Book 3 Chapter 163
1vaiśaṃpāyana uvāca
1yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ
kṛṣṇayā caiva bībhatsur dharmaputram apūjayat
2abhivādayamānaṃ tu mūrdhny upāghrāya pāṇḍavam
harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt
3katham arjuna kālo 'yaṃ svarge vyatigatas tava
kathaṃ cāstrāṇy avāptāni devarājaś ca toṣitaḥ
4samyag vā te gṛhītāni kaccid astrāṇi bhārata
kaccit surādhipaḥ prīto rudraś cāstrāṇy adāt tava
5yathā dṛṣṭaś ca te śakro bhagavān vā pinākadhṛk
yathā cāstrāṇy avāptāni yathā cārādhitaś ca te
6yathoktavāṃs tvāṃ bhagavāñ śatakratur ariṃdama
kṛtapriyas tvayāsmīti tac ca te kiṃ priyaṃ kṛtam
etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute
7yathā tuṣṭo mahādevo devarājaś ca te 'nagha
yac cāpi vajrapāṇes te priyaṃ kṛtam ariṃdama
etad ākhyāhi me sarvam akhilena dhanaṃjaya
8arjuna uvāca
8śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān
śatakratum ahaṃ devaṃ bhagavantaṃ ca śaṃkaram
9vidyām adhītya tāṃ rājaṃs tvayoktām arimardana
bhavatā ca samādiṣṭas tapase prasthito vanam
10bhṛgutuṅgam atho gatvā kāmyakād āsthitas tapaḥ
ekarātroṣitaḥ kaṃ cid apaśyaṃ brāhmaṇaṃ pathi
11sa mām apṛcchat kaunteya kvāsi gantā bravīhi me
tasmā avitathaṃ sarvam abruvaṃ kurunandana
12sa tathyaṃ mama tac chrutvā brāhmaṇo rājasattama
apūjayata māṃ rājan prītimāṃś cābhavan mayi
13tato mām abravīt prītas tapa ātiṣṭha bhārata
tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam
14tato 'haṃ vacanāt tasya girim āruhya śaiśiram
tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ
15dvitīyaś cāpi me māso jalaṃ bhakṣayato gataḥ
nirāhāras tṛtīye 'tha māse pāṇḍavanandana
16ūrdhvabāhuś caturthaṃ tu māsam asmi sthitas tadā
na ca me hīyate prāṇas tad adbhutam ivābhavat
17caturthe samabhikrānte prathame divase gate
varāhasaṃsthitaṃ bhūtaṃ matsamīpam upāgamat
18nighnan prothena pṛthivīṃ vilikhaṃś caraṇair api
saṃmārjañ jaṭhareṇorvīṃ vivartaṃś ca muhur muhuḥ
19anu tasyāparaṃ bhūtaṃ mahat kairātasaṃsthitam
dhanurbāṇāsimat prāptaṃ strīgaṇānugataṃ tadā
20tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī
atāḍayaṃ śareṇātha tad bhūtaṃ lomaharṣaṇam
21yugapat tat kirātaś ca vikṛṣya balavad dhanuḥ
abhyājaghne dṛḍhataraṃ kampayann iva me manaḥ
22sa tu mām abravīd rājan mama pūrvaparigrahaḥ
mṛgayādharmam utsṛjya kimarthaṃ tāḍitas tvayā
23eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava
sa varṣmavān mahākāyas tato mām abhyadhāvata
24tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ
taṃ cāhaṃ śaravarṣeṇa mahatā samavākiram
25tataḥ śarair dīptamukhaiḥ patritair anumantritaiḥ
pratyavidhyam ahaṃ taṃ tu vajrair iva śiloccayam
26tasya tac chatadhā rūpam abhavac ca sahasradhā
tāni cāsya śarīrāṇi śarair aham atāḍayam
27punas tāni śarīrāṇi ekībhūtāni bhārata
adṛśyanta mahārāja tāny ahaṃ vyadhamaṃ punaḥ
28aṇur bṛhacchirā bhūtvā bṛhac cāṇuśirāḥ punaḥ
ekībhūtas tadā rājan so 'bhyavartata māṃ yudhi
29yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe
tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha
30na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat
tasmin pratihate cāstre vismayo me mahān abhūt
31bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ
astrapūgena mahatā raṇe bhūtam avākiram
32sthūṇākarṇam ayojālaṃ śaravarṣaṃ śarolbaṇam
śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām
jagrāsa prahasaṃs tāni sarvāṇy astrāṇi me 'nagha
33teṣu sarveṣu śānteṣu brahmāstram aham ādiśam
tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata
upacīyamānaś ca mayā mahāstreṇa vyavardhata
34tataḥ saṃtāpito loko matprasūtena tejasā
kṣaṇena hi diśaḥ khaṃ ca sarvato 'bhividīpitam
35tad apy astraṃ mahātejāḥ kṣaṇenaiva vyaśātayat
brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat
36tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī
sahasābhyahanaṃ bhūtaṃ tāny apy astrāṇy abhakṣayat
37hateṣv astreṣu sarveṣu bhakṣiteṣv āyudheṣu ca
mama tasya ca bhūtasya bāhuyuddham avartata
38vyāyāmaṃ muṣṭibhiḥ kṛtvā talair api samāhatau
apātayac ca tad bhūtaṃ niśceṣṭo hy agamaṃ mahīm
39tataḥ prahasya tad bhūtaṃ tatraivāntaradhīyata
saha strībhir mahārāja paśyato me 'dbhutopamam
40evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ
divyam eva mahārāja vasāno 'dbhutam ambaram
41hitvā kirātarūpaṃ ca bhagavāṃs tridaśeśvaraḥ
svarūpaṃ divyam āsthāya tasthau tatra maheśvaraḥ
42adṛśyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ
umāsahāyo haridṛg bahurūpaḥ pinākadhṛk
43sa mām abhyetya samare tathaivābhimukhaṃ sthitam
śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa
44tatas tad dhanur ādāya tūṇau cākṣayyasāyakau
prādān mamaiva bhagavān varayasveti cābravīt
45tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te
yat te manogataṃ vīra tad brūhi vitarāmy aham
amaratvam apāhāya brūhi yat te manogatam
46tataḥ prāñjalir evāham astreṣu gatamānasaḥ
praṇamya śirasā śarvaṃ tato vacanam ādade
47bhagavān me prasannaś ced īpsito 'yaṃ varo mama
astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kāni cit
dadānīty eva bhagavān abravīt tryambakaś ca mām
48raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava
pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ
49uvāca ca mahādevo dattvā me 'straṃ sanātanam
na prayojyaṃ bhaved etan mānuṣeṣu kathaṃ cana
50pīḍyamānena balavat prayojyaṃ te dhanaṃjaya
astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ
51tad apratihataṃ divyaṃ sarvāstrapratiṣedhanam
mūrtiman me sthitaṃ pārśve prasanne govṛṣadhvaje
52utsādanam amitrāṇāṃ parasenānikartanam
durāsadaṃ duṣprahasaṃ suradānavarākṣasaiḥ
53anujñātas tv ahaṃ tena tatraiva samupāviśam
prekṣataś caiva me devas tatraivāntaradhīyata