alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te
36tam evaṃvādinam iṣṭajanaśokaparītātmā rājā provāca
na hi kṣamyate tan mayā
haniṣyāmy etān
etair durātmabhiḥ priyā me bhakṣitā
sarvathaiva me vadhyā maṇḍūkāḥ
nārhasi vidvan mām uparoddhum iti
37sa tad vākyam upalabhya vyathitendriyamanāḥ provāca
prasīda rājan
aham āyur nāma maṇḍūkarājaḥ
mama sā duhitā suśobhanā nāma
tasyā dauḥśīlyam etat
bahavo hi rājānas tayā vipralabdhapūrvā iti
38tam abravīd rājā
tayāsmy arthī
sā me dīyatām iti
39athaināṃ rājñe pitādāt
abravīc cainām
enaṃ rājānaṃ śuśrūṣasveti
40sa uvāca duhitaram
yasmāt tvayā rājāno vipralabdhās tasmād abrahmaṇyāni tavāpatyāni bhaviṣyanty anṛtakatvāt taveti
41 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyt
anugṛhīto 'smīti
42sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat
43 atha kasya cit kālasya tasyāṃ kumārās trayas tasya rājñaḥ saṃbabhūvuḥ śalo dalo balaś ceti
tatas teṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma
44atha kadā cic chalo mṛgayām acarat
mṛgaṃ cāsādya rathenānvadhāvat
45sūtaṃ covāca
śīghraṃ māṃ vahasveti
46sa tathoktaḥ sūto rājānam abravīt
mā kriyatām anubandhaḥ
naiṣa śakyas tvayā mṛgo grahītuṃ yady api te rathe yuktau vāmyau syātām iti
47tato 'bravīd rājā sūtam
ācakṣva me vāmyau
hanmi vā tvām iti
48sa evam ukto rājabhayabhīto vāmadevaśāpabhītaś ca sann ācakhyau rājñe
vāmadevasyāśvau vāmyau manojavāv iti
49athainam evaṃ bruvāṇam abravīd rājā
vāmadevāśramaṃ yāhīti
50sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt
bhagavan mṛgo mayā viddhaḥ palāyate
taṃ saṃbhāvayeyam
arhasi me vāmyau dātum iti
51tam abravīd ṛṣiḥ
dadāni te vāmyau
kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipram iti
52 sa ca tāv aśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmyasaṃyuktena rathena mṛgaṃ prati
gacchaṃś cābravīt sūtam
aśvaratnāv imāv ayogyau brāhmaṇānām
naitau pratideyau vāmadevāyeti
53evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat
54atharṣiś cintayām āsa
taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate
na me pratiniryātayati
aho kaṣṭam iti
55manasā niścitya māsi pūrṇe śiṣyam abravīt
gacchātreya
rājānaṃ brūhi
yadi paryāptaṃ niryātayopādhyāyavāmyāv iti
56sa gatvaivaṃ taṃ rājānam abravīt
57taṃ rājā pratyuvāca
rājñām etad vāhanam
anarhā brāhmaṇā ratnānām evaṃvidhānām
kiṃ ca brāhmaṇānām aśvaiḥ kāryam
sādhu pratigamyatām iti
58sa gatvaivam upādhyāyāyācaṣṭa
59 tac chrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat
na cādād rājā
60vāmadeva uvāca
60prayaccha vāmyau mama pārthiva tvaṃ; kṛtaṃ hi te kāryam anyair aśakyam
mā tvā vadhīd varuṇo ghorapāśair; brahmakṣatrasyāntare vartamānaḥ
61rājovāca
61anaḍvāhau suvratau sādhu dāntāv; etad viprāṇāṃ vāhanaṃ vāmadeva
tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe; chandāṃsi vai tvādṛśaṃ saṃvahanti
62vāmadeva uvāca
62chandāṃsi vai mādṛśaṃ saṃvahanti; loke 'muṣmin pārthiva yāni santi
asmiṃs tu loke mama yānam etad; asmadvidhānām apareṣāṃ ca rājan
63rājovāca
