Book 3 Chapter 172
1vaiśaṃpāyana uvāca
1tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ
utthāyāvaśyakāryāṇi kṛtavān bhratṛbhiḥ saha
2tataḥ saṃcodayām āsa so 'rjunaṃ bhrātṛnandanam
darśayāstrāṇi kaunteya yair jitā dānavās tvayā
3tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ
astrāṇi tāni divyāni darśayām āsa bhārata
4yathānyāyaṃ mahātejāḥ śaucaṃ paramam āsthitaḥ
girikūbaraṃ pādapāṅgaṃ śubhaveṇu triveṇukam
pārthivaṃ ratham āsthāya śobhamāno dhanaṃjayaḥ
5tataḥ sudaṃśitas tena kavacena suvarcasā
dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam
6śośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ
astrāṇi tāni divyāni darśanāyopacakrame
7atha prayokṣyamāṇena divyāny astrāṇi tena vai
samākrāntā mahī padbhyāṃ samakampata sadrumā
8kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ
śailāś cāpi vyaśīryanta na vavau ca samīraṇaḥ
9na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ
na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃ cana
10antarbhūmigatā ye ca prāṇino janamejaya
pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan
11vepamānāḥ prāñjalayas te sarve pihitānanāḥ
dahyamānās tadāstrais tair yācanti sma dhanaṃjayam
12tato brahmarṣayaś caiva siddhāś caiva surarṣayaḥ
jaṅgamāni ca bhūtāni sarvāṇy evāvatasthire
13rājarṣayaś ca pravarās tathaiva ca divaukasaḥ
yakṣarākṣasagandharvās tathaiva ca patatriṇaḥ
14tataḥ pitāmahaś caiva lokapālāś ca sarvaśaḥ
bhagavāṃś ca mahādevaḥ sagaṇo 'bhyāyayau tadā
15tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ
abhitaḥ pāṇḍavāṃś citrair avacakre samantataḥ
16jaguś ca gāthā vividhā gandharvāḥ suracoditāḥ
nanṛtuḥ saṃghaśaś caiva rājann apsarasāṃ gaṇāḥ
17tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ
āgamyāha vacaḥ pārthaṃ śravaṇīyam idaṃ nṛpa
18arjunārjuna mā yuṅkṣva divyāny astrāṇi bhārata
naitāni niradhiṣṭhāne prayujyante kadā cana
19adhiṣṭhāne na vānārtaḥ prayuñjīta kadā cana
prayoge sumahān doṣo hy astrāṇāṃ kurunandana
20etāni rakṣyamāṇāni dhanaṃjaya yathāgamam
balavanti sukhārhāṇi bhaviṣyanti na saṃśayaḥ
21arakṣyamāṇāny etāni trailokyasyāpi pāṇḍava
bhavanti sma vināśāya maivaṃ bhūyaḥ kṛthāḥ kva cit
22ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge
yojyamānāni pārthena dviṣatām avamardane
23nivāryātha tataḥ pārthaṃ sarve devā yathāgatam
jagmur anye ca ye tatra samājagmur nararṣabha
24teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ
tasminn eva vane hṛṣṭās ta ūṣuḥ saha kṛṣṇayā