Book 3 Chapter 173
1janamejaya uvāca
1tasmin kṛtāstre rathināṃ pradhāne; pratyāgate bhavanād vṛtrahantuḥ
ataḥ paraṃ kim akurvanta pārthāḥ; sametya śūreṇa dhanaṃjayena
2vaiśaṃpāyana uvāca
2vaneṣu teṣv eva tu te narendrāḥ; sahārjunenendrasamena vīrāḥ
tasmiṃś ca śailapravare suramye; dhaneśvarākrīḍagatā vijahruḥ
3veśmāni tāny apratimāni paśyan; krīḍāś ca nānādrumasaṃnikarṣāḥ
cacāra dhanvī bahudhā narendraḥ; so 'streṣu yattaḥ satataṃ kirīṭī
4avāpya vāsaṃ naradevaputrāḥ; prasādajaṃ vaiśravaṇasya rājñaḥ
na prāṇināṃ te spṛhayanti rājañ; śivaś ca kālaḥ sa babhūva teṣām
5sametya pārthena yathaikarātram; ūṣuḥ samās tatra tadā catasraḥ
pūrvāś ca ṣaṭ tā daśa pāṇḍavānāṃ; śivā babhūvur vasatāṃ vaneṣu
6tato 'bravīd vāyusutas tarasvī; jiṣṇuś ca rājānam upopaviśya
yamau ca vīrau surarājakalpāv; ekāntam āsthāya hitaṃ priyaṃ ca
7tava pratijñāṃ kururāja satyāṃ; cikīrṣamāṇās tvadanu priyaṃ ca
tato 'nugacchāma vanāny apāsya; suyodhanaṃ sānucaraṃ nihantum
8ekādaśaṃ varṣam idaṃ vasāmaḥ; suyodhanenāttasukhāḥ sukhārhāḥ
taṃ vañcayitvādhamabuddhiśīlam; ajñātavāsaṃ sukham āpnuyāmaḥ
9tavājñayā pārthiva nirviśaṅkā; vihāya mānaṃ vicaran vanāni
samīpavāsena vilobhitās te; jñāsyanti nāsmān apakṛṣṭadeśān
10saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ; narādhamaṃ taṃ sukham uddharema
niryātya vairaṃ saphalaṃ sapuṣpaṃ; tasmai narendrādhamapūruṣāya
11suyodhanāyānucarair vṛtāya; tato mahīm āhara dharmarāja
svargopamaṃ śailam imaṃ caradbhiḥ; śakyo vihantuṃ naradeva śokaḥ
12kīrtiś ca te bhārata puṇyagandhā; naśyeta lokeṣu carācareṣu
tat prāpya rājyaṃ kurupuṃgavānāṃ; śakyaṃ mahat prāptam atha kriyāś ca
13idaṃ tu śakyaṃ satataṃ narendra; prāptuṃ tvayā yal labhase kuberāt
kuruṣva buddhiṃ dviṣatāṃ vadhāya; kṛtāgasāṃ bhārata nigrahe ca
14tejas tavograṃ na saheta rājan; sametya sākṣād api vajrapāṇiḥ
na hi vyathāṃ jātu kariṣyatas tau; sametya devair api dharmarāja
15tvadarthasiddhyartham abhipravṛttau; suparṇaketuś ca śineś ca naptā
yathaiva kṛṣṇo 'pratimo balena; tathaiva rājan sa śinipravīraḥ
16tavārthasiddhyartham abhipravṛttau; yathaiva kṛṣṇaḥ saha yādavais taiḥ
tathaiva cāvāṃ naradevavarya; yamau ca vīrau kṛtinau prayoge
tvadarthayogaprabhavapradhānāḥ; samaṃ kariṣyāma parān sametya
17tatas tad ājñāya mataṃ mahātmā; teṣāṃ sa dharmasya suto variṣṭhaḥ
pradakṣiṇaṃ vaiśravaṇādhivāsaṃ; cakāra dharmārthavid uttamaujaḥ
18āmantrya veśmāni nadīḥ sarāṃsi; sarvāṇi rakṣāṃsi ca dharmarājaḥ
yathāgataṃ mārgam avekṣamāṇaḥ; punar giriṃ caiva nirīkṣamāṇaḥ
19samāptakarmā sahitaḥ suhṛdbhir; jitvā sapatnān pratilabhya rājyam
śailendra bhūyas tapase dhṛtātmā; draṣṭā tavāsmīti matiṃ cakāra
20vṛtaḥ sa sarvair anujair dvijaiś ca; tenaiva mārgeṇa patiḥ kurūṇām
uvāha cainān sagaṇāṃs tathaiva; ghaṭotkacaḥ parvatanirjhareṣu
21tān prasthitān prītimanā maharṣiḥ; piteva putrān anuśiṣya sarvān
sa lomaśaḥ prītamanā jagāma; divaukasāṃ puṇyatamaṃ nivāsam
22tenānuśiṣṭārṣṭiṣeṇena caiva; tīrthāni ramyāṇi tapovanāni
mahānti cānyāni sarāṃsi pārthāḥ; saṃpaśyamānāḥ prayayur narāgryāḥ