Book 3 Chapter 186
1vaiśaṃpāyana uvāca
1tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam
papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ
2naike yugasahasrāntās tvayā dṛṣṭā mahāmune
na cāpīha samaḥ kaś cid āyuṣā tava vidyate
varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam
3anantarikṣe loke 'smin devadānavavarjite
tvam eva pralaye vipra brahmāṇam upatiṣṭhasi
4pralaye cāpi nirvṛtte prabuddhe ca pitāmahe
tvam eva sṛjyamānāni bhūtānīha prapaśyasi
5caturvidhāni viprarṣe yathāvat parameṣṭhinā
vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ
6tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ
ārādhito dvijaśreṣṭha tatpareṇa samādhinā
7tasmāt sarvāntako mṛtyur jarā vā dehanāśinī
na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ
8yadā naiva ravir nāgnir na vāyur na ca candramāḥ
naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃ cana
9tasminn ekārṇave loke naṣṭe sthāvarajaṅgame
naṣṭe devāsuragaṇe samutsannamahorage
10śayānam amitātmānaṃ padme padmaniketanam
tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi
11etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama
tasmād icchāmahe śrotuṃ sarvahetvātmikāṃ kathām
12anubhūtaṃ hi bahuśas tvayaikena dvijottama
na te 'sty aviditaṃ kiṃ cit sarvalokeṣu nityadā
13mārkaṇḍeya uvāca
13hanta te kathayiṣyāmi namaskṛtvā svayambhuve
puruṣāya purāṇāya śāśvatāyāvyayāya ca
14ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ
eṣa kartā vikartā ca sarvabhāvanabhūtakṛt
15acintyaṃ mahad āścaryaṃ pavitram api cottamam
anādinidhanaṃ bhūtaṃ viśvam akṣayam avyayam
16eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe
yo hy enaṃ puruṣaṃ vetti devā api na taṃ viduḥ
17sarvam āścaryam evaitan nirvṛttaṃ rājasattama
ādito manujavyāghra kṛtsnasya jagataḥ kṣaye
18catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam
tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param
19trīṇi varṣasahasrāṇi tretāyugam ihocyate
tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param
20tathā varṣasahasre dve dvāparaṃ parimāṇataḥ
tasyāpi dviśatī saṃdhyā saṃdhyāṃśaś ca tataḥ param
21sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam
tasya varṣaśataṃ saṃdhyā saṃdhyāṃśaś ca tataḥ param
saṃdhyāsaṃdhyāṃśayos tulyaṃ pramāṇam upadhāraya
22kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam
eṣā dvādaśasāhasrī yugākhyā parikīrtitā
23etat sahasraparyantam aho brāhmam udāhṛtam
viśvaṃ hi brahmabhavane sarvaśaḥ parivartate
lokānāṃ manujavyāghra pralayaṃ taṃ vidur budhāḥ
24alpāvaśiṣṭe tu tadā yugānte bharatarṣabha
sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ
25yajñapratinidhiḥ pārtha dānapratinidhis tathā
vratapratinidhiś caiva tasmin kāle pravartate
26brāhmaṇāḥ śūdrakarmāṇas tathā śūdrā dhanārjakāḥ
kṣatradharmeṇa vāpy atra vartayanti gate yuge
27nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ
brāhmaṇāḥ sarvabhakṣāś ca bhaviṣyanti kalau yuge
28ajapā brāhmaṇās tāta śūdrā japaparāyaṇāḥ
viparīte tadā loke pūrvarūpaṃ kṣayasya tat
29bahavo mleccharājānaḥ pṛthivyāṃ manujādhipa
mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ
30āndhrāḥ śakāḥ pulindāś ca yavanāś ca narādhipāḥ
kāmbojā aurṇikāḥ śūdrās tathābhīrā narottama
31na tadā brāhmaṇaḥ kaś cit svadharmam upajīvati
kṣatriyā api vaiśyāś ca vikarmasthā narādhipa
32alpāyuṣaḥ svalpabalā alpatejaḥparākramāḥ
alpadehālpasārāś ca tathā satyālpabhāṣiṇaḥ
33bahuśūnyā janapadā mṛgavyālāvṛtā diśaḥ
