Book 3 Chapter 143
1vaiśaṃpāyana uvāca
1te śūrās tatadhanvānas tūṇavantaḥ samārgaṇāḥ
baddhagodhāṅgulitrāṇāḥ khadgavanto 'mitaujasaḥ
2parigṛhya dvijaśreṣṭhāñ śreṣṭhāḥ sarvadhanuṣmatām
pāñcālīsahitā rājan prayayur gandhamādanam
3sarāṃsi saritaś caiva parvatāṃś ca vanāni ca
vṛkṣāṃś ca bahulacchāyān dadṛśur girimūrdhani
nityapuṣpaphalān deśān devarṣigaṇasevitān
4ātmany ātmānam ādhāya vīrā mūlaphalāśanāḥ
cerur uccāvacākārān deśān viṣamasaṃkaṭān
paśyanto mṛgajātāni bahūni vividhāni ca
5ṛṣisiddhāmarayutaṃ gandharvāpsarasāṃ priyam
viviśus te mahātmānaḥ kiṃnarācaritaṃ girim
6praviśatsv atha vīreṣu parvataṃ gandhamādanam
caṇḍavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate
7tato reṇuḥ samudbhūtaḥ sapatrabahulo mahān
pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot
8na sma prajñāyate kiṃ cid āvṛte vyomni reṇunā
na cāpi śekus te kartum anyonyasyābhibhāṣaṇam
9na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣuṣaḥ
ākṛṣyamāṇā vātena sāśmacūrṇena bhārata
10drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛśam
anyeṣāṃ ca mahījānāṃ śabdaḥ samabhavan mahān
11dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim
iti te menire sarve pavanena vimohitāḥ
12te yathānantarān vṛkṣān valmīkān viṣamāṇi ca
pāṇibhiḥ parimārganto bhītā vāyor nililyire
13tataḥ kārmukam udyamya bhīmaseno mahābalaḥ
kṛṣṇām ādāya saṃgatyā tasthāv āśritya pādapam
14dharmarājaś ca dhaumyaś ca nililyāte mahāvane
agnihotrāṇy upādāya sahadevas tu parvate
15nakulo brāhmaṇāś cānye lomaśaś ca mahātapāḥ
vṛkṣān āsādya saṃtrastās tatra tatra nililyire
16mandībhūte ca pavane tasmin rajasi śāmyati
mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha
17tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ
prapetur aniśaṃ tatra śīghravātasamīritāḥ
18tataḥ sāgaragā āpaḥ kīryamāṇāḥ samantataḥ
prādurāsan sakalusāḥ phenavatyo viśāṃ pate
19vahantyo vāri bahulaṃ phenoḍupapariplutam
parisasrur mahāśabdāḥ prakarṣantyo mahīruhān
20tasminn uparate varṣe vāte ca samatāṃ gate
gate hy ambhasi nimnāni prādurbhūte divākare
21nirjagmus te śanaiḥ sarve samājagmuś ca bhārata
pratasthuś ca punar vīrāḥ parvataṃ gandhamādanam