Book 3 Chapter 177
1vaiśaṃpāyana uvāca
1yudhiṣṭhiras tam āsādya sarpabhogābhiveṣṭitam
dayitaṃ bhrātaraṃ vīram idaṃ vacanam abravīt
2kuntīmātaḥ katham imām āpadaṃ tvam avāptavān
kaś cāyaṃ parvatābhogapratimaḥ pannagottamaḥ
3sa dharmarājam ālakṣya bhrātā bhrātaram agrajam
kathayām āsa tat sarvaṃ grahaṇādi viceṣṭitam
4yudhiṣṭhira uvāca
4devo vā yadi vā daitya urago vā bhavān yadi
satyaṃ sarpa vaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ
5kim āhṛtya viditvā vā prītis te syād bhujaṃgama
kim āhāraṃ prayacchāmi kathaṃ muñced bhavān imam
6sarpa uvāca
6nahuṣo nāma rājāham āsaṃ pūrvas tavānagha
prathitaḥ pañcamaḥ somād āyoḥ putro narādhipa
7kratubhis tapasā caiva svādhyāyena damena ca
trailokyaiśvaryam avyagraṃ prāpto vikramaṇena ca
8tad aiśvaryaṃ samāsādya darpo mām agamat tadā
sahasraṃ hi dvijātīnām uvāha śibikāṃ mama
9aiśvaryamadamatto 'ham avamanya tato dvijān
imām agastyena daśām ānītaḥ pṛthivīpate
10na tu mām ajahāt prajñā yāvad adyeti pāṇḍava
tasyaivānugrahād rājann agastyasya mahātmanaḥ
11ṣaṣṭhe kāle mamāhāraḥ prāpto 'yam anujas tava
nāham enaṃ vimokṣyāmi na cānyam abhikāmaye
12praśnān uccāritāṃs tu tvaṃ vyāhariṣyasi cen mama
atha paścād vimokṣyāmi bhrātaraṃ te vṛkodaram
13yudhiṣṭhira uvāca
13brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ
api cec chaknuyāṃ prītim āhartuṃ te bhujaṃgama
14vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam
sarparāja tataḥ śrutvā prativakṣyāmi te vacaḥ
15sarpa uvāca
15brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira
bravīhy atimatiṃ tvāṃ hi vākyair anumimīmahe
16yudhiṣṭhira uvāca
16satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā
dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ
17vedyaṃ sarpa paraṃ brahma nirduḥkham asukhaṃ ca yat
yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam
18sarpa uvāca
18cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha
śūdreṣv api ca satyaṃ ca dānam akrodha eva ca
ānṛśaṃsyam ahiṃsā ca ghṛṇā caiva yudhiṣṭhira
19vedyaṃ yac cāttha nirduḥkham asukhaṃ ca narādhipa
tābhyāṃ hīnaṃ padaṃ cānyan na tad astīti lakṣaye
20yudhiṣṭhira uvāca
20śūdre caitad bhavel lakṣyaṃ dvije tac ca na vidyate
na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ
21yatraital lakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ
yatraitan na bhavet sarpa taṃ śūdram iti nirdiśet
22yat punar bhavatā proktaṃ na vedyaṃ vidyateti ha
tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api
23evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate
yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā
24evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kva cit
eṣā mama matiḥ sarpa yathā vā manyate bhavān
25sarpa uvāca
25yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ
vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate
26yudhiṣṭhira uvāca
26jātir atra mahāsarpa manuṣyatve mahāmate
saṃkarāt sarvavarṇānāṃ duṣparīkṣyeti me matiḥ
27sarve sarvāsv apatyāni janayanti yadā narāḥ
vāṅ maithunam atho janma maraṇaṃ ca samaṃ nṛṇām
28idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ity api
tasmāc chīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ
29prāṅ nābhivardhanāt puṃso jātakarma vidhīyate
tatrāsya mātā sāvitrī pitā tv ācārya ucyate
30vṛttyā śūdrasamo hy eṣa yāvad vede na jāyate
asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt
31kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate
saṃkaras tatra nāgendra balavān prasamīkṣitaḥ
32yatredānīṃ mahāsarpa saṃskṛtaṃ vṛttam iṣyate
taṃ brāhmaṇam ahaṃ pūrvam uktavān bhujagottama
33sarpa uvāca
33śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira
bhakṣayeyam ahaṃ kasmād bhrātaraṃ te vṛkodaram