yugānte samanuprāpte vṛthā ca brahmacāriṇaḥ
bhovādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ
34yugānte manujavyāghra bhavanti bahujantavaḥ
na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate
rasāś ca manujavyāghra na tathā svāduyoginaḥ
35bahuprajā hrasvadehāḥ śīlācāravivarjitāḥ
mukhebhagāḥ striyo rājan bhaviṣyanti yugakṣaye
36aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ
keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye
37alpakṣīrās tathā gāvo bhaviṣyanti janādhipa
alpapuṣpaphalāś cāpi pādapā bahuvāyasāḥ
38brahmavadhyāvaliptānāṃ tathā mithyābhiśaṃsinām
nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ
39lobhamohaparītāś ca mithyādharmadhvajāvṛtāḥ
bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ
40karabhārabhayāt puṃso gṛhasthāḥ parimoṣakāḥ
municchadmākṛticchannā vāṇijyam upajīvate
41mithyā ca nakharomāṇi dhārayanti narās tadā
arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ
42āśrameṣu vṛthācārāḥ pānapā gurutalpagāḥ
aihalaukikam īhante māṃsaśoṇitavardhanam
43bahupāṣaṇḍasaṃkīrṇāḥ parānnaguṇavādinaḥ
āśramā manujavyāghra na bhavanti yugakṣaye
44yathartuvarṣī bhagavān na tathā pākaśāsanaḥ
na tadā sarvabījāni samyag rohanti bhārata
adharmaphalam atyarthaṃ tadā bhavati cānagha
45tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ
alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaś cana
46bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ
vaṇijaś ca naravyāghra bahumāyā bhavanty uta
47dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ
dharmasya balahāniḥ syād adharmaś ca balī tathā
48alpāyuṣo daridrāś ca dharmiṣṭhā mānavās tadā
dīrghāyuṣaḥ samṛddhāś ca vidharmāṇo yugakṣaye
49adharmiṣṭhair upāyaiś ca prajā vyavaharanty uta
saṃcayenāpi cālpena bhavanty āḍhyā madānvitāḥ
50dhanaṃ viśvāsato nyastaṃ mitho bhūyiṣṭhaśo narāḥ
hartuṃ vyavasitā rājan māyācārasamanvitāḥ
51puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā
nagarāṇāṃ vihāreṣu caityeṣv api ca śerate
52saptavarṣāṣṭavarṣāś ca striyo garbhadharā nṛpa
daśadvādaśavarṣāṇāṃ puṃsāṃ putraḥ prajāyate
53bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā
āyuḥkṣayo manuṣyāṇāṃ kṣipram eva prapadyate
54kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ
taruṇānāṃ ca yac chīlaṃ tad vṛddheṣu prajāyate
55viparītās tadā nāryo vañcayitvā rahaḥ patīn
vyuccaranty api duḥśīlā dāsaiḥ paśubhir eva ca
56tasmin yugasahasrānte saṃprāpte cāyuṣaḥ kṣaye
anāvṛṣṭir mahārāja jāyate bahuvārṣikī
57tatas tāny alpasārāṇi sattvāni kṣudhitāni ca
pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate
58tato dinakarair dīptaiḥ saptabhir manujādhipa
pīyate salilaṃ sarvaṃ samudreṣu saritsu ca
59yac ca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata
sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabha
60tataḥ saṃvartako vahnir vāyunā saha bhārata
lokam āviśate pūrvam ādityair upaśoṣitam
61tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam
devadānavayakṣāṇāṃ bhayaṃ janayate mahat
62nirdahan nāgalokaṃ ca yac ca kiṃ cit kṣitāv iha
adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt
63tato yojanaviṃśānāṃ sahasrāṇi śatāni ca
nirdahaty aśivo vāyuḥ sa ca saṃvartako 'nalaḥ
64sadevāsuragandharvaṃ sayakṣoragarākṣasam
tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ
65tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ
uttiṣṭhanti mahāmeghā nabhasy adbhutadarśanāḥ
66ke cin nīlotpalaśyāmāḥ ke cit kumudasaṃnibhāḥ
ke cit kiñjalkasaṃkāśāḥ ke cit pītāḥ payodharāḥ
67ke cid dhāridrasaṃkāśāḥ kākāṇḍakanibhās tathā
ke cit kamalapatrābhāḥ ke cid dhiṅgulakaprabhāḥ
68ke cit puravarākārāḥ ke cid gajakulopamāḥ
ke cid añjanasaṃkāśāḥ ke cin makarasaṃsthitāḥ
vidyunmālāpinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ
69ghorarūpā mahārāja ghorasvananināditāḥ
tato jaladharāḥ sarve vyāpnuvanti nabhastalam
70tair iyaṃ pṛthivī sarvā saparvatavanākarā
āpūryate mahārāja salilaughapariplutā
71tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha
sarvataḥ plāvayanty āśu coditāḥ parameṣṭhinā
72varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām
sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam
73tato dvādaśa varṣāṇi payodās ta upaplave
dhārābhiḥ pūrayanto vai codyamānā mahātmanā
74tataḥ samudraḥ svāṃ velām atikrāmati bhārata
parvatāś ca viśīryante mahī cāpi viśīryate
75sarvataḥ sahasā bhrāntās te payodā nabhastalam
saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ
76tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa
ādipadmālayo devaḥ pītvā svapiti bhārata
77tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame
naṣṭe devāsuragaṇe yakṣarākṣasavarjite
78nirmanuṣye mahīpāla niḥśvāpadamahīruhe
anantarikṣe loke 'smin bhramāmy eko 'ham ādṛtaḥ
79ekārṇave jale ghore vicaran pārthivottama
apaśyan sarvabhūtāni vaiklavyam agamaṃ param
80tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa
śrāntaḥ kva cin na śaraṇaṃ labhāmy aham atandritaḥ
81tataḥ kadā cit paśyāmi tasmin salilasaṃplave
nyagrodhaṃ sumahāntaṃ vai viśālaṃ pṛthivīpate
82śākhāyāṃ tasya vṛkṣasya vistīrṇāyāṃ narādhipa
paryaṅke pṛthivīpāla divyāstaraṇasaṃstṛte
83upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam
phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata
84tato me pṛthivīpāla vismayaḥ sumahān abhūt
kathaṃ tv ayaṃ śiśuḥ śete loke nāśam upāgate
85tapasā cintayaṃś cāpi taṃ śiśuṃ nopalakṣaye
bhūtaṃ bhavyaṃ bhaviṣyac ca jānann api narādhipa
86atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ
sākṣāl lakṣmyā ivāvāsaḥ sa tadā pratibhāti me
87tato mām abravīd bālaḥ sa padmanibhalocanaḥ
śrīvatsadhārī dyutimān vākyaṃ śrutisukhāvaham
88jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam
mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava
89abhyantaraṃ śarīraṃ me praviśya munisattama
āssva bho vihito vāsaḥ prasādas te kṛto mayā
90tato bālena tenaivam uktasyāsīt tadā mama
nirvedo jīvite dīrghe manuṣyatve ca bhārata
91tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam
tasyāham avaśo vaktraṃ daivayogāt praveśitaḥ
92tataḥ praviṣṭas tatkukṣiṃ sahasā manujādhipa
sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm
93gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm
carmaṇvatīṃ vetravatīṃ candrabhāgāṃ sarasvatīm
94sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api
vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata
95nadīṃ tāmrāṃ ca veṇṇāṃ ca puṇyatoyāṃ śubhāvahām
suveṇāṃ kṛṣṇaveṇāṃ ca irāmāṃ ca mahānadīm
śoṇaṃ ca puruṣavyāghra viśalyāṃ kampunām api
96etāś cānyāś ca nadyo 'haṃ pṛthivyāṃ yā narottama
parikrāman prapaśyāmi tasya kukṣau mahātmanaḥ
97tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam
ratnākaram amitraghna nidhānaṃ payaso mahat
98tataḥ paśyāmi gaganaṃ candrasūryavirājitam
jājvalyamānaṃ tejobhiḥ pāvakārkasamaprabhaiḥ
paśyāmi ca mahīṃ rājan kānanair upaśobhitām
99yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ
kṣatriyāś ca pravartante sarvavarṇānurañjane
100vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa
śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā
101tataḥ paripatan rājaṃs tasya kukṣau mahātmanaḥ
himavantaṃ ca paśyāmi hemakūṭaṃ ca parvatam
102niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatācitam
paśyāmi ca mahīpāla parvataṃ gandhamādanam
103mandaraṃ manujavyāghra nīlaṃ cāpi mahāgirim
paśyāmi ca mahārāja meruṃ kanakaparvatam
104mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam
malayaṃ cāpi paśyāmi pāriyātraṃ ca parvatam
105ete cānye ca bahavo yāvantaḥ pṛthivīdharāḥ
tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ
106siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa
pṛthivyāṃ yāni cānyāni sattvāni jagatīpate
tāni sarvāṇy ahaṃ tatra paśyan paryacaraṃ tadā
107kukṣau tasya naravyāghra praviṣṭaḥ saṃcaran diśaḥ
śakrādīṃś cāpi paśyāmi kṛtsnān devagaṇāṃs tathā
108gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate
daityadānavasaṃghāṃś ca kāleyāṃś ca narādhipa
siṃhikātanayāṃś cāpi ye cānye suraśatravaḥ
109yac ca kiṃ cin mayā loke dṛṣṭaṃ sthāvarajaṅgamam
tad apaśyam ahaṃ sarvaṃ tasya kukṣau mahātmanaḥ
phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā
110antaḥ śarīre tasyāhaṃ varṣāṇām adhikaṃ śatam
na ca paśyāmi tasyāham antaṃ dehasya kutra cit
111satataṃ dhāvamānaś ca cintayāno viśāṃ pate
āsādayāmi naivāntaṃ tasya rājan mahātmanaḥ
112tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā
vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca
113tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ
mahātmano mukhāt tasya vivṛtāt puruṣottama
114tatas tasyaiva śākhāyāṃ nyagrodhasya viśāṃ pate
āste manujaśārdūla kṛtsnam ādāya vai jagat
115tenaiva bālaveṣeṇa śrīvatsakṛtalakṣaṇam
āsīnaṃ taṃ naravyāghra paśyāmy amitatejasam
116tato mām abravīd vīra sa bālaḥ prahasann iva
śrīvatsadhārī dyutimān pītavāsā mahādyutiḥ
117apīdānīṃ śarīre 'smin māmake munisattama
uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me
118muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā
yayā nirmuktam ātmānam apaśyaṃ labdhacetasam
119tasya tāmratalau tāta caraṇau supratiṣṭhitau
sujātau mṛduraktābhir aṅgulībhir alaṃkṛtau
120prayatena mayā mūrdhnā gṛhītvā hy abhivanditau
dṛṣṭvāparimitaṃ tasya prabhāvam amitaujasaḥ
121vinayenāñjaliṃ kṛtvā prayatnenopagamya ca
dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ
122tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam
jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām
123āsyenānupraviṣṭo 'haṃ śarīraṃ bhagavaṃs tava
dṛṣṭavān akhilāṃl lokān samastāñ jaṭhare tava
124tava deva śarīrasthā devadānavarākṣasāḥ
yakṣagandharvanāgāś ca jagat sthāvarajaṅgamam
125tvatprasādāc ca me deva smṛtir na parihīyate
drutam antaḥ śarīre te satataṃ paridhāvataḥ
126icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita
iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate
pītvā jagad idaṃ viśvam etad ākhyātum arhasi
127kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha
kiyantaṃ ca tvayā kālam iha stheyam ariṃdama
128etad icchāmi deveśa śrotuṃ brāhmaṇakāmyayā
tvattaḥ kamalapatrākṣa vistareṇa yathātatham
mahad dhy etad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho
129ity uktaḥ sa mayā śrīmān devadevo mahādyutiḥ
sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