Book 3 Chapter 147
1vaiśaṃpāyana uvāca
1etac chrutvā vacas tasya vānarendrasya dhīmataḥ
bhīmasenas tadā vīraḥ provācāmitrakarśanaḥ
2ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āśritaḥ
brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati
3kauravaḥ somavaṃśīyaḥ kuntyā garbheṇa dhāritaḥ
pāṇḍavo vāyutanayo bhīmasena iti śrutaḥ
4sa vākyaṃ bhīmasenasya smitena pratigṛhya tat
hanūmān vāyutanayo vāyuputram abhāṣata
5vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam
sādhu gaccha nivartasva mā tvaṃ prāpsyasi vaiśasam
6bhīma uvāca
6vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara
prayacchottiṣṭha mārgaṃ me mā tvaṃ prāpsyasi vaiśasam
7hanūmān uvāca
7nāsti śaktir mamotthātuṃ vyādhinā kleśito hy aham
yady avaśyaṃ prayātavyaṃ laṅghayitvā prayāhi mām
8bhīma uvāca
8nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati
tam ahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye
9yady āgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam
krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram
10hanūmān uvāca
10ka eṣa hanumān nāma sāgaro yena laṅghitaḥ
pṛcchāmi tvā kuruśreṣṭha kathyatāṃ yadi śakyate
11bhīma uvāca
11bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ
rāmāyaṇe 'tivikhyātaḥ śūro vānarapuṃgavaḥ
12rāmapatnīkṛte yena śatayojanam āyataḥ
sāgaraḥ plavagendreṇa krameṇaikena laṅghitaḥ
13sa me bhrātā mahāvīryas tulyo 'haṃ tasya tejasā
bale parākrame yuddhe śakto 'haṃ tava nigrahe
14uttiṣṭha dehi me mārgaṃ paśya vā me 'dya pauruṣam
macchāsanam akurvāṇaṃ mā tvā neṣye yamakṣayam
15vaiśaṃpāyana uvāca
15vijñāya taṃ balonmattaṃ bāhuvīryeṇa garvitam
hṛdayenāvahasyainaṃ hanūmān vākyam abravīt
16prasīda nāsti me śaktir utthātuṃ jarayānagha
mamānukampayā tv etat puccham utsārya gamyatām
17sāvajñam atha vāmena smayañ jagrāha pāṇinā
na cāśakac cālayituṃ bhīmaḥ pucchaṃ mahākapeḥ
18uccikṣepa punar dorbhyām indrāyudham ivocchritam
noddhartum aśakad bhīmo dorbhyām api mahābalaḥ
19utkṣiptabhrūr vivṛttākṣaḥ saṃhatabhrukuṭīmukhaḥ
svinnagātro 'bhavad bhīmo na coddhartuṃ śaśāka ha
20yatnavān api tu śrīmāṃl lāṅgūloddharaṇoddhutaḥ
kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ
21praṇipatya ca kaunteyaḥ prāñjalir vākyam abravīt
prasīda kapiśārdūla duruktaṃ kṣamyatāṃ mama
22siddho vā yadi vā devo gandharvo vātha guhyakaḥ
pṛṣṭaḥ san kāmayā brūhi kas tvaṃ vānararūpadhṛk
23hanūmān uvāca
23yat te mama parijñāne kautūhalam ariṃdama
tat sarvam akhilena tvaṃ śṛṇu pāṇḍavanandana
24ahaṃ kesariṇaḥ kṣetre vāyunā jagadāyuṣā
jātaḥ kamalapatrākṣa hanūmān nāma vānaraḥ
25sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam
sarvavānararājānau sarvavānarayūthapāḥ
26upatasthur mahāvīryā mama cāmitrakarśana
sugrīveṇābhavat prītir anilasyāgninā yathā
27nikṛtaḥ sa tato bhrātrā kasmiṃś cit kāraṇāntare
ṛśyamūke mayā sārdhaṃ sugrīvo nyavasac ciram
28atha dāśarathir vīro rāmo nāma mahābalaḥ
viṣṇur mānuṣarūpeṇa cacāra vasudhām imām
29sa pituḥ priyam anvicchan sahabhāryaḥ sahānujaḥ
sadhanur dhanvināṃ śreṣṭho daṇḍakāraṇyam āśritaḥ
30tasya bhāryā janasthānād rāvaṇena hṛtā balāt
vañcayitvā mahābuddhiṃ mṛgarūpeṇa rāghavam
31hṛtadāraḥ saha bhrātrā patnīṃ mārgan sa rāghavaḥ
dṛṣṭavāñ śailaśikhare sugrīvaṃ vānararṣabham
32tena tasyābhavat sakhyaṃ rāghavasya mahātmanaḥ
sa hatvā vālinaṃ rājye sugrīvaṃ pratyapādayat
sa harīn preṣayām āsa sītāyāḥ parimārgaṇe
33tato vānarakoṭībhir yāṃ vayaṃ prasthitā diśam
tatra pravṛttiḥ sītāyā gṛdhreṇa pratipāditā
34tato 'haṃ kāryasiddhyarthaṃ rāmasyākliṣṭakarmaṇaḥ
śatayojanavistīrṇam arṇavaṃ sahasāplutaḥ
35dṛṣṭā sā ca mayā devī rāvaṇasya niveśane
pratyāgataś cāpi punar nāma tatra prakāśya vai
36tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān
punaḥ pratyāhṛtā bhāryā naṣṭā vedaśrutir yathā
37tataḥ pratiṣṭhite rāme vīro 'yaṃ yācito mayā
yāvad rāmakathā vīra bhavel lokeṣu śatruhan
tāvaj jīveyam ity evaṃ tathāstv iti ca so 'bravīt
38daśa varṣasahasrāṇi daśa varṣaśatāni ca
rājyaṃ kāritavān rāmas tatas tu tridivaṃ gataḥ
39tad ihāpsarasas tāta gandharvāś ca sadānagha
tasya vīrasya caritaṃ gāyantyo ramayanti mām
40ayaṃ ca mārgo martyānām agamyaḥ kurunandana
tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam
dharṣayed vā śaped vāpi mā kaś cid iti bhārata
41divyo devapatho hy eṣa nātra gacchanti mānuṣāḥ
yadartham āgataś cāsi tat saro 'bhyarṇa eva hi