Book 3 Chapter 162
1vaiśaṃpāyana uvāca
1etasminn eva kāle tu sarvavāditranisvanaḥ
babhūva tumulaḥ śabdas tv antarikṣe divaukasām
2rathanemisvanaś caiva ghaṇṭāśabdaś ca bhārata
pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśaḥ
3taṃ samantād anuyayur gandharvāpsarasas tathā
vimānaiḥ sūryasaṃkāśair devarājam ariṃdamam
4tataḥ sa haribhir yuktaṃ jāmbūnadapariṣkṛtam
meghanādinam āruhya śriyā paramayā jvalan
5pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ
āgatya ca sahasrākṣo rathād avaruroha vai
6taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ
bhrātṛbhiḥ sahitaḥ śrīmān devarājam upāgamat
7pūjayām āsa caivātha vidhivad bhūridakṣiṇaḥ
yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā
8dhanaṃjayaś ca tejasvī praṇipatya puraṃdaram
bhṛtyavat praṇatas tasthau devarājasamīpataḥ
9āpyāyata mahātejāḥ kuntīputro yudhiṣṭhiraḥ
dhanaṃjayam abhiprekṣya vinītaṃ sthitam antike
10jaṭilaṃ devarājasya tapoyuktam akalmaṣam
harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt
11taṃ tathādīnamanasaṃ rājānaṃ harṣasaṃplutam
uvāca vacanaṃ dhīmān devarājaḥ puraṃdaraḥ
12tvam imāṃ pṛthivīṃ rājan praśāsiṣyasi pāṇḍava
svasti prāpnuhi kaunteya kāmyakaṃ punar āśramam
13astrāṇi labdhāni ca pāṇḍavena; sarvāṇi mattaḥ prayatena rājan
kṛtapriyaś cāsmi dhanaṃjayena; jetuṃ na śakyas tribhir eṣa lokaiḥ
14evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram
jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ
15dhaneśvaragṛhasthānāṃ pāṇḍavānāṃ samāgamam
śakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ
16saṃvatsaraṃ brahmacārī niyataḥ saṃśitavrataḥ
sa jīveta nirābādhaḥ susukhī śaradāṃ śatam