Book 3 Chapter 176
1vaiśaṃpāyana uvāca
1sa bhīmasenas tejasvī tathā sarpavaśaṃ gataḥ
cintayām āsa sarpasya vīryam atyadbhutaṃ mahat
2uvāca ca mahāsarpaṃ kāmayā brūhi pannaga
kas tvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi
3pāṇḍavo bhimaseno 'haṃ dharmarājād anantaraḥ
nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam
4siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā
samāgatāś ca bahuśo nihatāś ca mayā mṛdhe
5dānavāś ca piśācāś ca rākṣasāś ca mahābalāḥ
bhujavegam aśaktā me soḍhuṃ pannagasattama
6kiṃ nu vidyābalaṃ kiṃ vā varadānam atho tava
udyogam api kurvāṇo vaśago 'smi kṛtas tvayā
7asatyo vikramo nṝṇām iti me niścitā matiḥ
yathedaṃ me tvayā nāga balaṃ pratihataṃ mahat
8ity evaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam
bhogena mahatā sarpaḥ samantāt paryaveṣṭayat
9nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā
vimucyāsya bhujau pīnāv idaṃ vacanam abravīt
10diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja
diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām
11yathā tv idaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama
tad avaśyaṃ mayā khyāpyaṃ tavādya śṛṇu sattama
12imām avasthāṃ saṃprāpto hy ahaṃ kopān manīṣiṇām
śāpasyāntaṃ pariprepsuḥ sarpasya kathayāmi tat
13nahuṣo nāma rājarṣir vyaktaṃ te śrotram āgataḥ
tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ
14so 'haṃ śāpād agastyasya brāhmaṇān avamanya ca
imām avasthām āpannaḥ paśya daivam idaṃ mama
15tvāṃ ced avadhyam āyāntam atīva priyadarśanam
aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam
16na hi me mucyate kaś cit kathaṃ cid grahaṇaṃ gataḥ
gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama
17nāsi kevalasarpeṇa tiryagyoniṣu vartatā
gṛhītaḥ kauravaśreṣṭha varadānam idaṃ mama
18patatā hi vimānāgrān mayā śakrāsanād drutam
kuru śāpāntam ity ukto bhagavān munisattamaḥ
19sa mām uvāca tejasvī kṛpayābhipariplutaḥ
mokṣas te bhavitā rājan kasmāc cit kālaparyayāt
20tato 'smi patito bhūmau na ca mām ajahāt smṛtiḥ
smārtam asti purāṇaṃ me yathaivādhigataṃ tathā
21yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit
sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ
22gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ
sattvabhraṃśo 'dhikasyāpi sarvasyāśu bhaviṣyati
23iti cāpy aham aśrauṣaṃ vacas teṣāṃ dayāvatām
mayi saṃjātahārdānām atha te 'ntarhitā dvijāḥ
24so 'haṃ paramaduṣkarmā vasāmi niraye 'śucau
sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute
25tam uvāca mahābāhur bhīmaseno bhujaṃgamam
na te kupye mahāsarpa na cātmānaṃ vigarhaye
26yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ
āgame yadi vāpāye na tatra glapayen manaḥ
27daivaṃ puruṣakāreṇa ko nivartitum arhati
daivam eva paraṃ manye puruṣārtho nirarthakaḥ
28paśya daivopaghātād dhi bhujavīryavyapāśrayam
imām avasthāṃ saṃprāptam animittam ihādya mām
29kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam
yathā tu vipine nyastān bhrātṝn rājyaparicyutān
30himavāṃś ca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ
māṃ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ
31vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ
dharmaśīlā mayā te hi bādhyante rājyagṛddhinā
32atha vā nārjuno dhīmān viṣādam upayāsyati
sarvāstravid anādhṛṣyo devagandharvarākṣasaiḥ
33samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ
devarājam api sthānāt pracyāvayitum ojasā
34kiṃ punar dhṛtarāṣṭrasya putraṃ durdyūtadevinam
vidviṣṭaṃ sarvalokasya dambhalobhaparāyaṇam
35mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm
yāsmākaṃ nityam āśāste mahattvam adhikaṃ paraiḥ
36kathaṃ nu tasyānāthāyā madvināśād bhujaṃgama
aphalās te bhaviṣyanti mayi sarve manorathāḥ
37nakulaḥ sahadevaś ca yamajau guruvartinau
madbāhubalasaṃstabdhau nityaṃ puruṣamāninau
38nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau
madvināśāt paridyūnāv iti me vartate matiḥ
39evaṃvidhaṃ bahu tadā vilalāpa vṛkodaraḥ
bhujaṃgabhogasaṃruddho nāśakac ca viceṣṭitum
40yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ
aniṣṭadarśanān ghorān utpātān paricintayan
41dāruṇaṃ hy aśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā
dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha
42ekapakṣākṣicaraṇā vartikā ghoradarśanā
rudhiraṃ vamantī dadṛśe pratyādityam apasvarā
43pravavāv anilo rūkṣaś caṇḍaḥ śarkarakarṣaṇaḥ
apasavyāni sarvāṇi mṛgapakṣirutāni ca
44pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati
muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā
45hṛdayaṃ caraṇaś cāpi vāmo 'sya parivartate
savyasyākṣṇo vikāraś cāpy aniṣṭaḥ samapadyata
46sa dharmarājo medhāvī śaṅkamāno mahad bhayam
draupadīṃ paripapraccha kva bhīma iti bhārata
47śaśaṃsa tasmai pāñcālī cirayātaṃ vṛkodaram
sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ
48draupadyā rakṣaṇaṃ kāryam ity uvāca dhanaṃjayam
nakulaṃ sahadevaṃ ca vyādideśa dvijān prati
49sa tasya padam unnīya tasmād evāśramāt prabhuḥ
dadarśa pṛthivīṃ cihnair bhīmasya paricihnitām
50dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ
ūruvātavinirbhagnān drumān vyāvarjitān pathi
51sa gatvā tais tadā cihnair dadarśa girigahvare
gṛhītaṃ bhujagendreṇa niśceṣṭam anujaṃ tathā