Book 3 Chapter 181
1vaiśaṃpāyana uvāca
1taṃ vivakṣantam ālakṣya kururājo mahāmunim
kathāsaṃjananārthāya codayām āsa pāṇḍavaḥ
2bhavān daivatadaityānām ṛṣīṇāṃ ca mahātmanām
rājarṣīṇāṃ ca sarveṣāṃ caritajñaḥ sanātanaḥ
3sevyaś copāsitavyaś ca mato naḥ kāṅkṣitaś ciram
ayaṃ ca devakīputraḥ prāpto 'smān avalokakaḥ
4bhavaty eva hi me buddhir dṛṣṭvātmānaṃ sukhāc cyutam
dhārtarāṣṭrāṃś ca durvṛttān ṛdhyataḥ prekṣya sarvaśaḥ
5karmaṇaḥ puruṣaḥ kartā śubhasyāpy aśubhasya ca
svaphalaṃ tad upāśnāti kathaṃ kartā svid īśvaraḥ
6atha vā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara
iha vā kṛtam anveti paradehe 'tha vā punaḥ
7dehī ca dehaṃ saṃtyajya mṛgyamāṇaḥ śubhāśubhaiḥ
kathaṃ saṃyujyate pretya iha vā dvijasattama
8aihalaukikam evaitad utāho pāralaukikam
kva ca karmāṇi tiṣṭhanti jantoḥ pretasya bhārgava
9mārkaṇḍeya uvāca
9tvadyukto 'yam anupraśno yathāvad vadatāṃ vara
viditaṃ veditavyaṃ te sthityartham anupṛcchasi
10atra te vartayiṣyāmi tad ihaikamanāḥ śṛṇu
yathehāmutra ca naraḥ sukhaduḥkham upāśnute
11nirmalāni śarīrāṇi viśuddhāni śarīriṇām
sasarja dharmatantrāṇi pūrvotpannaḥ prajāpatiḥ
12amoghabalasaṃkalpāḥ suvratāḥ satyavādinaḥ
brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana
13sarve devaiḥ samāyānti svacchandena nabhastalam
tataś ca punar āyānti sarve svacchandacāriṇaḥ
14svacchandamaraṇāś cāsan narāḥ svacchandajīvinaḥ
alpabādhā nirātaṅkā siddhārthā nirupadravāḥ
15draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām
pratyakṣāḥ sarvadharmāṇāṃ dāntā vigatamatsarāḥ
16āsan varṣasahasrāṇi tathā putrasahasriṇaḥ
tataḥ kālāntare 'nyasmin pṛthivītalacāriṇaḥ
17kāmakrodhābhibhūtās te māyāvyājopajīvinaḥ
lobhamohābhibhūtāś ca tyaktā devais tato narāḥ
18aśubhaiḥ karmabhiḥ pāpās tiryaṅ narakagāminaḥ
saṃsāreṣu vicitreṣu pacyamānāḥ punaḥ punaḥ
19mogheṣṭā moghasaṃkalpā moghajñānā vicetasaḥ
sarvātiśaṅkinaś caiva saṃvṛttāḥ kleśabhāginaḥ
aśubhaiḥ karmabhiś cāpi prāyaśaḥ paricihnitāḥ
20dauṣkulyā vyādhibahulā durātmāno 'pratāpinaḥ
bhavanty alpāyuṣaḥ pāpā raudrakarmaphalodayāḥ
nāthantaḥ sarvakāmānāṃ nāstikā bhinnasetavaḥ
21jantoḥ pretasya kaunteya gatiḥ svair iha karmabhiḥ
prājñasya hīnabuddheś ca karmakośaḥ kva tiṣṭhati
22kvasthas tat samupāśnāti sukṛtaṃ yadi vetarat
iti te darśanaṃ yac ca tatrāpy anunayaṃ śṛṇu
23ayam ādiśarīreṇa devasṛṣṭena mānavaḥ
śubhānām aśubhānāṃ ca kurute saṃcayaṃ mahat
24āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram
saṃbhavaty eva yugapad yonau nāsty antarābhavaḥ
25tatrāsya svakṛtaṃ karma chāyevānugataṃ sadā
phalaty atha sukhārho vā duḥkhārho vāpi jāyate
26kṛtāntavidhisaṃyuktaḥ sa jantur lakṣaṇaiḥ śubhaiḥ
aśubhair vā nirādāno lakṣyate jñānadṛṣṭibhiḥ
27eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira
ataḥ paraṃ jñānavatāṃ nibodha gatim uttamām
28manuṣyās taptatapasaḥ sarvāgamaparāyaṇāḥ
sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ
29suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ
śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ
30jitendriyatvād vaśinaḥ śuklatvān mandarogiṇaḥ
alpabādhaparitrāsād bhavanti nirupadravāḥ
31cyavantaṃ jāyamānaṃ ca garbhasthaṃ caiva sarvaśaḥ
svam ātmānaṃ paraṃ caiva budhyante jñānacakṣuṣaḥ
karmabhūmim imāṃ prāpya punar yānti surālayam
32kiṃ cid daivād dhaṭhāt kiṃ cit kiṃ cid eva svakarmabhiḥ
prāpnuvanti narā rājan mā te 'stv anyā vicāraṇā
33imām atropamāṃ cāpi nibodha vadatāṃ vara
manuṣyaloke yac chreyaḥ paraṃ manye yudhiṣṭhira
34iha vaikasya nāmutra amutraikasya no iha
iha cāmutra caikasya nāmutraikasya no iha
35dhanāni yeṣāṃ vipulāni santi; nityaṃ ramante suvibhūṣitāṅgāḥ
teṣām ayaṃ śatruvaraghna loko; nāsau sadā dehasukhe ratānām
36ye yogayuktās tapasi prasaktāḥ; svādhyāyaśīlā jarayanti dehān
jitendriyā bhūtahite niviṣṭās; teṣām asau nāyam arighna lokaḥ
37ye dharmam eva prathamaṃ caranti; dharmeṇa labdhvā ca dhanāni kāle
dārān avāpya kratubhir yajante; teṣām ayaṃ caiva paraś ca lokaḥ
38ye naiva vidyāṃ na tapo na dānaṃ; na cāpi mūḍhāḥ prajane yatante
na cādhigacchanti sukhāny abhāgyās; teṣām ayaṃ caiva paraś ca nāsti
39sarve bhavantas tv ativīryasattvā; divyaujasaḥ saṃhananopapannāḥ
lokād amuṣmād avaniṃ prapannāḥ; svadhītavidyāḥ surakāryahetoḥ
40kṛtvaiva karmāṇi mahānti śūrās; tapodamācāravihāraśīlāḥ
devān ṛṣīn pretagaṇāṃś ca sarvān; saṃtarpayitvā vidhinā pareṇa
41svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ; krameṇa saṃprāpsyatha karmabhiḥ svaiḥ
mā bhūd viśaṅkā tava kauravendra; dṛṣṭvātmanaḥ kleśam imaṃ sukhārha