Book 3 Chapter 180
1vaiśaṃpāyana uvāca
1kāmyakaṃ prāpya kaunteyā yudhiṣṭhirapurogamāḥ
kṛtātithyā munigaṇair niṣeduḥ saha kṛṣṇayā
2tatas tān pariviśvastān vasataḥ pāṇḍunandanān
brāhmaṇā bahavas tatra samantāt paryavārayan
3athābravīd dvijaḥ kaś cid arjunasya priyaḥ sakhā
eṣyatīha mahābāhur vaśī śaurir udāradhīḥ
4viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ
sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ
5bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ
svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati
6tathaiva tasya bruvataḥ pratyadṛṣyata keśavaḥ
sainyasugrīvayuktena rathena rathināṃ varaḥ
7maghavān iva paulomyā sahitaḥ satyabhāmayā
upāyād devakīputro didṛkṣuḥ kurusattamān
8avatīrya rathāt kṛṣṇo dharmarājaṃ yathāvidhi
vavande mudito dhīmān bhīmaṃ ca balināṃ varam
9pūjayām āsa dhaumyaṃ ca yamābhyām abhivāditaḥ
pariṣvajya guḍākeśaṃ draupadīṃ paryasāntvayat
10sa dṛṣṭvā phalgunaṃ vīraṃ cirasya priyam āgatam
paryaṣvajata dāśārhaḥ punaḥ punar ariṃdamam
11tathaiva satyabhāmāpi draupadīṃ pariṣasvaje
pāṇḍavānāṃ priyāṃ bhāryāṃ kṛṣṇasya mahiṣī priyā
12tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ
ānarcuḥ puṇḍarīkākṣaṃ parivavruś ca sarvaśaḥ
13kṛṣṇas tu pārthena sametya vidvān; dhanaṃjayenāsuratarjanena
babhau yathā bhūtapatir mahātmā; sametya sākṣād bhagavān guhena
14tataḥ samastāni kirīṭamālī; vaneṣu vṛttāni gadāgrajāya
uktvā yathāvat punar anvapṛcchat; kathaṃ subhadrā ca tathābhimanyuḥ
15sa pūjayitvā madhuhā yathāvat; pārthāṃś ca kṛṣṇāṃ ca purohitaṃ ca
uvāca rājānam abhipraśaṃsan; yudhiṣṭhiraṃ tatra sahopaviśya
16dharmaḥ paraḥ pāṇḍava rājyalābhāt; tasyārtham āhus tapa eva rājan
satyārjavābhyāṃ caratā svadharmaṃ; jitas tavāyaṃ ca paraś ca lokaḥ
17adhītam agre caratā vratāni; samyag dhanurvedam avāpya kṛtsnam
kṣātreṇa dharmeṇa vasūni labdhvā; sarve hy avāptāḥ kratavaḥ purāṇāḥ
18na grāmyadharmeṣu ratis tavāsti; kāmān na kiṃ cit kuruṣe narendra
na cārthalobhāt prajahāsi dharmaṃ; tasmāt svabhāvād asi dharmarājaḥ
19 dānaṃ ca satyaṃ ca tapaś ca rājañ; śraddhā ca śāntiś ca dhṛtiḥ kṣamā ca
avāpya rāṣṭrāṇi vasūni bhogān; eṣā parā pārtha sadā ratis te
20yadā janaughaḥ kurujāṅgalānāṃ; kṛṣṇāṃ sabhāyām avaśām apaśyat
apetadharmavyavahāravṛttaṃ; saheta tat pāṇḍava kas tvad anyaḥ
21asaṃśayaṃ sarvasamṛddhakāmaḥ; kṣipraṃ prajāḥ pālayitāsi samyak
ime vayaṃ nigrahaṇe kurūṇāṃ; yadi pratijñā bhavataḥ samāptā
22 dhaumyaṃ ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca; yamau ca bhīmaṃ ca daśārhasiṃhaḥ
uvāca diṣṭyā bhavatāṃ śivena; prāptaḥ kirīṭī muditaḥ kṛtāstraḥ
23provāca kṛṣṇām api yājñasenīṃ; daśārhabhartā sahitaḥ suhṛdbhiḥ
kṛṣṇe dhanurvedaratipradhānāḥ; satyavratās te śiśavaḥ suśīlāḥ
sadbhiḥ sadaivācaritaṃ samādhiṃ; caranti putrās tava yājñaseni
24rājyena rāṣṭraiś ca nimantryamāṇāḥ; pitrā ca kṛṣṇe tava sodaraiś ca
na yajñasenasya na mātulānāṃ; gṛheṣu bālā ratim āpnuvanti
25ānartam evābhimukhāḥ śivena; gatvā dhanurvedaratipradhānāḥ
