Book 3 Chapter 164
1arjuna uvāca
1tatas tām avasaṃ prīto rajanīṃ tatra bhārata
prasādād devadevasya tryambakasya mahātmanaḥ
2vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇikakriyām
apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā
3tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam
bhagavantaṃ mahādevaṃ sameto 'smīti bhārata
4sa mām uvāca rājendra prīyamāṇo dvijottamaḥ
dṛṣṭas tvayā mahādevo yathā nānyena kena cit
5sametya lokapālais tu sarvair vaivasvatādibhiḥ
draṣṭāsy anagha devendraṃ sa ca te 'strāṇi dāsyati
6evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ
agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ
7athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ
punar navam imaṃ lokaṃ kurvann iva sapatnahan
8divyāni caiva mālyāni sugandhīni navāni ca
śaiśirasya gireḥ pāde prādurāsan samīpataḥ
9vāditrāṇi ca divyāni sughoṣāṇi samantataḥ
stutayaś cendrasaṃyuktā aśrūyanta manoharāḥ
10gaṇāś cāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca
purastād devadevasya jagur gītāni sarvaśaḥ
11marutāṃ ca gaṇās tatra devayānair upāgaman
mahendrānucarā ye ca devasadmanivāsinaḥ
12tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ
śacīsahāyas tatrāyāt saha sarvais tadāmaraiḥ
13etasminn eva kāle tu kubero naravāhanaḥ
darśayām āsa māṃ rājaṃl lakṣmyā paramayā yutaḥ
14dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam
varuṇaṃ devarājaṃ ca yathāsthānam avasthitam
15te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ
savyasācin samīkṣasva lokapālān avasthitān
16surakāryārthasiddhyarthaṃ dṛṣṭavān asi śaṃkaram
asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ
17tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān
pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho
18gṛhītāstras tato devair anujñāto 'smi bhārata
atha devā yayuḥ sarve yathāgatam ariṃdama
19maghavān api deveśo ratham āruhya suprabham
uvāca bhagavān vākyaṃ smayann iva surārihā
20puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya
ataḥ paraṃ tv ahaṃ vai tvāṃ darśaye bharatarṣabha
21tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt
tapaś cedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava
22bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam
uvāca bhagavān sarvaṃ tapasaś copapādanam
23mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati
viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām
24tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama
ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara
25indra uvāca
25krūraṃ karmāstravit tāta kariṣyasi paraṃtapa
yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi
26arjuna uvāca
26tato 'ham abruvaṃ nāhaṃ divyāny astrāṇi śatruhan
mānuṣeṣu prayokṣyāmi vināstrapratighātanam
27tāni divyāni me 'strāṇi prayaccha vibudhādhipa
lokāṃś cāstrajitān paścāl labheyaṃ surapuṃgava
28indra uvāca
28parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya
mamātmajasya vacanaṃ sūpapannam idaṃ tava
29śikṣa me bhavanaṃ gatvā sarvāṇy astrāṇi bhārata
vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt
30sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām
vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca
madgatāni ca yānīha sarvāstrāṇi kurūdvaha
31arjuna uvāca
31evam uktvā tu māṃ śakras tatraivāntaradhīyata
athāpaśyaṃ hariyujaṃ ratham aindram upasthitam
divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa
32lokapāleṣu yāteṣu mām uvācātha mātaliḥ
draṣṭum icchati śakras tvāṃ devarājo mahādyute
33saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam
paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja
34ity ukto 'haṃ mātalinā girim āmantrya śaiśiram
pradakṣiṇam upāvṛtya samārohaṃ rathottamam
35codayām āsa sa hayān manomārutaraṃhasaḥ
mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ
36avaikṣata ca me vaktraṃ sthitasyātha sa sārathiḥ
tathā bhrānte rathe rājan vismitaś cedam abravīt
37atyadbhutam idaṃ me 'dya vicitraṃ pratibhāti mām
yad āsthito rathaṃ divyaṃ padā na calito bhavān
38devarājo 'pi hi mayā nityam atropalakṣitaḥ
vicalan prathamotpāte hayānāṃ bharatarṣabha
39tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha
atiśakram idaṃ sattvaṃ taveti pratibhāti me
40ity uktvākāśam āviśya mātalir vibudhālayān
darśayām āsa me rājan vimānāni ca bhārata
41nandanādīni devānāṃ vanāni bahulāny uta
darśayām āsa me prītyā mātaliḥ śakrasārathiḥ
42tataḥ śakrasya bhavanam apaśyam amarāvatīm
divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām
43na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ
rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa
44na tatra śoko dainyaṃ vā vaivarṇyaṃ copalakṣyate
divaukasāṃ mahārāja na ca glānir ariṃdama
45na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate
nityatuṣṭāś ca hṛṣṭāś ca prāṇinaḥ suraveśmani
46nityapuṣpaphalās tatra pādapā haritacchadāḥ
puṣkariṇyaś ca vividhāḥ padmasaugandhikāyutāḥ
47śītas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ
sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā
48mṛgadvijāś ca bahavo rucirā madhurasvarāḥ
vimānayāyinaś cātra dṛśyante bahavo 'marāḥ
49tato 'paśyaṃ vasūn rudrān sādhyāṃś ca samarudgaṇān
ādityān aśvinau caiva tān sarvān pratyapūjayam
50te māṃ vīryeṇa yaśasā tejasā ca balena ca
astraiś cāpy anvajānanta saṃgrāmavijayena ca
51praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām
devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ
52dadāv ardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ
bahumānāc ca gātrāṇi pasparśa mama vāsavaḥ
53tatrāhaṃ devagandharvaiḥ sahito bhuridakṣiṇa
astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata
54viśvāvasoś ca me putraś citraseno 'bhavat sakhā
sa ca gāndharvam akhilaṃ grāhayām āsa māṃ nṛpa
55tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ
sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ
56śṛṇvan vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam
paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa
57tat sarvam anavajñāya tathyaṃ vijjñāya bhārata
atyarthaṃ pratigṛhyāham astreṣv eva vyavasthitaḥ
58tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ
evaṃ me vasato rājann eṣa kālo 'tyagād divi