Book 3 Chapter 182
1vaiśaṃpāyana uvāca
1mārkaṇḍeyaṃ mahātmānam ūcuḥ pāṇḍusutās tadā
māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām
2evam uktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ
uvāca sumahātejāḥ sarvaśāstraviśāradaḥ
3haihayānāṃ kulakaro rājā parapuraṃjayaḥ
kumāro rūpasaṃpanno mṛgayām acarad balī
4caramāṇas tu so 'raṇye tṛṇavīrutsamāvṛte
kṛṣṇājinottarāsaṅgaṃ dadarśa munim antike
sa tena nihato 'raṇye manyamānena vai mṛgam
5vyathitaḥ karma tat kṛtvā śokopahatacetanaḥ
jagāma haihayānāṃ vai sakāśaṃ prathitātmanām
6rājñāṃ rājīvanetrosau kumāraḥ pṛthivīpate
teṣāṃ ca tad yathāvṛttaṃ kathayām āsa vai tadā
7taṃ cāpi hiṃsitaṃ tāta muniṃ mūlaphalāśinam
śrutvā dṛṣṭvā ca te tatra babhūvur dīnamānasāḥ
8kasyāyam iti te sarve mārgamāṇās tatas tataḥ
jagmuś cāriṣṭanemes te tārkṣyasyāśramam añjasā
9te 'bhivādya mahātmānaṃ taṃ muniṃ saṃśitavratam
tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat
10te tam ūcur mahātmānaṃ na vayaṃ satkriyāṃ mune
tvatto 'rhāḥ karmadoṣeṇa brāhmaṇo hiṃsito hi naḥ
11tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ
kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam
12te tu tat sarvam akhilam ākhyāyāsmai yathātatham
nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ
anveṣamāṇāḥ savrīḍāḥ svapnavad gatamānasāḥ
13tān abravīt tatra munis tārkṣyaḥ parapuraṃjayaḥ
syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ
putro hy ayaṃ mama nṛpās tapobalasamanvitaḥ
14te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ
mahad āścaryam iti vai vibruvāṇā mahīpate
15mṛto hy ayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān
kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ
śrotum icchāma viprarṣe yadi śrotavyam ity uta
16sa tān uvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ
kāraṇaṃ vaḥ pravakṣyāmi hetuyogaṃ samāsataḥ
17satyam evābhijānīmo nānṛte kurmahe manaḥ
svadharmam anutiṣṭhāmas tasmān mṛtyubhayaṃ na naḥ
18yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe
naiṣāṃ duścaritaṃ brūmas tasmān mṛtyubhayaṃ na naḥ
19atithīn annapānena bhṛtyān atyaśanena ca
tejasvideśavāsāc ca tasmān mṛtyubhayaṃ na naḥ
20etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ
gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ
21evam astv iti te sarve pratipūjya mahāmunim
svadeśam agaman hṛṣṭā rājāno bharatarṣabha