Book 3 Chapter 153
1vaiśaṃpāyana uvāca
1tatas tāni mahārhāṇi divyāni bharatarṣabha
bahūni bahurūpāṇi virajāṃsi samādade
2tato vāyur mahāñ śīghro nīcaiḥ śarkarakarṣaṇaḥ
prādurāsīt kharasparśaḥ saṃgrāmam abhicodayan
3papāta mahatī colkā sanirghātā mahāprabhā
niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ
4nirghātaś cābhavad bhīmo bhīme vikramam āsthite
cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca
5salohitā diśaś cāsan kharavāco mṛgadvijāḥ
tamovṛtam abhūt sarvaṃ na prajñāyata kiṃ cana
6tad adbhutam abhiprekṣya dharmaputro yudhiṣṭhiraḥ
uvāca vadatāṃ śreṣṭhaḥ ko 'smān abhibhaviṣyati
7sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ
yathārūpāṇi paśyāmi svabhyagro naḥ parākramaḥ
8evam uktvā tato rājā vīkṣāṃ cakre samantataḥ
apaśyamāno bhīmaṃ ca dharmarājo yudhiṣṭhiraḥ
9tatra kṛṣṇāṃ yamau caiva samīpasthān ariṃdamaḥ
papraccha bhrātaraṃ bhīmaṃ bhīmakarmāṇam āhave
10kaccin na bhīmaḥ pāñcāli kiṃ cit kṛtyaṃ cikīrṣati
kṛtavān api vā vīraḥ sāhasaṃ sāhasapriyaḥ
11ime hy akasmād utpātā mahāsamaradarśinaḥ
darśayanto bhayaṃ tīvraṃ prādurbhūtāḥ samantataḥ
12taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī
priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī
13yat tat saugandhikaṃ rājann āhṛtaṃ mātariśvanā
tan mayā bhīmasenasya prītayādyopapāditam
14api cokto mayā vīro yadi paśyed bahūny api
tāni sarvāṇy upādāya śīghram āgamyatām iti
15sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ
prāgudīcīṃ diśaṃ rājaṃs tāny āhartum ito gataḥ
16uktas tv evaṃ tayā rājā yamāv idam athābravīt
gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ
17vahantu rākṣasā viprān yathāśrāntān yathākṛśān
tvam apy amarasaṃkāśa vaha kṛṣṇāṃ ghaṭotkaca
18vyaktaṃ dūram ito bhīmaḥ praviṣṭa iti me matiḥ
ciraṃ ca tasya kālo 'yaṃ sa ca vāyusamo jave
19tarasvī vainateyasya sadṛśo bhuvi laṅghane
utpated api cākāśaṃ nipatec ca yathecchakam
20tam anviyāma bhavatāṃ prabhāvād rajanīcarāḥ
purā sa nāparādhnoti siddhānāṃ brahmavādinām
21tathety uktvā tu te sarve haiḍimbapramukhās tadā
uddeśajñāḥ kuberasya nalinyā bharatarṣabha
22ādāya pāṇḍavāṃś caiva tāṃś ca viprān anekaśaḥ
lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ
23te gatvā sahitāḥ sarve dadṛśus tatra kānane
praphullapaṅkajavatīṃ nalinīṃ sumanoharām
24taṃ ca bhīmaṃ mahātmānaṃ tasyās tīre vyavasthitam
dadṛśur nihatāṃś caiva yakṣān suvipulekṣaṇān
25udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam
prajāsaṃkṣepasamaye daṇḍahastam ivāntakam
26taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ
uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam
27sāhasaṃ bata bhadraṃ te devānām api cāpriyam
punar evaṃ na kartavyaṃ mama ced icchasi priyam
28anuśāsya ca kaunteyaṃ padmāni pratigṛhya ca
tasyām eva nalinyāṃ te vijahrur amaropamāḥ
29etasminn eva kāle tu pragṛhītaśilāyudhāḥ
prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ
30te dṛṣṭvā dharmarājānaṃ devarṣiṃ cāpi lomaśam
nakulaṃ sahadevaṃ ca tathānyān brāhmaṇarṣabhān
vinayenānatāḥ sarve praṇipetuś ca bhārata
31sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ
viditāś ca kuberasya tatas te narapuṃgavāḥ
ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