Book 3 Chapter 146
1vaiśaṃpāyana uvāca
1tatra te puruṣavyāghrāḥ paramaṃ śaucam āsthitāḥ
ṣaḍrātram avasan vīrā dhanaṃjayadidṛkṣayā
tasmin viharamāṇāś ca ramamāṇāś ca pāṇḍavāḥ
2manojñe kānanavare sarvabhūtamanorame
pādapaiḥ puṣpavikacaiḥ phalabhārāvanāmitaiḥ
3śobhitaṃ sarvatoramyaiḥ puṃskokilakulākulaiḥ
snigdhapatrair aviralaiḥ śītacchāyair manoramaiḥ
4sarāṃsi ca vicitrāṇi prasannasalilāni ca
kamalaiḥ sotpalais tatra bhrājamānāni sarvaśaḥ
paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ
5puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ
hlādayan pāṇḍavān sarvān sakṛṣṇān sadvijarṣabhān
6tataḥ pūrvottaro vāyuḥ pavamāno yadṛcchayā
sahasrapatram arkābhaṃ divyaṃ padmam udāvahat
7tad apaśyata pāñcālī divyagandhaṃ manoramam
anilenāhṛtaṃ bhūmau patitaṃ jalajaṃ śuci
8tac chubhā śubham āsādya saugandhikam anuttamam
atīva muditā rājan bhīmasenam athābravīt
9paśya divyaṃ suruciraṃ bhīma puṣpam anuttamam
gandhasaṃsthānasaṃpannaṃ manaso mama nandanam
10etat tu dharmarājāya pradāsyāmi paraṃtapa
harer idaṃ me kāmāya kāmyake punar āśrame
11yadi te 'haṃ priyā pārtha bahūnīmāny upāhara
tāny ahaṃ netum icchāmi kāmyakaṃ punar āśramam
12evam uktvā tu pāñcālī bhīmasenam aninditā
jagāma dharmarājāya puṣpam ādāya tat tadā
13abhiprāyaṃ tu vijñāya mahiṣyāḥ puruṣarṣabhaḥ
priyāyāḥ priyakāmaḥ sa bhīmo bhīmaparākramaḥ
14vātaṃ tam evābhimukho yatas tat puṣpam āgatam
ājihīrṣur jagāmāśu sa puṣpāṇy aparāṇy api
15rukmapṛṣṭhaṃ dhanur gṛhya śarāṃś cāśīviṣopamān
mṛgarāḍ iva saṃkruddhaḥ prabhinna iva kuñjaraḥ
16draupadyāḥ priyam anvicchan svabāhubalam āśritaḥ
vyapetabhayasaṃmohaḥ śailam abhyapatad balī
17sa taṃ drumalatāgulmacchannaṃ nīlaśilātalam
giriṃ cacārāriharaḥ kiṃnarācaritaṃ śubham
18nānāvarṇadharaiś citraṃ dhātudrumamṛgāṇḍajaiḥ
sarvabhūṣaṇasaṃpūrṇaṃ bhūmer bhujam ivocchritam
19sarvarturamaṇīyeṣu gandhamādanasānuṣu
saktacakṣur abhiprāyaṃ hṛdayenānucintayan
20puṃskokilaninādeṣu ṣaṭpadābhiruteṣu ca
baddhaśrotramanaścakṣur jagāmāmitavikramaḥ
21jighramāṇo mahātejāḥ sarvartukusumodbhavam
gandham uddāmam uddāmo vane matta iva dvipaḥ
22hriyamāṇaśramaḥ pitrā saṃprahṛṣṭatanūruhaḥ
pituḥ saṃsparśaśītena gandhamādanavāyunā
23sa yakṣagandharvasurabrahmarṣigaṇasevitam
viloḍayām āsa tadā puṣpahetor ariṃdamaḥ
24viṣamacchedaracitair anuliptam ivāṅgulaiḥ
vimalair dhātuvicchedaiḥ kāñcanāñjanarājataiḥ
25sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ
muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ
26abhirāmanadīkuñjanirjharodarakandaram
apsaronūpuraravaiḥ pranṛttabahubarhiṇam
27digvāraṇaviṣāṇāgrair ghṛṣṭopalaśilātalam
srastāṃśukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ
28saśaṣpakavalaiḥ svasthair adūraparivartibhiḥ
