Book 3 Chapter 159
1vaiśravaṇa uvāca
1yudhiṣṭhira dhṛtir dākṣyaṃ deśakālau parākramaḥ
lokatantravidhānānām eṣa pañcavidho vidhiḥ
2dhṛtimantaś ca dakṣāś ca sve sve karmaṇi bhārata
parākramavidhānajñā narāḥ kṛtayuge 'bhavan
3dhṛtimān deśakālajñaḥ sarvadharmavidhānavit
kṣatriyaḥ kṣatriyaśreṣṭha pṛthivīm anuśāsti vai
4ya evaṃ vartate pārtha puruṣaḥ sarvakarmasu
sa loke labhate vīra yaśaḥ pretya ca sadgatim
5deśakālāntaraprepsuḥ kṛtvā śakraḥ parākramam
saṃprāptas tridive rājyaṃ vṛtrahā vasubhiḥ saha
6pāpātmā pāpabuddhir yaḥ pāpam evānuvartate
karmaṇām avibhāgajñaḥ pretya ceha ca naśyati
7akālajñaḥ sudurmedhāḥ kāryāṇām aviśeṣavit
vṛthācārasamārambhaḥ pretya ceha ca naśyati
8sāhase vartamānānāṃ nikṛtīnāṃ durātmanām
sarvasāmarthyalipsūnāṃ pāpo bhavati niścayaḥ
9adharmajño 'valiptaś ca bālabuddhir amarṣaṇaḥ
nirbhayo bhīmaseno 'yaṃ taṃ śādhi puruṣarṣabha
10ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyas tvam āśramam
tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa
11alakāḥ saha gandharvair yakṣaiś ca saha rākṣasaiḥ
manniyuktā manuṣyendra sarve ca girivāsinaḥ
rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ
12sāhaseṣu ca saṃtiṣṭhann iha śaile vṛkodaraḥ
vāryatāṃ sādhv ayaṃ rājaṃs tvayā dharmabhṛtāṃ vara
13itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ
upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ
14tathaiva cānnapānāni svādūni ca bahūni ca
upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha
15yathā jiṣṇur mahendrasya yathā vāyor vṛkodaraḥ
dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ
16ātmajāv ātmasaṃpannau yamau cobhau yathāśvinoḥ
rakṣyās tadvan mamāpīha yūyaṃ sarve yudhiṣṭhira
17arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit
bhīmasenād avarajaḥ phalgunaḥ kuśalī divi
18yāḥ kāś cana matā lokeṣv agryāḥ paramasaṃpadaḥ
janmaprabhṛti tāḥ sarvāḥ sthitās tāta dhanaṃjaye
19damo dānaṃ balaṃ buddhir hrīr dhṛtis teja uttamam
etāny api mahāsattve sthitāny amitatejasi
20na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam
na pārthasya mṛṣoktāni kathayanti narā nṛṣu
21sa devapitṛgandharvaiḥ kurūṇāṃ kīrtivardhanaḥ
mānitaḥ kurute 'strāṇi śakrasadmani bhārata
22yo 'sau sarvān mahīpālān dharmeṇa vaśam ānayat
sa śaṃtanur mahātejāḥ pitus tava pitāmahaḥ
prīyate pārtha pārthena divi gāṇḍīvadhanvanā
23samyak cāsau mahāvīryaḥ kuladhurya iva sthitaḥ
pitṝn devāṃs tathā viprān pūjayitvā mahāyaśāḥ
sapta mukhyān mahāmedhān āharad yamunāṃ prati
24adhirājaḥ sa rājaṃs tvāṃ śaṃtanuḥ prapitāmahaḥ
svargajic chakralokasthaḥ kuśalaṃ paripṛcchati
25vaiśaṃpāyana uvāca
25tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuś ca bharatarṣabha
prādhvaṃ kṛtvā namaścakre kuberāya vṛkodaraḥ
26tato 'bravīd dhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam
mānahā bhava śatrūṇāṃ suhṛdāṃ nandivardhanaḥ
27sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ
kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ
28śīghram eva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ
sākṣān maghavatā sṛṣṭaḥ saṃprāpsyati dhanaṃjayaḥ
29evam uttamakarmāṇam anuśiṣya yudhiṣṭhiram
astaṃ girivaraśreṣṭhaṃ prayayau guhyakādhipaḥ
30taṃ paristomasaṃkīrṇair nānāratnavibhūṣitaiḥ
yānair anuyayur yakṣā rākṣasāś ca sahasraśaḥ
31pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati
babhūva paramāśvānām airāvatapathe yatām
32te jagmus tūrṇam ākāśaṃ dhanādhipativājinaḥ
prakarṣanta ivābhrāṇi pibanta iva mārutam
33tatas tāni śarīrāṇi gatasattvāni rakṣasām
apākṛṣyanta śailāgrād dhanādhipatiśāsanāt
34teṣāṃ hi śāpakālo 'sau kṛto 'gastyena dhīmatā
samare nihatās tasmāt sarve maṇimatā saha
35pāṇḍavās tu mahātmānas teṣu veśmasu tāṃ kṣapām
sukham ūṣur gatodvegāḥ pūjitāḥ sarvarākṣasaiḥ