Book 3 Chapter 166
1arjuna uvāca
1tato 'haṃ stūyamānas tu tatra tatra maharṣibhiḥ
apaśyam udadhiṃ bhīmam apāṃpatim athāvyayam
2phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ
ūrmayaś cātra dṛśyante calanta iva parvatāḥ
nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantataḥ
3timiṃgilāḥ kacchapāś ca tathā timitimiṃgilāḥ
makarāś cātra dṛśyante jale magnā ivādrayaḥ
4śaṅkhānāṃ ca sahasrāṇi magnāny apsu samantataḥ
dṛśyante sma yathā rātrau tārās tanv abhrasaṃvṛtāḥ
5tathā sahasraśas tatra ratnasaṃghāḥ plavanty uta
vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat
6tam atītya mahāvegaṃ sarvāmbhonidhim uttamam
apaśyaṃ dānavākīrṇaṃ tad daityapuram antikāt
7tatraiva mātalis tūrṇaṃ nipatya pṛthivītale
nādayan rathaghoṣeṇa tat puraṃ samupādravat
8rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare
manvānā devarājaṃ māṃ saṃvignā dānavābhavan
9sarve saṃbhrāntamanasaḥ śaracāpadharāḥ sthitāḥ
tathā śūlāsiparaśugadāmusalapāṇayaḥ
10tato dvārāṇi pidadhur dānavās trastacetasaḥ
saṃvidhāya pure rakṣāṃ na sma kaś cana dṛśyate
11tataḥ śaṅkham upādāya devadattaṃ mahāsvanam
puram āsuram āśliṣya prādhamaṃ taṃ śanair aham
12sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat
vitresuś ca nililyuś ca bhūtāni sumahānty api
13tato nivātakavacāḥ sarva eva samantataḥ
daṃśitā vividhais trāṇair vividhāyudhapāṇayaḥ
14āyasaiś ca mahāśūlair gadābhir musalair api
paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata
15śataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṃkṛtaiḥ
pragṛhītair diteḥ putrāḥ prādurāsan sahasraśaḥ
16tato vicārya bahudhā rathamārgeṣu tān hayān
prācodayat same deśe mātalir bharatarṣabha
17tena teṣāṃ praṇunnānām āśutvāc chīghragāminām
nānvapaśyaṃ tadā kiṃ cit tan me 'dbhutam ivābhavat
18tatas te dānavās tatra yodhavrātāny anekaśaḥ
vikṛtasvararūpāṇi bhṛśaṃ sarvāṇy acodayan
19tena śabdena mahatā samudre parvatopamāḥ
āplavanta gataiḥ sattvair matsyāḥ śatasahasraśaḥ
20tato vegena mahatā dānavā mām upādravan
vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ
21sa saṃprahāras tumulas teṣāṃ mama ca bhārata
avartata mahāghoro nivātakavacāntakaḥ
22tato devarṣayaś caiva dānavarṣigaṇāś ca ye
brahmarṣayaś ca siddhāś ca samājagmur mahāmṛdhe
23te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ
astuvan munayo vāgbhir yathendraṃ tārakāmaye