bhayasyājñaiś ca hariṇaiḥ kautūhalanirīkṣitaḥ
29cālayann ūruvegena latājālāny anekaśaḥ
ākrīḍamānaḥ kaunteyaḥ śrīmān vāyusuto yayau
30priyāmanorathaṃ kartum udyataś cārulocanaḥ
prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā
31mattavāraṇavikrānto mattavāraṇavegavān
mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ
32priyapārśvopaviṣṭābhir vyāvṛttābhir viceṣṭitaiḥ
yakṣagandharvayoṣābhir adṛśyābhir nirīkṣitaḥ
33navāvatāraṃ rūpasya vikrīṇann iva pāṇḍavaḥ
cacāra ramaṇīyeṣu gandhamādanasānuṣu
34saṃsmaran vividhān kleśān duryodhanakṛtān bahūn
draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ
35so 'cintayad gate svargam arjune mayi cāgate
puṣpahetoḥ kathaṃ nv āryaḥ kariṣyati yudhiṣṭhiraḥ
36snehān naravaro nūnam aviśvāsād vanasya ca
nakulaṃ sahadevaṃ ca na mokṣyati yudhiṣṭhiraḥ
37kathaṃ nu kusumāvāptiḥ syāc chīghram iti cintayan
pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ
38kampayan medinīṃ padbhyāṃ nirghāta iva parvasu
trāsayan gajayūthāni vātaraṃhā vṛkodaraḥ
39siṃhavyāghragaṇāṃś caiva mardamāno mahābalaḥ
unmūlayan mahāvṛkṣān pothayaṃś corasā balī
40latāvallīś ca vegena vikarṣan pāṇḍunandanaḥ
upary upari śailāgram ārurukṣur iva dvipaḥ
vinardamāno 'tibhṛśaṃ savidyud iva toyadaḥ
41tasya śabdena ghoreṇa dhanurghoṣeṇa cābhibho
trastāni mṛgayūthāni samantād vipradudruvuḥ
42athāpaśyan mahābāhur gandhamādanasānuṣu
suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam
43tam abhyagacchad vegena kṣobhayiṣyan mahābalaḥ
mahāgaja ivāsrāvī prabhañjan vividhān drumān
44utpāṭya kadalīskandhān bahutālasamucchrayān
cikṣepa tarasā bhīmaḥ samantād balināṃ varaḥ
45tataḥ sattvāny upākrāman bahūni ca mahānti ca
ruruvāraṇasaṃghāś ca mahiṣāś ca jalāśrayāḥ
46siṃhavyāghrāś ca saṃkruddhā bhīmasenam abhidravan
vyāditāsyā mahāraudrā vinadanto 'tibhīṣaṇāḥ
47tato vāyusutaḥ krodhāt svabāhubalam āśritaḥ
gajenāghnan gajaṃ bhīmaḥ siṃhaṃ siṃhena cābhibhūḥ
talaprahārair anyāṃś ca vyahanat pāṇḍavo balī
48te hanyamānā bhīmena siṃhavyāghratarakṣavaḥ
bhayād visasṛpuḥ sarve śakṛnmūtraṃ ca susruvuḥ
49praviveśa tataḥ kṣipraṃ tān apāsya mahābalaḥ
vanaṃ pāṇḍusutaḥ śrīmāñ śabdenāpūrayan diśaḥ
50tena śabdena cogreṇa bhīmasenaraveṇa ca
vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ
51taṃ śabdaṃ sahasā śrutvā mṛgapakṣisamīritam
jalārdrapakṣā vihagāḥ samutpetuḥ sahasraśaḥ
52tān audakān pakṣigaṇān nirīkṣya bharatarṣabhaḥ
tān evānusaran ramyaṃ dadarśa sumahat saraḥ
53kāñcanaiḥ kadalīṣaṇḍair mandamārutakampitaiḥ
vījyamānam ivākṣobhyaṃ tīrāntaravisarpibhiḥ
54tat saro 'thāvatīryāśu prabhūtakamalotpalam
mahāgaja ivoddāmaś cikrīḍa balavad balī
vikrīḍya tasmin suciram uttatārāmitadyutiḥ
55tato 'vagāhya vegena tad vanaṃ bahupādapam
