Book 3 Chapter 155
1vaiśaṃpāyana uvāca
1nihate rākṣase tasmin punar nārāyaṇāśramam
abhyetya rājā kaunteyo nivāsam akarot prabhuḥ
2sa samānīya tān sarvān bhrātṝn ity abravīd vacaḥ
draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam
3samāś catasro 'bhigatāḥ śivena caratāṃ vane
kṛtoddeśaś ca bībhatsuḥ pañcamīm abhitaḥ samām
4prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam
tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ
5kṛtaś ca samayas tena pārthenāmitatejasā
pañca varṣāṇi vatsyāmi vidyārthīti purā mayi
6tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam
devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam
7ity uktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ
kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām
8tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam
brāhmaṇās te 'nvamodanta śivena kuśalena ca
9sukhodarkam imaṃ kleśam acirād bharatarṣabha
kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi
10tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām
pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ
11draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā
rākṣasair anuyātaś ca lomaśenābhirakṣitaḥ
12kva cij jagāma padbhyāṃ tu rākṣasair uhyate kva cit
tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ
13tato yudhiṣṭhiro rājā bahūn kleśān vicintayan
siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam
14avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam
gandhamādanapādāṃś ca meruṃ cāpi śiloccayam
15upary upari śailasya bahvīś ca saritaḥ śivāḥ
prasthaṃ himavataḥ puṇyaṃ yayau saptadaśe 'hani
16dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt
pṛṣṭhe himavataḥ puṇye nānādrumalatāyute
17salilāvartasaṃjātaiḥ puṣpitaiś ca mahīruhaiḥ
samāvṛtaṃ puṇyatamam āśramaṃ vṛṣaparvaṇaḥ
18tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ
pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ
19abhyanandat sa rājarṣiḥ putravad bharatarṣabhān
pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ
20aṣṭame 'hani saṃprāpte tam ṛṣiṃ lokaviśrutam
āmantrya vṛṣaparvāṇaṃ prasthānaṃ samarocayan
21ekaikaśaś ca tān viprān nivedya vṛṣaparvaṇe
nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān
22tatas te varavastrāṇi śubhāny ābharaṇāni ca
nyadadhuḥ pāṇḍavās tasminn āśrame vṛṣaparvaṇaḥ
23atītānāgate vidvān kuśalaḥ sarvadharmavit
anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān
24te 'nujñātā mahātmānaḥ prayayur diśam uttarām
kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ
tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ
25upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā
anusaṃsādhya kaunteyān āśīrbhir abhinandya ca
vṛṣaparvā nivavṛte panthānam upadiśya ca
26nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ
padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ
27nānādrumanirodheṣu vasantaḥ śailasānuṣu
parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ
28mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham
maṇikāñcanaramyaṃ ca śailaṃ nānāsamucchrayam
29te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā
anusasrur yathoddeśaṃ paśyanto vividhān nagān
30upary upari śailasya guhāḥ paramadurgamāḥ
sudurgamāṃs te subahūn sukhenaivābhicakramuḥ
31dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ
agaman sahitās tatra na kaś cid avahīyate
32te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam
śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam
33puṇyaṃ padmasaropetaṃ sapalvalamahāvanam
upatasthur mahāvīryā mālyavantaṃ mahāgirim
34tataḥ kiṃpuruṣāvāsaṃ siddhacāraṇasevitam
dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam
35vidyādharānucaritaṃ kiṃnarībhis tathaiva ca
gajasiṃhasamākīrṇam udīrṇaśarabhāyutam
36upetam anyaiś ca tadā mṛgair mṛduninādibhiḥ
te gandhamādanavanaṃ tan nandanavanopamam
37muditāḥ pāṇḍutanayā manohṛdayanandanam
viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam
38draupadīsahitā vīrās taiś ca viprair mahātmabhiḥ
śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān
śrotraramyān sumadhurāñ śabdān khagamukheritān
39sarvartuphalabhārāḍhyān sarvartukusumojjvalān
paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān
40āmrān āmrātakān phullān nārikelān satindukān
ajātakāṃs tathā jīrān dāḍimān bījapūrakān
41panasāṃl likucān mocān kharjūrān āmravetasān
pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān
42bilvān kapitthāñ jambūṃś ca kāśmarīr badarīs tathā
plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā
bhallātakān āmalakān harītakabibhītakān
43iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān
etān anyāṃś ca vividhān gandhamādanasānuṣu
44phalair amṛtakalpais tān ācitān svādubhis tarūn
tathaiva campakāśokān ketakān bakulāṃs tathā
45puṃnāgān saptaparṇāṃś ca karṇikārān saketakān
pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā
46pārijātān kovidārān devadārutarūṃs tathā
śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā
śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā
47cakoraiḥ śatapatraiś ca bhṛṅgarājais tathā śukaiḥ
kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ
48priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ
śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitān
49sarāṃsi ca vicitrāṇi prasannasalilāni ca
kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ
kahlāraiḥ kamalaiś caiva ācitāni samantataḥ
50kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ
kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca
etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ
51hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ
padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ
52madhurasvarair madhukarair virutān kamalākarān
paśyantas te manoramyān gandhamādanasānuṣu
53tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ
śikhaṇḍinībhiḥ sahitāṃl latāmaṇḍapakeṣu ca
meghatūryaravoddāmamadanākulitān bhṛśam
54kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram
citrān kalāpān vistīrya savilāsān madālasān
mayūrān dadṛśuś citrān nṛtyato vanalāsakān
55kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham
vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā
56kāṃś cic chakunajātāṃś ca viṭapeṣūtkaṭān api
kalāparacitāṭopān vicitramukuṭān iva
vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te
57sindhuvārān athoddāmān manmathasyeva tomarān
suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca
58karṇikārān viracitān karṇapūrān ivottamān
athāpaśyan kurabakān vanarājiṣu puṣpitān
kāmavaśyotsukakarān kāmasyeva śarotkarān
59tathaiva vanarājīnām udārān racitān iva
virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva
60tathānaṅgaśarākārān sahakārān manoramān
apaśyan bhramarārāvān mañjarībhir virājitān
61hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api
lohitair añjanābhaiś ca vaiḍūryasadṛśair api
62tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca
mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca
63evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ
gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam
64śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam
sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu
65pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ
nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ
snigdhapatraphalā vṛkṣā gandhamādanasānuṣu
66vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ
rājahaṃsair upetāni sārasābhirutāni ca
sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu
67padmotpalavicitrāṇi sukhasparśajalāni ca
gandhavanti ca mālyāni rasavanti phalāni ca
atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu
68ete cānye ca bahavas tatra kānanajā drumāḥ
latāś ca vividhākārāḥ patrapuṣpaphaloccayāḥ
69yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame
bhīmasenam idaṃ vākyam abravīn madhurākṣaram
70paśya bhīma śubhān deśān devākrīḍān samantataḥ
amānuṣagatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara
71latābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ
saṃśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu
72śikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām
nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu
73cakorāḥ śatapatrāś ca mattakokilaśārikāḥ
patriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān
74raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ
parasparam udīkṣante bahavo jīvajīvakāḥ
75haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ
sārasāḥ pratidṛśyante śailaprasravaṇeṣv api
76vadanti madhurā vācaḥ sarvabhūtamanonugāḥ
bhṛṅgarājopacakrāś ca lohapṛṣṭhāś ca patriṇaḥ
77caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ
ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ
78bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ
nānāprasravaṇebhyaś ca vāridhārāḥ patanty amūḥ
79bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ
śobhayanti mahāśailaṃ nānārajatadhātavaḥ
80kva cid añjanavarṇābhāḥ kva cit kāñcanasaṃnibhāḥ
dhātavo haritālasya kva cid dhiṅgulakasya ca
81manaḥśilāguhāś caiva saṃdhyābhranikaropamāḥ
śaśalohitavarṇābhāḥ kva cid gairikadhātavaḥ
82sitāsitābhrapratimā bālasūryasamaprabhāḥ
ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ
83gandharvāḥ saha kāntābhir yathoktaṃ vṛṣaparvaṇā
dṛśyante śailaśṛṅgeṣu pārtha kiṃpuruṣaiḥ saha
84gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ
śrūyate bahudhā bhīma sarvabhūtamanoharaḥ
85mahāgaṅgām udīkṣasva puṇyāṃ devanadīṃ śubhām
kalahaṃsagaṇair juṣṭām ṛṣikiṃnarasevitām
86dhātubhiś ca saridbhiś ca kiṃnarair mṛgapakṣibhiḥ
gandharvair apsarobhiś ca kānanaiś ca manoramaiḥ
87vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ
upetaṃ paśya kaunteya śailarājam ariṃdama
88te prītamanasaḥ śūrāḥ prāptā gatim anuttamām
nātṛpyan parvatendrasya darśanena paraṃtapāḥ
89upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ
ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā
90tatas taṃ tīvratapasaṃ kṛśaṃ dhamanisaṃtatam
pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman