Book 3 Chapter 144
1vaiśaṃpāyana uvāca
1tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu
padbhyām anucitā gantuṃ draupadī samupāviśat
2śrāntā duḥkhaparītā ca vātavarṣeṇa tena ca
saukumāryāc ca pāñcālī saṃmumoha yaśasvinī
3sā pātyamānā mohena bāhubhyām asitekṣaṇā
vṛttābhyām anurūpābhyām ūrū samavalambata
4ālambamānā sahitāv ūrū gajakaropamau
papāta sahasā bhūmau vepantī kadalī yathā
5tāṃ patantīṃ varārohāṃ sajjamānāṃ latām iva
nakulaḥ samabhidrutya parijagrāha vīryavān
6nakula uvāca
6rājan pāñcālarājasya suteyam asitekṣaṇā
śrāntā nipatitā bhūmau tām avekṣasva bhārata
7aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī
āśvāsaya mahārāja tām imāṃ śramakarśitām
8vaiśaṃpāyana uvāca
8rājā tu vacanāt tasya bhṛśaṃ duḥkhasamanvitaḥ
bhīmaś ca sahadevaś ca sahasā samupādravan
9tām avekṣya tu kaunteyo vivarṇavadanāṃ kṛśām
aṅkam ānīya dharmātmā paryadevayad āturaḥ
10kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitā
śete nipatitā bhūmau sukhārhā varavarṇinī
11sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham
matkṛte 'dya varārhāyāḥ śyāmatāṃ samupāgatam
12kim idaṃ dyūtakāmena mayā kṛtam abuddhinā
ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute
13sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn
iti drupadarājena pitrā dattāyatekṣaṇā
14tat sarvam anavāpyaiva śramaśokād dhi karśitā
śete nipatitā bhūmau pāpasya mama karmabhiḥ
15tathā lālapyamāne tu dharmarāje yudhiṣṭhire
dhaumyaprabhṛtayaḥ sarve tatrājagmur dvijottamāḥ
16te samāśvāsayām āsur āśīrbhiś cāpy apūjayan
rakṣoghnāṃś ca tathā mantrāñ jepuś cakruś ca te kriyāḥ
17paṭhyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ
spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhuḥ
18sevyamānā ca śītena jalamiśreṇa vāyunā
pāñcālī sukham āsādya lebhe cetaḥ śanaiḥ śanaiḥ
19parigṛhya ca tāṃ dīnāṃ kṛṣṇām ajinasaṃstare
tadā viśrāmayām āsur labdhasaṃjñāṃ tapasvinīm
20tasyā yamau raktatalau pādau pūjitalakṣaṇau
karābhyāṃ kiṇajātābhyāṃ śanakaiḥ saṃvavāhatuḥ
21paryāśvāsayad apy enāṃ dharmarājo yudhiṣṭhiraḥ
uvāca ca kuruśreṣṭho bhīmasenam idaṃ vacaḥ
22bahavaḥ parvatā bhīma viṣamā himadurgamāḥ
teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati
23bhīmasena uvāca
23tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau
svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ
24atha vāsau mayā jāto vihago madbalopamaḥ
vahed anagha sarvān no vacanāt te ghatotkacaḥ
25vaiśaṃpāyana uvāca
25anujñāto dharmarājñā putraṃ sasmāra rākṣasam
ghaṭotkacaś ca dharmātmā smṛtamātraḥ pitus tadā
kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān
26brāhmaṇāṃś ca mahābāhuḥ sa ca tair abhinanditaḥ
uvāca bhīmasenaṃ sa pitaraṃ satyavikramaḥ
27smṛto 'smi bhavatā śīghraṃ śuśrūṣur aham āgataḥ
ājñāpaya mahābāho sarvaṃ kartāsmy asaṃśayam
tac chrutvā bhīmasenas tu rākṣasaṃ pariṣasvaje