Book 3 Chapter 165
1arjuna uvāca
1kṛtāstram abhiviśvastam atha māṃ harivāhanaḥ
saṃspṛśya mūrdhni pāṇibhyām idaṃ vacanam abravīt
2na tvam adya yudhā jetuṃ śakyaḥ suragaṇair api
kiṃ punar mānuṣe loke mānuṣair akṛtātmabhiḥ
aprameyo 'pradhṛṣyaś ca yuddheṣv apratimas tathā
3athābravīt punar devaḥ saṃprahṛṣṭatanūruhaḥ
astrayuddhe samo vīra na te kaś cid bhaviṣyati
4apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ
brahmaṇyaś cāstravic cāsi śūraś cāsi kurūdvaha
5astrāṇi samavāptāni tvayā daśa ca pañca ca
pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ
6prayogam upasaṃhāram āvṛttiṃ ca dhanaṃjaya
prāyaścittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaśaḥ
7tava gurvarthakālo 'yam upapannaḥ paraṃtapa
pratijānīṣva taṃ kartum ato vetsyāmy ahaṃ param
8tato 'ham abruvaṃ rājan devarājam idaṃ vacaḥ
viṣahyaṃ cen mayā kartuṃ kṛtam eva nibodha tat
9tato mām abravīd rājan prahasya balavṛtrahā
nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃ cana
10nivātakavacā nāma dānavā mama śatravaḥ
samudrakukṣim āśritya durge prativasanty uta
11tisraḥ koṭyaḥ samākhyātās tulyarūpabalaprabhāḥ
tāṃs tatra jahi kaunteya gurvarthas te bhaviṣyati
12tato mātalisaṃyuktaṃ mayūrasamaromabhiḥ
hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham
13babandha caiva me mūrdhni kirīṭam idam uttamam
svarūpasadṛśaṃ caiva prādād aṅgavibhūṣaṇam
14abhedyaṃ kavacaṃ cedaṃ sparśarūpavad uttamam
ajarāṃ jyām imāṃ cāpi gāṇḍīve samayojayat
15tataḥ prāyām ahaṃ tena syandanena virājatā
yenājayad devapatir baliṃ vairocaniṃ purā
16tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ
manvānā devarājaṃ māṃ samājagmur viśāṃ pate
dṛṣṭvā ca mām apṛcchanta kiṃ kariṣyasi phalguna
17tān abruvaṃ yathābhūtam idaṃ kartāsmi saṃyuge
nivātakavacānāṃ tu prasthitaṃ māṃ vadhaiṣiṇam
nibodhata mahābhāgāḥ śivaṃ cāśāsta me 'naghāḥ
18tuṣṭuvur māṃ prasannās te yathā devaṃ puraṃdaram
rathenānena maghavā jitavāñ śambaraṃ yudhi
namuciṃ balavṛtrau ca prahlādanarakāv api
19bahūni ca sahasrāṇi prayutāny arbudāni ca
rathenānena daityānāṃ jitavān maghavān yudhi
20tvam apy etena kaunteya nivātakavacān raṇe
vijetā yudhi vikramya pureva maghavān vaśī
21ayaṃ ca śaṅkhapravaro yena jetāsi dānavān
anena vijitā lokāḥ śakreṇāpi mahātmanā
22pradīyamānaṃ devais tu devadattaṃ jalodbhavam
pratyagṛhṇaṃ jayāyainaṃ stūyamānas tadāmaraiḥ
23sa śaṅkhī kavacī bāṇī pragṛhītaśarāsanaḥ
dānavālayam atyugraṃ prayāto 'smi yuyutsayā