63catvāro vā gardabhās tvāṃ vahantu; śreṣṭhāśvataryo harayo vā turaṃgāḥ
tais tvaṃ yāhi kṣatriyasyaiṣa vāho; mama vāmyau na tavaitau hi viddhi
64vāmadeva uvāca
64ghoraṃ vrataṃ brāhmaṇasyaitad āhur; etad rājan yad ihājīvamānaḥ
ayasmayā ghorarūpā mahānto; vahantu tvāṃ śitaśūlāś caturdhā
65rājovāca
65ye tvā vidur brāhmaṇaṃ vāmadeva; vācā hantuṃ manasā karmaṇā vā
te tvāṃ saśiṣyam iha pātayantu; madvākyanunnāḥ śitaśūlāsihastāḥ
66vāmadeva uvāca
66nānuyogā brāhmaṇānāṃ bhavanti; vācā rājan manasā karmaṇā vā
yas tv evaṃ brahma tapasānveti vidvāṃs; tena śreṣṭho bhavati hi jīvamānaḥ
67mārkaṇḍeya uvāca
67evam ukte vāmadevena rājan; samuttasthū rākṣasā ghorarūpāḥ
taiḥ śūlahastair vadhyamānaḥ sa rājā; provācedaṃ vākyam uccais tadānīm
68ikṣvākavo yadi brahman dalo vā; vidheyā me yadi vānye viśo 'pi
notsrakṣye 'haṃ vāmadevasya vāmyau; naivaṃvidhā dharmaśīlā bhavanti
69evaṃ bruvann eva sa yātudhānair; hato jagāmāśu mahīṃ kṣitīśaḥ
tato viditvā nṛpatiṃ nipātitam; ikṣvākavo vai dalam abhyaṣiñcan
70rājye tadā tatra gatvā sa vipraḥ; provācedaṃ vacanaṃ vāmadevaḥ
dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam; evaṃ rājan sarvadharmeṣu dṛṣṭam
71bibheṣi cet tvam adharmān narendra; prayaccha me śīghram evādya vāmyau
etac chrutvā vāmadevasya vākyaṃ; sa pārthivaḥ sūtam uvāca roṣāt
72ekaṃ hi me sāyakaṃ citrarūpaṃ; digdhaṃ viṣeṇāhara saṃgṛhītam
yena viddho vāmadevaḥ śayīta; saṃdaśyamānaḥ śvabhir ārtarūpaḥ
73vāmadeva uvāca
73jānāmi putraṃ daśavarṣaṃ tavāhaṃ; jātaṃ mahiṣyāṃ śyenajitaṃ narendra
taṃ jahi tvaṃ madvacanāt praṇunnas; tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ
74mārkaṇḍeya uvāca
74evam ukto vāmadevena rājann; antaḥpure rājaputraṃ jaghāna
sa sāyakas tigmatejā visṛṣṭaḥ; śrutvā dalas tac ca vākyaṃ babhāṣe
75ikṣvākavo hanta carāmi vaḥ priyaṃ; nihanmīmaṃ vipram adya pramathya
ānīyatām aparas tigmatejāḥ; paśyadhvaṃ me vīryam adya kṣitīśāḥ
76vāmadeva uvāca
76yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ; viṣeṇa digdhaṃ mama saṃdadhāsi
na tvam enaṃ śaravaryaṃ vimoktuṃ; saṃdhātuṃ vā śakṣyasi mānavendra
77rājovāca
77ikṣvākavaḥ paśyata māṃ gṛhītaṃ; na vai śaknomy eṣa śaraṃ vimoktum
na cāsya kartuṃ nāśam abhyutsahāmi; āyuṣmān vai jīvatu vāmadevaḥ
78vāmadeva uvāca
78saṃspṛśaināṃ mahiṣīṃ sāyakena; tatas tasmād enaso mokṣyase tvam
79mārkaṇḍeya uvāca
79tatas tathā kṛtavān pārthivas tu; tato muniṃ rājaputrī babhāṣe
yathā yuktaṃ vāmadevāham enaṃ; dine dine saṃviśantī vyaśaṃsam
brāhmaṇebhyo mṛgayantī sūnṛtāni; tathā brahman puṇyalokaṃ labheyam
80vāmadeva uvāca
80tvayā trātaṃ rājakulaṃ śubhekṣaṇe; varaṃ vṛṇīṣvāpratimaṃ dadāni te
praśādhīmaṃ svajanaṃ rājaputri; ikṣvākurājyaṃ sumahac cāpy anindye
81rājaputry uvāca
81varaṃ vṛṇe bhagavann ekam eva; vimucyatāṃ kilbiṣād adya bhartā
śivena cādhyāhi saputrabāndhavaṃ; varo vṛto hy eṣa mayā dvijāgrya
82mārkaṇḍeya uvāca
82śrutvā vacaḥ sa munī rājaputryās; tathāstv iti prāha kurupravīra
tataḥ sa rājā mudito babhūva; vāmyau cāsmai saṃpradadau praṇamya