Book 3 Chapter 168
1arjuna uvāca
1tato 'śmavarṣaṃ sumahat prādurāsīt samantataḥ
nagamātrair mahāghorais tan māṃ dṛḍham apīḍayat
2tad ahaṃ vajrasaṃkāśaiḥ śarair indrāstracoditaiḥ
acūrṇayaṃ vegavadbhiḥ śatadhaikaikam āhave
3cūrṇyamāne 'śmavarṣe tu pāvakaḥ samajāyata
tatrāśmacūrṇam apatat pāvakaprakarā iva
4tato 'śmavarṣe nihate jalavarṣaṃ mahattaram
dhārābhir akṣamātrābhiḥ prādurāsīn mamāntike
5nabhasaḥ pracyutā dhārās tigmavīryāḥ sahasraśaḥ
āvṛṇvan sarvato vyoma diśaś copadiśas tathā
6dhārāṇāṃ ca nipātena vāyor visphūrjitena ca
garjitena ca daityānāṃ na prājñāyata kiṃ cana
7dhārā divi ca saṃbaddhā vasudhāyāṃ ca sarvaśaḥ
vyāmohayanta māṃ tatra nipatantyo 'niśaṃ bhuvi
8tatropadiṣṭam indreṇa divyam astraṃ viśoṣaṇam
dīptaṃ prāhiṇavaṃ ghoram aśuṣyat tena taj jalam
9hate 'śmavarṣe tu mayā jalavarṣe ca śoṣite
mumucur dānavā māyām agniṃ vāyuṃ ca mānada
10tato 'ham agniṃ vyadhamaṃ salilāstreṇa sarvaśaḥ
śailena ca mahāstreṇa vāyor vegam adhārayam
11tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ
prākurvan vividhā māyā yaugapadyena bhārata
12tato varṣaṃ prādurabhūt sumahal lomaharṣaṇam
astrāṇāṃ ghorarūpāṇām agner vāyos tathāśmanām
13sā tu māyāmayī vṛṣṭiḥ pīḍayām āsa māṃ yudhi
atha ghoraṃ tamas tīvraṃ prādurāsīt samantataḥ
14tamasā saṃvṛte loke ghoreṇa paruṣeṇa ca
turagā vimukhāś cāsan prāskhalac cāpi mātaliḥ
15hastād dhiraṇmayaś cāsya pratodaḥ prāpatad bhuvi
asakṛc cāha māṃ bhītaḥ kvāsīti bharatarṣabha
16māṃ ca bhīr āviśat tīvrā tasmin vigatacetasi
sa ca māṃ vigatajñānaḥ saṃtrasta idam abravīt
17surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt
amṛtārthe purā pārtha sa ca dṛṣṭo mayānagha
18śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt
sārathyaṃ devarājasya tatrāpi kṛtavān aham
19tathaiva vṛtrasya vadhe saṃgṛhītā hayā mayā
vairocaner mayā yuddhaṃ dṛṣṭaṃ cāpi sudāruṇam
20ete mayā mahāghorāḥ saṃgrāmāḥ paryupāsitāḥ
na cāpi vigatajñāno bhūtapūrvo 'smi pāṇḍava
21pitāmahena saṃhāraḥ prajānāṃ vihito dhruvam
na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt
22tasya tad vacanaṃ śrutvā saṃstabhyātmānam ātmanā
mohayiṣyan dānavānām ahaṃ māyāmayaṃ balam
23abruvaṃ mātaliṃ bhītaṃ paśya me bhujayor balam
astrāṇāṃ ca prabhāvaṃ me dhanuṣo gāṇḍivasya ca
24adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām
vinihanmi tamaś cograṃ mā bhaiḥ sūta sthiro bhava
25evam uktvāham asṛjam astramāyāṃ narādhipa
mohanīṃ sarvaśatrūṇāṃ hitāya tridivaukasām
26pīḍyamānāsu māyāsu tāsu tāsv asureśvarāḥ
punar bahuvidhā māyāḥ prākurvann amitaujasaḥ
27punaḥ prakāśam abhavat tamasā grasyate punaḥ
vrajaty adarśanaṃ lokaḥ punar apsu nimajjati
28susaṃgṛhītair haribhiḥ prakāśe sati mātaliḥ
vyacarat syandanāgryeṇa saṃgrāme lomaharṣaṇe
29tataḥ paryapatann ugrā nivātakavacā mayi
tān ahaṃ vivaraṃ dṛṣṭvā prāhiṇvaṃ yamasādanam
30vartamāne tathā yuddhe nivātakavacāntake
nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān