Book 3 Chapter 158
1vaiśaṃpāyana uvāca
1śrutvā bahuvidhaiḥ śabdair nādyamānā girer guhāḥ
ajātaśatruḥ kaunteyo mādrīputrāv ubhāv api
2dhaumyaḥ kṛṣṇā ca viprāś ca sarve ca suhṛdas tathā
bhīmasenam apaśyantaḥ sarve vimanaso 'bhavan
3draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ
sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā
4tataḥ saṃprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ
dadṛśus te maheṣvāsā bhīmasenam ariṃdamam
5sphurataś ca mahākāyān gatasattvāṃś ca rākṣasān
mahābalān mahāghorān bhīmasenena pātitān
6śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ
nihatya samare sarvān dānavān maghavān iva
7tatas te samatikramya pariṣvajya vṛkodaram
tatropaviviśuḥ pārthāḥ prāptā gatim anuttamām
8taiś caturbhir maheṣvāsair giriśṛṅgam aśobhata
lokapālair mahābhāgair divaṃ devavarair iva
9kuberasadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān
bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam
10sāhasād yadi vā mohād bhīma pāpam idaṃ kṛtam
naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ
11rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ
tridaśānām idaṃ dviṣṭaṃ bhīmasena tvayā kṛtam
12arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ
karmaṇāṃ pārtha pāpānāṃ sa phalaṃ vindate dhruvam
punar evaṃ na kartavyaṃ mama ced icchasi priyam
13evam uktvā sa dharmātmā bhrātā bhrātaram acyutam
arthatattvavibhāgajñaḥ kuntīputro yudhiṣṭhiraḥ
virarāma mahātejās tam evārthaṃ vicintayan
14tatas tu hataśiṣṭā ye bhīmasenena rākṣasāḥ
sahitāḥ pratyapadyanta kuberasadanaṃ prati
15te javena mahāvegāḥ prāpya vaiśravaṇālayam
bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ
16nyastaśastrāyudhāḥ śrāntāḥ śoṇitāktaparicchadāḥ
prakīrṇamūrdhajā rājan yakṣādhipatim abruvan
17gadāparighanistriṃśatomaraprāsayodhinaḥ
rākṣasā nihatāḥ sarve tava deva puraḥsarāḥ
18pramṛdya tarasā śailaṃ mānuṣeṇa dhaneśvara
ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ
19pravarā rakṣasendrāṇāṃ yakṣāṇāṃ ca dhanādhipa
śerate nihatā deva gatasattvāḥ parāsavaḥ
20labdhaḥ śailo vayaṃ muktā maṇimāṃs te sakhā hataḥ
mānuṣeṇa kṛtaṃ karma vidhatsva yad anantaram
21sa tac chrutvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ
kopasaṃraktanayanaḥ katham ity abravīd vacaḥ
22dvitīyam aparādhyantaṃ bhīmaṃ śrutvā dhaneśvaraḥ
cukrodha yakṣādhipatir yujyatām iti cābravīt
23athābhraghanasaṃkāśaṃ girikūṭam ivocchritam
hayaiḥ saṃyojayām āsur gāndharvair uttamaṃ ratham
24tasya sarvaguṇopetā vimalākṣā hayottamāḥ
tejobalajavopetā nānāratnavibhūṣitāḥ
25śobhamānā rathe yuktās tariṣyanta ivāśugāḥ
harṣayām āsur anyonyam iṅgitair vijayāvahaiḥ
26sa tam āsthāya bhagavān rājarājo mahāratham
prayayau devagandharvaiḥ stūyamāno mahādyutiḥ
27taṃ prayāntaṃ mahātmānaṃ sarvayakṣadhanādhipam
raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ
28sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ
javena mahatā vīrāḥ parivāryopatasthire
29taṃ mahāntam upāyāntaṃ dhaneśvaram upāntike
dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam
30kuberas tu mahāsattvān pāṇḍoḥ putrān mahārathān
āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā
31te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ
tasthus teṣāṃ samabhyāśe dhaneśvarapuraḥsarāḥ
32tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata
samīkṣya yakṣagandharvā nirvikārā vyavasthitāḥ
33pāṇḍavāś ca mahātmānaḥ praṇamya dhanadaṃ prabhum
nakulaḥ sahadevaś ca dharmaputraś ca dharmavit
34aparāddham ivātmānaṃ manyamānā mahārathāḥ
tasthuḥ prāñjalayaḥ sarve parivārya dhaneśvaram
35śayyāsanavaraṃ śrīmat puṣpakaṃ viśvakarmaṇā
vihitaṃ citraparyantam ātiṣṭhata dhanādhipaḥ
36tam āsīnaṃ mahākāyāḥ śaṅkukarṇā mahājavāḥ
upopaviviśur yakṣā rākṣasāś ca sahasraśaḥ
37śataśaś cāpi gandharvās tathaivāpsarasāṃ gaṇāḥ
parivāryopatiṣṭhanta yathā devāḥ śatakratum
38kāñcanīṃ śirasā bibhrad bhīmasenaḥ srajaṃ śubhām
bāṇakhaḍgadhanuṣpāṇir udaikṣata dhanādhipam
39na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ
āsīt tasyām avasthāyāṃ kuberam api paśyataḥ
40ādadānaṃ śitān bāṇān yoddhukāmam avasthitam
dṛṣṭvā bhīmaṃ dharmasutam abravīn naravāhanaḥ
41vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam
nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ
42na ca manyus tvayā kāryo bhīmasenasya pāṇḍava
kālenaite hatāḥ pūrvaṃ nimittam anujas tava
43vrīḍā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam
dṛṣṭaś cāpi suraiḥ pūrvaṃ vināśo yakṣarakṣasām
44na bhīmasene kopo me prīto 'smi bharatarṣabha
karmaṇānena bhīmasya mama tuṣṭir abhūt purā
45evam uktvā tu rājānaṃ bhīmasenam abhāṣata
naitan manasi me tāta vartate kurusattama
yad idaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavān asi
46mām anādṛtya devāṃś ca vināśaṃ yakṣarakṣasām
svabāhubalam āśritya tenāhaṃ prītimāṃs tvayi
śāpād asmi vinirmukto ghorād adya vṛkodara
47ahaṃ pūrvam agastyena kruddhena paramarṣiṇā
śapto 'parādhe kasmiṃś cit tasyaiṣā niṣkṛtiḥ kṛtā
48dṛṣṭo hi mama saṃkleśaḥ purā pāṇḍavanandana
na tavātrāparādho 'sti kathaṃ cid api śatruhan
49yudhiṣṭhira uvāca
49kathaṃ śapto 'si bhagavann agastyena mahātmanā
śrotum icchāmy ahaṃ deva tavaitac chāpakāraṇam
50idaṃ cāścaryabhūtaṃ me yat krodhāt tasya dhīmataḥ
tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ
51vaiśravaṇa uvāca
51devatānām abhūn mantraḥ kuśavatyāṃ nareśvara
vṛtas tatrāham agamaṃ mahāpadmaśatais tribhiḥ
yakṣāṇāṃ ghorarūpāṇāṃ vividhāyudhadhāriṇām
52adhvany aham athāpaśyam agastyam ṛṣisattamam
ugraṃ tapas tapasyantaṃ yamunātīram āśritam
nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam
53tam ūrdhvabāhuṃ dṛṣṭvā tu sūryasyābhimukhaṃ sthitam
tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam
54rākṣasādhipatiḥ śrīmān maṇimān nāma me sakhā
maurkhyād ajñānabhāvāc ca darpān mohāc ca bhārata
nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani
55sa kopān mām uvācedaṃ diśaḥ sarvā dahann iva
mām avajñāya duṣṭātmā yasmād eṣa sakhā tava
56dharṣaṇāṃ kṛtavān etāṃ paśyatas te dhaneśvara
tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt
57tvaṃ cāpy ebhir hataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate
tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase
58sainyānāṃ tu tavaiteṣāṃ putrapautrabalānvitam
na śāpaṃ prāpsyate ghoraṃ gaccha te 'jñāṃ kariṣyati
59eṣa śāpo mayā prāptaḥ prāk tasmād ṛṣisattamāt
sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