Book 3 Chapter 185
1vaiśaṃpāyana uvāca
1tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyam uvāca ha
kathayasveha caritaṃ manor vaivasvatasya me
2mārkaṇḍeya uvāca
2vivasvataḥ suto rājan paramarṣiḥ pratāpavān
babhūva naraśārdūla prajāpatisamadyutiḥ
3ojasā tejasā lakṣmyā tapasā ca viśeṣataḥ
aticakrāma pitaraṃ manuḥ svaṃ ca pitāmaham
4ūrdhvabāhur viśālāyāṃ badaryāṃ sa narādhipaḥ
ekapādasthitas tīvraṃ cacāra sumahat tapaḥ
5avākśirās tathā cāpi netrair animiṣair dṛḍham
so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā
6taṃ kadā cit tapasyantam ārdracīrajaṭādharam
vīriṇītīram āgamya matsyo vacanam abravīt
7bhagavan kṣudramatsyo 'smi balavadbhyo bhayaṃ mama
matsyebhyo hi tato māṃ tvaṃ trātum arhasi suvrata
8durbalaṃ balavanto hi matsyaṃ matsyā viśeṣataḥ
bhakṣayanti yathā vṛttir vihitā naḥ sanātanī
9tasmād bhayaughān mahato majjantaṃ māṃ viśeṣataḥ
trātum arhasi kartāsmi kṛte pratikṛtaṃ tava
10sa matsyavacanaṃ śrutvā kṛpayābhipariplutaḥ
manur vaivasvato 'gṛhṇāt taṃ matsyaṃ pāṇinā svayam
11udakāntam upānīya matsyaṃ vaivasvato manuḥ
aliñjare prākṣipat sa candrāṃśusadṛśaprabham
12sa tatra vavṛdhe rājan matsyaḥ paramasatkṛtaḥ
putravac cākarot tasmin manur bhāvaṃ viśeṣataḥ
13atha kālena mahatā sa matsyaḥ sumahān abhūt
aliñjare jale caiva nāsau samabhavat kila
14atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata
bhagavan sādhu me 'dyānyat sthānaṃ saṃpratipādaya
15uddhṛtyāliñjarāt tasmāt tataḥ sa bhagavān muniḥ
taṃ matsyam anayad vāpīṃ mahatīṃ sa manus tadā
16tatra taṃ prākṣipac cāpi manuḥ parapuraṃjaya
athāvardhata matsyaḥ sa punar varṣagaṇān bahūn
17dviyojanāyatā vāpī vistṛtā cāpi yojanam
tasyāṃ nāsau samabhavan matsyo rājīvalocana
viceṣṭituṃ vā kaunteya matsyo vāpyāṃ viśāṃ pate
18manuṃ matsyas tato dṛṣṭvā punar evābhyabhāṣata
naya māṃ bhagavan sādho samudramahiṣīṃ prabho
gaṅgāṃ tatra nivatsyāmi yathā vā tāta manyase
19evam ukto manur matsyam anayad bhagavān vaśī
nadīṃ gaṅgāṃ tatra cainaṃ svayaṃ prākṣipad acyutaḥ
20sa tatra vavṛdhe matsyaḥ kiṃ cit kālam ariṃdama
tataḥ punar manuṃ dṛṣṭvā matsyo vacanam abravīt
21gaṅgāyāṃ hi na śaknomi bṛhattvāc ceṣṭituṃ prabho
samudraṃ naya mām āśu prasīda bhagavann iti
22uddhṛtya gaṅgāsalilāt tato matsyaṃ manuḥ svayam
samudram anayat pārtha tatra cainam avāsṛjat
23sumahān api matsyaḥ san sa manor manasas tadā
āsīd yatheṣṭahāryaś ca sparśagandhasukhaś ca vai
24yadā samudre prakṣiptaḥ sa matsyo manunā tadā
tata enam idaṃ vākyaṃ smayamāna ivābravīt
25bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ
prāptakālaṃ tu yat kāryaṃ tvayā tac chrūyatāṃ mama
26acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam
sarvam eva mahābhāga pralayaṃ vai gamiṣyati
27saṃprakṣālanakālo 'yaṃ lokānāṃ samupasthitaḥ
tasmāt tvāṃ bodhayāmy adya yat te hitam anuttamam
28trasānāṃ sthāvarāṇāṃ ca yac ceṅgaṃ yac ca neṅgati
