Book 3 Chapter 175
1janamejaya uvāca
1kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ
bhayam āhārayat tīvraṃ tasmād ajagarān mune
2paulastyaṃ yo 'hvayad yuddhe dhanadaṃ baladarpitaḥ
nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām
3taṃ śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam
etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me
4vaiśaṃpāyana uvāca
4bahvāścarye vane teṣāṃ vasatām ugradhanvinām
prāptānām āśramād rājan rājarṣer vṛṣaparvaṇaḥ
5yadṛcchayā dhanuṣpāṇir baddhakhaḍgo vṛkodaraḥ
dadarśa tad vanaṃ ramyaṃ devagandharvasevitam
6sa dadarśa śubhān deśān girer himavatas tadā
devarṣisiddhacaritān apsarogaṇasevitān
7cakoraiś cakravākaiś ca pakṣibhir jīvajīvakaiḥ
kokilair bhṛṅgarājaiś ca tatra tatra vināditān
8nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ
upetān bahulacchāyair manonayananandanaiḥ
9sa saṃpaśyan girinadīr vaiḍūryamaṇisaṃnibhaiḥ
salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ
10vanāni devadārūṇāṃ meghānām iva vāgurāḥ
haricandanamiśrāṇi tuṅgakālīyakāny api
11mṛgayāṃ paridhāvan sa sameṣu marudhanvasu
vidhyan mṛgāñ śaraiḥ śuddhaiś cacāra sumahābalaḥ
12sa dadarśa mahākāyaṃ bhujaṅgaṃ lomaharṣaṇam
giridurge samāpannaṃ kāyenāvṛtya kandaram
13parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ
citrāṅgam ajinaiś citrair haridrāsadṛśacchavim
14guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā
dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ
15trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam
niḥśvāsakṣveḍanādena bhartsayantam iva sthitam
16sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛśam
jagrāhājagaro grāho bhujayor ubhayor balāt
17tena saṃspṛṣṭamātrasya bhimasenasya vai tadā
saṃjñā mumoha sahasā varadānena tasya ha
18daśa nāgasahasrāṇi dhārayanti hi yad balam
tad balaṃ bhīmasenasya bhujayor asamaṃ paraiḥ
19sa tejasvī tathā tena bhujagena vaśīkṛtaḥ
visphurañ śanakair bhīmo na śaśāka viceṣṭitum
20nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ
gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ
21sa hi prayatnam akarot tīvram ātmavimokṣaṇe
na cainam aśakad vīraḥ kathaṃ cit pratibādhitum