Book 3 Chapter 189
1mārkaṇḍeya uvāca
1tataś corakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām
vājimedhe mahāyajñe vidhivat kalpayiṣyati
2sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ
vanaṃ puṇyayaśaḥkarmā jarāvān saṃśrayiṣyati
3tacchīlam anuvartsyante manuṣyā lokavāsinaḥ
vipraiś corakśaye caiva kṛte kṣemaṃ bhaviṣyati
4kṛṣṇājināni śaktīś ca triśūlāny āyudhāni ca
sthāpayan vipraśārdūlo deśeṣu vijiteṣu ca
5saṃstūyamāno viprendrair mānayāno dvijottamān
kalkiś cariṣyati mahīṃ sadā dasyuvadhe rataḥ
6hā tāta hā sutety evaṃ tās tā vācaḥ sudāruṇāḥ
vikrośamānān subhṛśaṃ dasyūn neṣyati saṃkṣayam
7tato 'dharmavināśo vai dharmavṛddhiś ca bhārata
bhaviṣyati kṛte prāpte kriyāvāṃś ca janas tathā
8ārāmāś caiva caityāś ca taṭākāny avaṭās tathā
yajñakriyāś ca vividhā bhaviṣyanti kṛte yuge
9brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ
āśramāḥ sahapāṣaṇḍāḥ sthitāḥ satye janāḥ prajāḥ
10jāsyanti sarvabījāni upyamānāni caiva ha
sarveṣv ṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati
11narā dāneṣu niratā vrateṣu niyameṣu ca
japayajñaparā viprā dharmakāmā mudā yutāḥ
pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām
12vyavahāraratā vaiśyā bhaviṣyanti kṛte yuge
ṣaṭkarmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ
13śuśrūṣāyāṃ ratāḥ śūdrās tathā varṇatrayasya ca
eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā
paścime yugakāle ca yaḥ sa te saṃprakīrtitaḥ
14sarvalokasya viditā yugasaṃkhyā ca pāṇḍava
etat te sarvam ākhyātam atītānāgataṃ mayā
vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam
15evaṃ saṃsāramārgā me bahuśaś cirajīvinā
dṛṣṭāś caivānubhūtāś ca tāṃs te kathitavān aham
16idaṃ caivāparaṃ bhūyaḥ saha bhrātṛbhir acyuta
dharmasaṃśayamokṣārthaṃ nibodha vacanaṃ mama
17dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara
dharmātmā hi sukhaṃ rājā pretya ceha ca nandati
18nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha
na brāhmaṇe paribhavaḥ kartavyas te kadā cana
brāhmaṇo ruṣito hanyād api lokān pratijñayā
19vaiśaṃpāyana uvāca
19mārkaṇḍeyavacaḥ śrutvā kurūṇāṃ pravaro nṛpaḥ
uvāca vacanaṃ dhīmān paramaṃ paramadyutiḥ
20kasmin dharme mayā stheyaṃ prajāḥ saṃrakṣatā mune
kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ
21mārkaṇḍeya uvāca
21dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ
apatyānām iva sveṣāṃ prajānāṃ rakṣaṇe rataḥ
cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya
22pramādād yat kṛtaṃ te 'bhūt saṃyag dānena taj jaya
alaṃ te mānam āśritya satataṃ paravān bhava
23vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava
eṣa bhūto bhaviṣyaś ca dharmas te samudīritaḥ
24na te 'sty aviditaṃ kiṃ cid atītānāgataṃ bhuvi
tasmād imaṃ parikleśaṃ tvaṃ tāta hṛdi mā kṛthāḥ
25eṣa kālo mahābāho api sarvadivaukasām
muhyanti hi prajās tāta kālenābhipracoditāḥ
26mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha
atiśaṅkya vaco hy etad dharmalopo bhavet tava
27jāto 'si prathite vaṃśe kurūṇāṃ bharatarṣabha
karmaṇā manasā vācā sarvam etat samācara
28yudhiṣṭhira uvāca
28yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam
tathā kariṣye yatnena bhavataḥ śāsanaṃ vibho
29na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ
kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho
30vaiśaṃpāyana uvāca
30śrutvā tu vacanaṃ tasya pāṇḍavasya mahātmanaḥ
prahṛṣṭāḥ pāṇḍavā rājan sahitāḥ śārṅgadhanvanā
31tathā kathāṃ śubhāṃ śrutvā mārkaṇḍeyasya dhīmataḥ
vismitāḥ samapadyanta purāṇasya nivedanāt