Book 3 Chapter 184
1mārkaṇḍeya uvāca
1atraiva ca sarasvatyā gītaṃ parapuraṃjaya
pṛṣṭayā muninā vīra śṛṇu tārkṣyeṇa dhīmatā
2tārkṣya uvāca
2kiṃ nu śreyaḥ puruṣasyeha bhadre; kathaṃ kurvan na cyavate svadharmāt
ācakṣva me cārusarvāṅgi sarvaṃ; tvayānuśiṣṭo na cyaveyaṃ svadharmāt
3kathaṃ cāgniṃ juhuyāṃ pūjaye vā; kasmin kāle kena dharmo na naśyet
etat sarvaṃ subhage prabravīhi; yathā lokān virajāḥ saṃcareyam
4mārkaṇḍeya uvāca
4evaṃ pṛṣṭā prītiyuktena tena; śuśrūṣum īkṣyottamabuddhiyuktam
tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca; sarasvatī vākyam idaṃ babhāṣe
5sarasvaty uvāca
5yo brahma jānāti yathāpradeśaṃ; svādhyāyanityaḥ śucir apramattaḥ
sa vai puro devapurasya gantā; sahāmaraiḥ prāpnuyāt prītiyogam
6tatra sma ramyā vipulā viśokāḥ; supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ
akardamā mīnavatyaḥ sutīrthā; hiraṇmayair āvṛtāḥ puṇḍarīkaiḥ
7tāsāṃ tīreṣv āsate puṇyakarmā; mahīyamānaḥ pṛthag apsarobhiḥ
supuṇyagandhābhir alaṃkṛtābhir; hiraṇyavarṇābhir atīva hṛṣṭaḥ
8paraṃ lokaṃ gopradās tv āpnuvanti; dattvānaḍvāhaṃ sūryalokaṃ vrajanti
vāso dattvā candramasaḥ sa lokaṃ; dattvā hiraṇyam amṛtatvam eti
9dhenuṃ dattvā suvratāṃ sādhudohāṃ; kalyāṇavat sāmapalāyinīṃ ca
yāvanti romāṇi bhavanti tasyās; tāvad varṣāṇy aśnute svargalokam
10anaḍvāhaṃ suvrataṃ yo dadāti; halasya voḍhāram anantavīryam
dhuraṃdharaṃ balavantaṃ yuvānaṃ; prāpnoti lokān daśa dhenudasya
11yaḥ sapta varṣāṇi juhoti tārkṣya; havyaṃ tv agnau suvrataḥ sādhuśīlaḥ
saptāvarān sapta pūrvān punāti; pitāmahān ātmanaḥ karmabhiḥ svaiḥ
12tārkṣya uvāca
12kim agnihotrasya vrataṃ purāṇam; ācakṣva me pṛcchataś cārurūpe
tvayānuśiṣṭo 'ham ihādya vidyāṃ; yad agnihotrasya vrataṃ purāṇam
13sarasvaty uvāca
13na cāśucir nāpy anirṇiktapāṇir; nābrahmavij juhuyān nāvipaścit
bubhukṣavaḥ śucikāmā hi devā; nāśraddadhānād dhi havir juṣanti
14nāśrotriyaṃ devahavye niyuñjyān; moghaṃ parā siñcati tādṛśo hi
apūrṇam aśrotriyam āha tārkṣya; na vai tādṛg juhuyād agnihotram
15kṛśānuṃ ye juhvati śraddadhānāḥ; satyavratā hutaśiṣṭāśinaś ca
gavāṃ lokaṃ prāpya te puṇyagandhaṃ; paśyanti devaṃ paramaṃ cāpi satyam
16tārkṣya uvāca
16kṣetrajñabhūtāṃ paralokabhāve; karmodaye buddhim atipraviṣṭām
prajñāṃ ca devīṃ subhage vimṛśya; pṛcchāmi tvāṃ kā hy asi cārurūpe
17sarasvaty uvāca
17agnihotrād aham abhyāgatāsmi; viprarṣabhāṇāṃ saṃśayacchedanāya
tvatsaṃyogād aham etad abruvaṃ; bhāve sthitā tathyam arthaṃ yathāvat
18tārkṣya uvāca
18na hi tvayā sadṛśī kā cid asti; vibhrājase hy atimātraṃ yathā śrīḥ
rūpaṃ ca te divyam atyantakāntaṃ; prajñāṃ ca devīṃ subhage bibharṣi
19sarasvaty uvāca
19śreṣṭhāni yāni dvipadāṃ variṣṭha; yajñeṣu vidvann upapādayanti
tair evāhaṃ saṃpravṛddhā bhavāmi; āpyāyitā rūpavatī ca vipra
20yac cāpi dravyam upayujyate ha; vānaspatyam āyasaṃ pārthivaṃ vā
divyena rūpeṇa ca prajñayā ca; tenaiva siddhir iti viddhi vidvan
21tārkṣya uvāca
21idaṃ śreyaḥ paramaṃ manyamānā; vyāyacchante munayaḥ saṃpratītāḥ
ācakṣva me taṃ paramaṃ viśokaṃ; mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ
22sarasvaty uvāca
22taṃ vai paraṃ vedavidaḥ prapannāḥ; paraṃ parebhyaḥ prathitaṃ purāṇam
svādhyāyadānavratapuṇyayogais; tapodhanā vītaśokā vimuktāḥ
23tasyātha madhye vetasaḥ puṇyagandhaḥ; sahasraśākho vimalo vibhāti
tasya mūlāt saritaḥ prasravanti; madhūdakaprasravaṇā ramaṇyaḥ
24śākhāṃ śākhāṃ mahānadyaḥ saṃyānti sikatāsamāḥ
dhānāpūpā māṃsaśākāḥ sadā pāyasakardamāḥ
25yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ
ījire kratubhiḥ śreṣṭhais tat padaṃ paramaṃ mune