Book 3 Chapter 187
1deva uvāca
1kāmaṃ devāpi māṃ vipra na vijānanti tattvataḥ
tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmy aham
2pitṛbhakto 'si viprarṣe māṃ caiva śaraṇaṃ gataḥ
ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat
3āpo nārā iti proktāḥ saṃjñānāma kṛtaṃ mayā
tena nārāyaṇo 'smy ukto mama tad dhy ayanaṃ sadā
4ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ
vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama
5ahaṃ viṣṇur ahaṃ brahmā śakraś cāhaṃ surādhipaḥ
ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā
6ahaṃ śivaś ca somaś ca kaśyapaś ca prajāpatiḥ
ahaṃ dhātā vidhātā ca yajñaś cāhaṃ dvijottama
7agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane
sadiśaṃ ca nabhaḥ kāyo vāyur manasi me sthitaḥ
8mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ
yajante vedaviduṣo māṃ devayajane sthitam
9pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ
yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ
10catuḥsamudraparyantāṃ merumandarabhūṣaṇām
śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām
11vārāhaṃ rūpam āsthāya mayeyaṃ jagatī purā
majjamānā jale vipra vīryeṇāsīt samuddhṛtā
12agniś ca vaḍavāvaktro bhūtvāhaṃ dvijasattama
pibāmy apaḥ samāviddhās tāś caiva visṛjāmy aham
13brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ
pādau śūdrā bhajante me vikrameṇa krameṇa ca
14ṛgvedaḥ sāmavedaś ca yajurvedo 'py atharvaṇaḥ
mattaḥ prādurbhavanty ete mām eva praviśanti ca
15yatayaḥ śāntiparamā yatātmāno mumukṣavaḥ
kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ
16sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ
mām eva satataṃ viprāś cintayanta upāsate
17ahaṃ saṃvartako jyotir ahaṃ sarvartako yamaḥ
ahaṃ saṃvartakaḥ sūryo ahaṃ saṃvartako 'nilaḥ
18tārārūpāṇi dṛśyante yāny etāni nabhastale
mama rūpāṇy athaitāni viddhi tvaṃ dvijasattama
19ratnākarāḥ samudrāś ca sarva eva caturdiśam
vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me
20kāmaṃ krodhaṃ ca harṣaṃ ca bhayaṃ mohaṃ tathaiva ca
mamaiva viddhi rūpāṇi sarvāṇy etāni sattama
21prāpnuvanti narā vipra yat kṛtvā karmaśobhanam
satyaṃ dānaṃ tapaś cogram ahiṃsā caiva jantuṣu
22madvidhānena vihitā mama dehavihāriṇaḥ
mayābhibhūtavijñānā viceṣṭante na kāmataḥ
23samyag vedam adhīyānā yajanto vividhair makhaiḥ
śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ
24prāptuṃ na śakyo yo vidvan narair duṣkṛtakarmabhiḥ
lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ
25taṃ māṃ mahāphalaṃ viddhi padaṃ sukṛtakarmaṇaḥ
duṣprāpaṃ vipramūḍhānāṃ mārgaṃ yogair niṣevitam
26yadā yadā ca dharmasya glānir bhavati sattama
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham
27daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ
rākṣasāś cāpi loke 'smin yadotpatsyanti dāruṇāḥ
28tadāhaṃ saṃprasūyāmi gṛheṣu śubhakarmaṇām
praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmy aham
29sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān
sthāvarāṇi ca bhūtāni saṃharāmy ātmamāyayā
30karmakāle punar deham anucintya sṛjāmy aham
praviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt
31śvetaḥ kṛtayuge varṇaḥ pītas tretāyuge mama
rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā
32trayo bhāgā hy adharmasya tasmin kāle bhavanty uta
antakāle ca saṃprāpte kālo bhūtvātidāruṇaḥ
trailokyaṃ nāśayāmy ekaḥ kṛtsnaṃ sthāvarajaṅgamam
33ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ
abhibhūḥ sarvago 'nanto hṛṣīkeśa urukramaḥ
34kālacakraṃ nayāmy eko brahmann aham arūpi vai
śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam
35evaṃ praṇihitaḥ samyaṅ mayātmā munisattama
sarvabhūteṣu viprendra na ca māṃ vetti kaś cana
36yac ca kiṃ cit tvayā prāptaṃ mayi kleṣātmakaṃ dvija
sukhodayāya tat sarvaṃ śreyase ca tavānagha
37yac ca kiṃ cit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam
vihitaḥ sarvathaivāsau mamātmā munisattama
38ardhaṃ mama śarīrasya sarvalokapitāmahaḥ
ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ
39yāvad yugānāṃ viprarṣe sahasraparivartanam
tāvat svapimi viśvātmā sarvalokapitāmahaḥ
40evaṃ sarvam ahaṃ kālam ihāse munisattama
aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate
41mayā ca vipra datto 'yaṃ varas te brahmarūpiṇā
asakṛt parituṣṭena viprarṣigaṇapūjita
42sarvam ekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam
viklavo 'si mayā jñātas tatas te darśitaṃ jagat
43abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama
dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase
44tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā
ākhyātas te mayā cātmā durjñeyo 'pi surāsuraiḥ
45yāvat sa bhagavān brahmā na budhyati mahātapāḥ
tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham
46tato vibuddhe tasmiṃs tu sarvalokapitāmahe
ekībhūto hi srakṣyāmi śarīrād dvijasattama
47ākāśaṃ pṛthivīṃ jyotir vāyuṃ salilam eva ca
loke yac ca bhavec cheṣam iha sthāvarajaṅgamam
48mārkaṇḍeya uvāca
48ity uktvāntarhitas tāta sa devaḥ paramādbhutaḥ
prajāś cemāḥ prapaśyāmi vicitrā bahudhākṛtāḥ
49etad dṛṣṭaṃ mayā rājaṃs tasmin prāpte yugakṣaye
āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara
50yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ
sa eṣa puruṣavyāghra saṃbandhī te janārdanaḥ
51asyaiva varadānād dhi smṛtir na prajahāti mām
dīrgham āyuś ca kaunteya svacchandamaraṇaṃ tathā
52sa eṣa kṛṣṇo vārṣṇeyaḥ purāṇapuruṣo vibhuḥ
āste harir acintyātmā krīḍann iva mahābhujaḥ
53eṣa dhātā vidhātā ca saṃhartā caiva sātvataḥ
śrīvatsavakṣā govindaḥ prajāpatipatiḥ prabhuḥ
54dṛṣṭvemaṃ vṛṣṇiśārdūlaṃ smṛtir mām iyam āgatā
ādidevam ajaṃ viṣṇuṃ puruṣaṃ pītavāsasam
55sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ
gacchadhvam enaṃ śaraṇaṃ śaraṇyaṃ kauravarṣabhāḥ