dadhmau ca śaṅkhaṃ svanavat sarvaprāṇena pāṇḍavaḥ
56tasya śaṅkhasya śabdena bhīmasenaraveṇa ca
bāhuśabdena cogreṇa nardantīva girer guhāḥ
57taṃ vajraniṣpeṣasamam āsphoṭitaravaṃ bhṛśam
śrutvā śailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ
58siṃhanādabhayatrastaiḥ kuñjarair api bhārata
mukto virāvaḥ sumahān parvato yena pūritaḥ
59taṃ tu nādaṃ tataḥ śrutvā supto vānarapuṃgavaḥ
prājṛmbhata mahākāyo hanūmān nāma vānaraḥ
60kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā
jṛmbhamāṇaḥ suvipulaṃ śakradhvajam ivocchritam
āsphoṭayata lāṅgūlam indrāśanisamasvanam
61tasya lāṅgūlaninadaṃ parvataḥ sa guhāmukhaiḥ
udgāram iva gaur nardam utsasarja samantataḥ
62sa lāṅgūlaravas tasya mattavāraṇanisvanam
antardhāya vicitreṣu cacāra girisānuṣu
63sa bhīmasenas taṃ śrutvā saṃprahṛṣṭatanūruhaḥ
śabdaprabhavam anvicchaṃś cacāra kadalīvanam
64kadalīvanamadhyastham atha pīne śilātale
sa dadarśa mahābāhur vānarādhipatiṃ sthitam
65vidyutsaṃghātaduṣprekṣyaṃ vidyutsaṃghātapiṅgalam
vidyutsaṃghātasadṛśaṃ vidyutsaṃghātacañcalam
66bāhusvastikavinyastapīnahrasvaśirodharam
skandhabhūyiṣṭhakāyatvāt tanumadhyakaṭītaṭam
67kiṃ cic cābhugnaśīrṣeṇa dīrgharomāñcitena ca
lāṅgūlenordhvagatinā dhvajeneva virājitam
68raktoṣṭhaṃ tāmrajihvāsyaṃ raktakarṇaṃ caladbhruvam
vadanaṃ vṛttadaṃṣṭrāgraṃ raśmivantam ivoḍupam
69vadanābhyantaragataiḥ śuklabhāsair alaṃkṛtam
kesarotkarasaṃmiśram aśokānām ivotkaram
70hiraṇmayīnāṃ madhyasthaṃ kadalīnāṃ mahādyutim
dīpyamānaṃ svavapuṣā arciṣmantam ivānalam
71nirīkṣantam avitrastaṃ locanair madhupiṅgalaiḥ
taṃ vānaravaraṃ vīram atikāyaṃ mahābalam
72athopasṛtya tarasā bhīmo bhīmaparākramaḥ
siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā
73tena śabdena bhīmasya vitresur mṛgapakṣiṇaḥ
hanūmāṃś ca mahāsattva īṣad unmīlya locane
avaikṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ
74smitenābhāṣya kaunteyaṃ vānaro naram abravīt
kimarthaṃ sarujas te 'haṃ sukhasuptaḥ prabodhitaḥ
75nanu nāma tvayā kāryā dayā bhūteṣu jānatā
vayaṃ dharmaṃ na jānīmas tiryagyoniṃ samāśritāḥ
76manuṣyā buddhisaṃpannā dayāṃ kurvanti jantuṣu
krūreṣu karmasu kathaṃ dehavākcittadūṣiṣu
dharmaghātiṣu sajjante buddhimanto bhavadvidhāḥ
77na tvaṃ dharmaṃ vijānāsi vṛddhā nopāsitās tvayā
alpabuddhitayā vanyān utsādayasi yan mṛgān
78brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ
varjitaṃ mānuṣair bhāvais tathaiva puruṣair api
79ataḥ paramagamyo 'yaṃ parvataḥ sudurāruhaḥ
vinā siddhagatiṃ vīra gatir atra na vidyate
80kāruṇyāt sauhṛdāc caiva vāraye tvāṃ mahābala
nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho
81imāny amṛtakalpāni mūlāni ca phalāni ca
bhakṣayitvā nivartasva grāhyaṃ yadi vaco mama