Book 3 Chapter 171
1arjuna uvāca
1tato mām abhiviśvastaṃ saṃrūḍhaśaravikṣatam
devarājo 'nugṛhyedaṃ kāle vacanam abravīt
2divyāny astrāṇi sarvāṇi tvayi tiṣṭhanti bhārata
na tvābhibhavituṃ śakto mānuṣo bhuvi kaś cana
3bhīṣmo droṇaḥ kṛpaḥ karṇaḥ śakuniḥ saha rājabhiḥ
saṃgrāmasthasya te putra kalāṃ nārhanti ṣoḍaśīm
4idaṃ ca me tanutrāṇaṃ prāyacchan maghavān prabhuḥ
abhedyaṃ kavacaṃ divyaṃ srajaṃ caiva hiraṇmayīm
5devadattaṃ ca me śaṅkhaṃ devaḥ prādān mahāravam
divyaṃ cedaṃ kirīṭaṃ me svayam indro yuyoja ha
6tato divyāni vastrāṇi divyāny ābharaṇāni ca
prādāc chakro mamaitāni rucirāṇi bṛhanti ca
7evaṃ saṃpūjitas tatra sukham asmy uṣito nṛpa
indrasya bhavane puṇye gandharvaśiśubhiḥ saha
8tato mām abravīc chakraḥ prītimān amaraiḥ saha
samayo 'rjuna gantuṃ te bhrātaro hi smaranti te
9evam indrasya bhavane pañca varṣāṇi bhārata
uṣitāni mayā rājan smaratā dyūtajaṃ kalim
10tato bhavantam adrākṣaṃ bhrātṛbhiḥ parivāritam
gandhamādanam āsādya parvatasyāsya mūrdhani
11yudhiṣṭhira uvāca
11diṣṭyā dhanaṃjayāstrāṇi tvayā prāptāni bhārata
diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ
12diṣṭyā ca bhagavān sthāṇur devyā saha paraṃtapa
sākṣād dṛṣṭaḥ suyuddhena toṣitaś ca tvayānagha
13diṣṭyā ca lokapālais tvaṃ sameto bharatarṣabha
diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ
14adya kṛtsnām imāṃ devīṃ vijitāṃ puramālinīm
manye ca dhṛtarāṣṭrasya putrān api vaśīkṛtān
15tāni tv icchāmi te draṣṭuṃ divyāny astrāṇi bhārata
yais tathā vīryavantas te nivātakavacā hatā
16arjuna uvāca
16śvaḥ prabhāte bhavān draṣṭā divyāny astrāṇi sarvaśaḥ
nivātakavacā ghorā yair mayā vinipātitāḥ
17vaiśaṃpāyana uvāca
17evam āgamanaṃ tatra kathayitvā dhanaṃjayaḥ
bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha