Book 3 Chapter 156
1vaiśaṃpāyana uvāca
1yudhiṣṭhiras tam āsādya tapasā dagdhakilbiṣam
abhyavādayata prītaḥ śirasā nāma kīrtayan
2tataḥ kṛṣṇā ca bhīmaś ca yamau cāpi yaśasvinau
śirobhiḥ prāpya rājarṣiṃ parivāryopatasthire
3tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ
yathānyāyam upākrāntas tam ṛṣiṃ saṃśitavratam
4anvajānāt sa dharmajño munir divyena cakṣuṣā
pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt
5kurūṇām ṛṣabhaṃ prājñaṃ pūjayitvā mahātapāḥ
saha bhrātṛbhir āsīnaṃ paryapṛcchad anāmayam
6nānṛte kuruṣe bhāvaṃ kaccid dharme ca vartase
matāpitroś ca te vṛttiḥ kaccit pārtha na sīdati
7kaccit te guravaḥ sarve vṛddhā vaidyāś ca pūjitāḥ
kaccin na kuruṣe bhāvaṃ pārtha pāpeṣu karmasu
8sukṛtaṃ pratikartuṃ ca kaccid dhātuṃ ca duṣkṛtam
yathānyāyaṃ kuruśreṣṭha jānāsi na ca katthase
9yathārhaṃ mānitāḥ kaccit tvayā nandanti sādhavaḥ
vaneṣv api vasan kaccid dharmam evānuvartase
10kaccid dhaumyas tvadācārair na pārtha paritapyate
dānadharmatapaḥśaucair ārjavena titikṣayā
11pitṛpaitāmahaṃ vṛttaṃ kaccit pārthānuvartase
kaccid rājarṣiyātena pathā gacchasi pāṇḍava
12sve sve kila kule jāte putre naptari vā punaḥ
pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca
13kiṃ nv asya duṣkṛte 'smābhiḥ saṃprāptavyaṃ bhaviṣyati
kiṃ cāsya sukṛte 'smābhiḥ prāptavyam iti śobhanam
14pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ
yasyaite pūjitāḥ pārtha tasya lokāv ubhau jitau
15abbhakṣā vāyubhakṣāś ca plavamānā vihāyasā
juṣante parvataśreṣṭham ṛṣayaḥ parvasaṃdhiṣu
16kāminaḥ saha kāntābhiḥ parasparam anuvratāḥ
dṛśyante śailaśṛṅgasthās tathā kiṃpuruṣā nṛpa
17arajāṃsi ca vāsāṃsi vasānāḥ kauśikāni ca
dṛśyante bahavaḥ pārtha gandharvāpsarasāṃ gaṇāḥ
18vidyādharagaṇāś caiva sragviṇaḥ priyadarśanāḥ
mahoragagaṇāś caiva suparṇāś coragādayaḥ
19asya copari śailasya śrūyate parvasaṃdhiṣu
bherīpaṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ
20ihasthair eva tat sarvaṃ śrotavyaṃ bharatarṣabhāḥ
na kāryā vaḥ kathaṃ cit syāt tatrābhisaraṇe matiḥ
21na cāpy ataḥ paraṃ śakyaṃ gantuṃ bharatasattamāḥ
vihāro hy atra devānām amānuṣagatis tu sā
22īṣaccapalakarmāṇaṃ manuṣyam iha bhārata
dviṣanti sarvabhūtāni tāḍayanti ca rākṣasāḥ
23abhyatikramya śikharaṃ śailasyāsya yudhiṣṭhira
gatiḥ paramasiddhānāṃ devarṣīṇāṃ prakāśate
24cāpalād iha gacchantaṃ pārtha yānam ataḥ param
ayaḥśūlādibhir ghnanti rākṣasāḥ śatrusūdana
25apsarobhiḥ parivṛtaḥ samṛddhyā naravāhanaḥ
iha vaiśravaṇas tāta parvasaṃdhiṣu dṛśyate
26śikhare taṃ samāsīnam adhipaṃ sarvarakṣasām
prekṣante sarvabhūtāni bhānumantam ivoditam
27devadānavasiddhānāṃ tathā vaiśravaṇasya ca
gireḥ śikharam udyānam idaṃ bharatasattama
28upāsīnasya dhanadaṃ tumburoḥ parvasaṃdhiṣu
gītasāmasvanas tāta śrūyate gandhamādane
29etad evaṃvidhaṃ citram iha tāta yudhiṣṭhira
prekṣante sarvabhūtāni bahuśaḥ parvasaṃdhiṣu
30bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca
vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjunadarśanam
31na tāta capalair bhāvyam iha prāptaiḥ kathaṃ cana
uṣitveha yathākāmaṃ yathāśraddhaṃ vihṛtya ca
tataḥ śastrabhṛtāṃ śreṣṭha pṛthivīṃ pālayiṣyasi