tavātmajā vṛṣṇipuraṃ praviśya; na daivatebhyaḥ spṛhayanti kṛṣṇe
26yathā tvam evārhasi teṣu vṛttiṃ; prayoktum āryā ca yathaiva kuntī
teṣv apramādena sadā karoti; tathā ca bhūyaś ca tathā subhadrā
27yathāniruddhasya yathābhimanyor; yathā sunīthasya yathaiva bhānoḥ
tathā vinetā ca gatiś ca kṛṣṇe; tavātmajānām api raukmiṇeyaḥ
28gadāsicarmagrahaṇeṣu śūrān; astreṣu śikṣāsu rathāśvayāne
samyag vinetā vinayaty atandrīs; tāṃś cābhimanyuḥ satataṃ kumāraḥ
29sa cāpi samyak praṇidhāya śikṣām; astrāṇi caiṣāṃ guruvat pradāya
tavātmajānāṃ ca tathābhimanyoḥ; parākramais tuṣyati raukmiṇeyaḥ
30yadā vihāraṃ prasamīkṣamāṇāḥ; prayānti putrās tava yājñaseni
ekaikam eṣām anuyānti tatra; rathāś ca yānāni ca dantinaś ca
31athābravīd dharmarājaṃ tu kṛṣṇo; daśārhayodhāḥ kukurāndhakāś ca
ete nideśaṃ tava pālayanti; tiṣṭhanti yatrecchasi tatra rājan
32āvartatāṃ kārmukavegavātā; halāyudhapragrahaṇā madhūnām
senā tavārtheṣu narendra yattā; sasādipattyaśvarathā sanāgā
33 prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ; suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ
sa sānubandhaḥ sasuhṛdgaṇaś ca; saubhasya saubhādhipateś ca mārgam
34kāmaṃ tathā tiṣṭha narendra tasmin; yathā kṛtas te samayaḥ sabhāyām
dāśārhayodhais tu sasādiyodhaṃ; pratīkṣatāṃ nāgapuraṃ bhavantam
35vyapetamanyur vyapanītapāpmā; vihṛtya yatrecchasi tatra kāmam
tataḥ samṛddhaṃ prathamaṃ viśokaḥ; prapatsyase nāgapuraṃ sarāṣṭram
36tatas tad ājñāya mataṃ mahātmā; yathāvad uktaṃ puruṣottamena
praśasya viprekṣya ca dharmarājaḥ; kṛtāñjaliḥ keśavam ity uvāca
37asaṃśayaṃ keśava pāṇḍavānāṃ; bhavān gatis tvaccharaṇā hi pārthāḥ
kālodaye tac ca tataś ca bhūyaḥ; kartā bhavān karma na saṃśayo 'sti
38yathāpratijñaṃ vihṛtaś ca kālaḥ; sarvāḥ samā dvādaśa nirjaneṣu
ajñātacaryāṃ vidhivat samāpya; bhavadgatāḥ keśava pāṇḍaveyāḥ
39vaiśaṃpāyana uvāca
39tathā vadati vārṣṇeye dharmarāje ca bhārata
atha paścāt tapovṛddho bahuvarṣasahasradhṛk
pratyadṛṣyata dharmātmā mārkaṇḍeyo mahātapāḥ
40tam āgatam ṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam
ānarcur brāhmaṇāḥ sarve kṛṣṇaś ca saha pāṇḍavaiḥ
41tam arcitaṃ suviṣvastam āsīnam ṛṣisattamam
brāhmaṇānāṃ matenāha pāṇḍavānāṃ ca keśavaḥ
42śuśrūṣavaḥ pāṇḍavās te brāhmaṇāś ca samāgatāḥ
draupadī satyabhāmā ca tathāhaṃ paramaṃ vacaḥ
43purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ
rājñāṃ strīṇām ṛṣīṇāṃ ca mārkaṇḍeya vicakṣva naḥ
44teṣu tatropaviṣṭeṣu devarṣir api nāradaḥ
ājagāma viśuddhātmā pāṇḍavān avalokakaḥ
45tam apy atha mahātmānaṃ sarve tu puruṣarṣabhāḥ
pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam
46nāradas tv atha devarṣir jñātvā tāṃs tu kṛtakṣaṇān
mārkaṇḍeyasya vadatas tāṃ kathām anvamodata
47uvāca cainaṃ kālajñaḥ smayann iva sa nāradaḥ
brahmarṣe kathyatāṃ yat te pāṇḍaveṣu vivakṣitam
48evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ
kṣaṇaṃ kurudhvaṃ vipulam ākhyātavyaṃ bhaviṣyati
49evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ
madhyaṃdine yathādityaṃ prekṣantas taṃ mahāmunim