tasya sarvasya saṃprāptaḥ kālaḥ paramadāruṇaḥ
29nauś ca kārayitavyā te dṛḍhā yuktavaṭākarā
tatra saptarṣibhiḥ sārdham āruhethā mahāmune
30bījāni caiva sarvāṇi yathoktāni mayā purā
tasyām ārohayer nāvi susaṃguptāni bhāgaśaḥ
31nausthaś ca māṃ pratīkṣethās tadā munijanapriya
āgamiṣyāmy ahaṃ śṛṅgī vijñeyas tena tāpasa
32evam etat tvayā kāryam āpṛṣṭo 'si vrajāmy aham
nātiśaṅkyam idaṃ cāpi vacanaṃ te mamābhibho
33evaṃ kariṣya iti taṃ sa matsyaṃ pratyabhāṣata
jagmatuś ca yathākāmam anujñāpya parasparam
34tato manur mahārāja yathoktaṃ matsyakena ha
bījāny ādāya sarvāṇi sāgaraṃ pupluve tadā
nāvā tu śubhayā vīra mahormiṇam ariṃdama
35cintayām āsa ca manus taṃ matsyaṃ pṛthivīpate
sa ca tac cintitaṃ jñātvā matsyaḥ parapuraṃjaya
śṛṅgī tatrājagāmāśu tadā bharatasattama
36taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave
śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrim ivocchritam
37vaṭākaramayaṃ pāśam atha matsyasya mūrdhani
manur manujaśārdūla tasmiñ śṛṅge nyaveśayat
38saṃyatas tena pāśena matsyaḥ parapuraṃjaya
vegena mahatā nāvaṃ prākarṣal lavaṇāmbhasi
39sa tatāra tayā nāvā samudraṃ manujeśvara
nṛtyamānam ivormībhir garjamānam ivāmbhasā
40kṣobhyamāṇā mahāvātaiḥ sā naus tasmin mahodadhau
ghūrṇate capaleva strī mattā parapuraṃjaya
41naiva bhūmir na ca diśaḥ pradiśo vā cakāśire
sarvam āmbhasam evāsīt khaṃ dyauś ca narapuṃgava
42evaṃbhūte tadā loke saṃkule bharatarṣabha
adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha
43evaṃ bahūn varṣagaṇāṃs tāṃ nāvaṃ so 'tha matsyakaḥ
cakarṣātandrito rājaṃs tasmin salilasaṃcaye
44tato himavataḥ śṛṅgaṃ yat paraṃ puruṣarṣabha
tatrākarṣat tato nāvaṃ sa matsyaḥ kurunandana
45tato 'bravīt tadā matsyas tān ṛṣīn prahasañ śanaiḥ
asmin himavataḥ śṛṅge nāvaṃ badhnīta māciram
46sā baddhā tatra tais tūrṇam ṛṣibhir bharatarṣabha
naur matsyasya vacaḥ śrutvā śṛṅge himavatas tadā
47tac ca naubandhanaṃ nāma śṛṅgaṃ himavataḥ param
khyātam adyāpi kaunteya tad viddhi bharatarṣabha
48athābravīd animiṣas tān ṛṣīn sahitāṃs tadā
ahaṃ prajāpatir brahmā matparaṃ nādhigamyate
matsyarūpeṇa yūyaṃ ca mayāsmān mokṣitā bhayāt
49manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ
sraṣṭavyāḥ sarvalokāś ca yac ceṅgaṃ yac ca neṅgati
50tapasā cātitīvreṇa pratibhāsya bhaviṣyati
matprasādāt prajāsarge na ca mohaṃ gamiṣyati
51ity uktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ
sraṣṭukāmaḥ prajāś cāpi manur vaivasvataḥ svayam
pramūḍho 'bhūt prajāsarge tapas tepe mahat tataḥ
52tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame
sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha
53ity etan mātsyakaṃ nāma purāṇaṃ parikīrtitam
ākhyānam idam ākhyātaṃ sarvapāpaharaṃ mayā
54ya idaṃ śṛṇuyān nityaṃ manoś caritam āditaḥ
sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