Book 3 Chapter 169
1arjuna uvāca
1adṛśyamānās te daityā yodhayanti sma māyayā
adṛśyān astravīryeṇa tān apy aham ayodhayam
2gāṇḍīvamuktā viśikhāḥ samyag astrapracoditāḥ
acchindann uttamāṅgāni yatra yatra sma te 'bhavan
3tato nivātakavacā vadhyamānā mayā yudhi
saṃhṛtya māyāṃ sahasā prāviśan puram ātmanaḥ
4vyapayāteṣu daityeṣu prādurbhūte ca darśane
apaśyaṃ dānavāṃs tatra hatāñ śatasahasraśaḥ
5viniṣpiṣṭāni tatraiṣāṃ śastrāṇy ābharaṇāni ca
kūṭaśaḥ sma pradṛśyante gātrāṇi kavacāni ca
6hayānāṃ nāntaraṃ hy āsīt padād vicalituṃ padam
utpatya sahasā tasthur antarikṣagamās tataḥ
7tato nivātakavacā vyoma saṃchādya kevalam
adṛśyā hy abhyavartanta visṛjantaḥ śiloccayān
8antarbhūmigatāś cānye hayānāṃ caraṇāny atha
nyagṛhṇan dānavā ghorā rathacakre ca bhārata
9vinigṛhya harīn aśvān rathaṃ ca mama yudhyataḥ
sarvato mām acinvanta sarathaṃ dharaṇīdharaiḥ
10parvatair upacīyadbhiḥ patamānais tathāparaiḥ
sa deśo yatra vartāma guheva samapadyata
11parvataiś chādyamāno 'haṃ nigṛhītaiś ca vājibhiḥ
agacchaṃ paramām ārtiṃ mātalis tad alakṣayat
12lakṣayitvā tu māṃ bhītam idaṃ vacanam abravīt
arjunārjuna mā bhais tvaṃ vajram astram udīraya
13tato 'haṃ tasya tad vākyaṃ śrutvā vajram udīrayam
devarājasya dayitaṃ vajram astraṃ narādhipa
14acalaṃ sthānam āsādya gāṇḍīvam anumantrya ca
amuñcaṃ vajrasaṃsparśān āyasān niśitāñ śarān
15tato māyāś ca tāḥ sarvā nivātakavacāṃś ca tān
te vajracoditā bāṇā vajrabhūtāḥ samāviśan
16te vajravegābhihatā dānavāḥ parvatopamāḥ
itaretaram āśliṣya nyapatan pṛthivītale
17antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ
anupraviśya tān bāṇāḥ prāhiṇvan yamasādanam
18hatair nivātakavacair nirastaiḥ parvatopamaiḥ
samācchādyata deśaḥ sa vikīrṇair iva parvataiḥ
19na hayānāṃ kṣatiḥ kā cin na rathasya na mātaleḥ
mama cādṛśyata tadā tad adbhutam ivābhavat
20tato māṃ prahasan rājan mātaliḥ pratyabhāṣata
naitad arjuna deveṣu tvayi vīryaṃ yadīkṣyate
21hateṣv asurasaṃgheṣu dārās teṣāṃ tu sarvaśaḥ
prākrośan nagare tasmin yathā śaradi lakṣmaṇāḥ
22tato mātalinā sārdham ahaṃ tat puram abhyayām
trāsayan rathaghoṣeṇa nivātakavacastriyaḥ
23tān dṛṣṭvā daśasāhasrān mayūrasadṛśān hayān
rathaṃ ca ravisaṃkāśaṃ prādravan gaṇaśaḥ striyaḥ
24tābhir ābharaṇaiḥ śabdas trāsitābhiḥ samīritaḥ
śilānām iva śaileṣu patantīnām abhūt tadā
25vitrastā daityanāryas tāḥ svāni veśmāny athāviśan
bahuratnavicitrāṇi śātakumbhamayāni ca
26tad adbhutākāram ahaṃ dṛṣṭvā nagaram uttamam
viśiṣṭaṃ devanagarād apṛcchaṃ mātaliṃ tataḥ
27idam evaṃvidhaṃ kasmād devatā nāviśanty uta
puraṃdarapurād dhīdaṃ viśiṣṭam iti lakṣaye
28mātalir uvāca
28āsīd idaṃ purā pārtha devarājasya naḥ puram
tato nivātakavacair itaḥ pracyāvitāḥ surāḥ
29tapas taptvā mahat tīvraṃ prasādya ca pitāmaham
idaṃ vṛtaṃ nivāsāya devebhyaś cābhayaṃ yudhi
30tataḥ śakreṇa bhagavān svayambhūr abhicoditaḥ
vidhattāṃ bhagavān atrety ātmano hitakāmyayā
31tata ukto bhagavatā diṣṭam atreti vāsavaḥ
bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan
32tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava
na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā
33kālasya pariṇāmena tatas tvam iha bhārata
eṣām antakaraḥ prāptas tat tvayā ca kṛtaṃ tathā
34dānavānāṃ vināśārthaṃ mahāstrāṇāṃ mahad balam
grāhitas tvaṃ mahendreṇa puruṣendra tad uttamam
35arjuna uvāca
35tataḥ praviśya nagaraṃ dānavāṃś ca nihatya tān
punar mātalinā sārdham agacchaṃ devasadma tat