Book 3 Chapter 183
1mārkaṇḍeya uvāca
1bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me
vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ
tam atrir gantum ārebhe vittārtham iti naḥ śrutam
2bhūyo 'tha nānurudhyat sa dharmavyaktinidarśanāt
saṃcintya sa mahātejā vanam evānvarocayat
dharmapatnīṃ samāhūya putrāṃś cedam uvāca ha
3prāpsyāmaḥ phalam atyantaṃ bahulaṃ nirupadravam
araṇyagamanaṃ kṣipraṃ rocatāṃ vo guṇādhikam
4taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī
vainyaṃ gatvā mahātmānam arthayasva dhanaṃ bahu
sa te dāsyati rājarṣir yajamāno 'rthine dhanam
5tata ādāya viprarṣe pratigṛhya dhanaṃ bahu
bhṛtyān sutān saṃvibhajya tato vraja yathepsitam
eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ
6atrir uvāca
6kathito me mahābhāge gautamena mahātmanā
vainyo dharmārthasaṃyuktaḥ satyavratasamanvitaḥ
7kiṃ tv asti tatra dveṣṭāro nivasanti hi me dvijāḥ
yathā me gautamaḥ prāha tato na vyavasāmy aham
8tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām
mayoktām anyathā brūyus tatas te vai nirarthakām
9gamiṣyāmi mahāprājñe rocate me vacas tava
gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam
10mārkaṇḍeya uvāca
10evam uktvā jagāmāśu vainyayajñaṃ mahātapāḥ
gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam
11rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ
stuvanti tvāṃ munigaṇās tvad anyo nāsti dharmavit
12tam abravīd ṛṣis tatra vacaḥ kruddho mahātapāḥ
maivam atre punar brūyā na te prajñā samāhitā
atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ
13athātrir api rājendra gautamaṃ pratyabhāṣata
ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ
tvam eva muhyase mohān na prajñānaṃ tavāsti ha
14gautama uvāca
14jānāmi nāhaṃ muhyāmi tvaṃ vivakṣur vimuhyase
stoṣyase 'bhyudayaprepsus tasya darśanasaṃśrayāt
15na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam
bālas tvam asi mūḍhaś ca vṛddhaḥ kenāpi hetunā
16mārkaṇḍeya uvāca
16vivadantau tathā tau tu munīnāṃ darśane sthitau
ye tasya yajñe saṃvṛttās te 'pṛcchanta kathaṃ tv imau
17praveśaḥ kena datto 'yam anayor vainyasaṃsadi
uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau
18tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit
vivādināv anuprāptau tāv ubhau pratyavedayat
19athābravīt sadasyāṃs tu gautamo munisattamān
āvayor vyāhṛtaṃ praśnaṃ śṛṇuta dvijapuṃgavāḥ
vainyo vidhātety āhātrir atra naḥ saṃśayo mahān
20śrutvaiva tu mahātmāno munayo 'bhyadravan drutam
sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai
21sa ca teṣāṃ vacaḥ śrutvā yathātattvaṃ mahātapāḥ
pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ
22sanatkumāra uvāca
22brahma kṣatreṇa sahitaṃ kṣatraṃ ca brahmaṇā saha
rājā vai prathamo dharmaḥ prajānāṃ patir eva ca
sa eva śakraḥ śukraś ca sa dhātā sa bṛhaspatiḥ
23prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ
ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati
24purāyonir yudhājic ca abhiyā mudito bhavaḥ
svarṇetā sahajid babhrur iti rājābhidhīyate
25satyamanyur yudhājīvaḥ satyadharmapravartakaḥ
adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan
26ādityo divi deveṣu tamo nudati tejasā
tathaiva nṛpatir bhūmāv adharmaṃ nudate bhṛśam
27ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt
uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam
28mārkaṇḍeya uvāca
28tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ
tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ
29yasmāt sarvamanuṣyeṣu jyāyāṃsaṃ mām ihābravīḥ
sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca
tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca
30dāsīsahasraṃ śyāmānāṃ suvastrāṇām alaṃkṛtam
daśa koṭyo hiraṇyasya rukmabhārāṃs tathā daśa
etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ
31tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanāḥ
pratyājagāma tejasvī gṛhān eva mahātapāḥ
32pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān
tapaḥ samabhisaṃdhāya vanam evānvapadyata